Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
२०
जम्बूद्वीपप्रज्ञप्तिसूत्र तेन संस्थितः एतत्तु न्यो वृत्तः । 'रहचक्कबाल संठाण संठिए वट्टे' पुनः कीदृशो वृत्तः ? रथचक्रवालसंस्थानसंस्थितः रथशब्दोऽत्र रथाङ्ग (चक्र) परः, तेन स्थस्य-रथाङ्ग (चक्र) स्य यत् चक्रवालं-मण्डलं तद्वत् यत् संस्थानं तेन संस्थितः वृतः-वर्तुलः, तथा 'पुक्खर कणिया संठाणसंठिए वट्टे' पुष्करकर्णिका संस्थानसंस्थितः पुष्करं कमलं तस्य या कर्णिका-वीजकोशी तद्वत् यत् संस्थानं तेन संस्थित:-कमलमध्यभागाकारसंस्थितः एतादृशो वृत्तः, तथा 'पडिपुण्णचंद संठाणसंठिए बट्टे ३' परिपूर्णचन्द्रसंस्थानसंस्थित:परिपूर्णः षोडशकलासम्पन्नो यश्चन्द्रः तद्वत् यत् संस्थानं तेन संस्थितः अखण्डचन्द्रमण्डलाकार संस्थानसंस्थितः एवं वृत्तः । वृत्तत्व प्रदर्श नेनानोपमापदकथन नानादेशीय विनेयानां बुद्धिवैशद्यार्थम् । इति संस्थानविषयक तृतीयप्रश्नस्योत्तरम् ३।
अथ सामान्यतः प्रागुक्तमेव प्रमाण विशेषतो दर्शयितुमाह-'एग इत्यादि । ‘एगं जोयण सयसहस्सं आयामविक्खंभेणं' एकं योजनशतसहस्त्रमायाम-विष्कम्भेण-आयामो दैध्ये-विष्कम्भ:-बिस्तारश्चेत्यनयोः समाहारद्वन्द्व आयाम-विष्कम्भं तेन-एकं योजन शतसहस्रं योजनलक्षम्-एकलक्षसंख्यकयोजनप्रमाण दैयविस्तारयुक्तो जम्बूद्वीप इति । इसके गोल आकार को उपमित किया गया है क्योंकि तैल में तले हुए पुये का आकार गोलाई परिपूर्ण होता है अथवा-रथ के पहिये का चक्र वाल जैसा गोल होता है उसी तरह की गोलाई इसकी है यहां रथ से रथ का चक्रग्रहीत हुआ है । अथवा पुष्कर- कमल कर्णिका जैसी पूर्णरूप गोल होती है वैसी गोलाई इसका है अथवा "पडिपुण्ण चंद संठाणसंठिए" अपनी १६ कलाओं से परिपूर्ण चंद्रमा को जैसो गोलाई होता है वैसो हो गोलाई इस जम्बूद्वीप नाम के द्वीप की है इस तरह गोलाई के दिखाने में जो ये नाना उपमान पदों का कथन किया है वह नानादेशीय बिनेय जानों की बुद्धि को विशदता के निमित्त कियागया है इस कथन से तृतीय प्रश्न का उत्तर सूत्रकार ने दिया है "एगं जोयण सयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसय सहस्साइं सोलससहस्साई दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावासं च धणुसयं આકાર ને ઉપમિત કરવામાં આવેલ છે કેમ કે તેલમાં તળેલા અપૂપ ને આકાર ગોલાકૃતિમાં પરિપૂર્ણ હોય છે. અથવા રથના પૈડાને ચક્રવાલ જે પ્રમાણે મેળ હોય છે તેમજ તે પણ ગેળ છે, અહી રથથી રથનું ચક્ર ચંડીત થયેલ છે. અથવા પુષ્કર-કમળ-ની કર્ણિકા २५ ५ ३५थी शेण खाय छे ती गे वाकृति मेनी छ. अथवा 'पडिपुग्ण वंदसंठाण संठिए" पातानी १६ मामाथी परिपू यद्रमा नीरवी गोल माइति डोय छ ती ४ ગેલાકૃતિ આ જંબુદ્વીપ નામના દ્વીપની છે. આ પ્રમાણે અહી ગાલાકત થી સંબદ્ધ અનેક ઉપમા પદેનું કથન કરવામાં આવ્યું છે તે નાનાદેશીય વિનેય (શિષ) જનની બુદ્ધિની વિશદતા માટે કરવામાં આવેલ છે. આ કથન થી ત્રીજા પ્રશ્નનો જવાબ સૂત્રકારે આપે छ. “एरां जोयणसयसहस्सं आयामविखमेणं तिणि जोयणसयसहस्पाइं सोलस सहस्साई दोण्णि य सत्तावीसे जोयणसए तिण्णि कोसे अट्टावीस च धणुस तेरसं अंगुलाई
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org