Book Title: Agam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०
भगवतीसूत्रे परिणमयेद् वा, शरीरं वा बध्नीयात् । ? गौतम ! अस्त्येककः तत्रगतएव आहरेद् वा, परिणमयेद् वा शरीरं वा बध्नीयात्, अस्त्येककः ततः प्रतिनिवर्तते, ततः प्रतिनिवृत्य इह आगच्छति, आगत्य द्वितीयमपि मारणान्तिकसमुद्घातेन समवहतः । समवहत्य अस्यां रत्नप्रभायां पृथिव्यां त्रिंशति निरयावास शतसहस्रेषु अन्यतरस्मिन् निरयावासे नैरयिकतया उपपद्य, ततः पश्चात् आहरेद् वा, परिणमयेद् वा, शरीरं वा बध्नीयात्,-एवं यावत्-अधःसप्तमी तो हे भदन्त ! वह जीव (तत्थगए चेव आहारेज वा, परिणामेज्ज वा, सरीरं वा घंधेज वा) वहां जाते ही क्या आहारक बन जाता है ? ग्रहीत आहार को परिणमाने लग जाता है क्या ? और वह जीव अपने शरीर को बनाने लगता है ? (गोयमा) हे गौतम ! (अत्थेगइए चेव आहारेज वा, परिणामेज वा, सरीरं वा बंधेज्जा) कोइ एक जीव एसा होता है जो वहां जाते ही आहारक बन जाता है-३ शरीर ६ पर्याप्तियों के योग्य पुद्गलों को ग्रहण करने लगता है। और उन गृहीत पुद्गलों को परिणमाने लगता है तथा परिणमित हुए उन पुद्गलों से अपने शरीर की निष्पत्ति (बनावट) करने लगता है । (अत्थेगइए तओ पडिनियत्तइ, तओ पडिनियत्तित्ता इह मागच्छह, आगच्छित्ता दोचंपि मारणंतियसमुग्घाएणं समोहणइ, समोहणित्ता इमीसे रयणप्पभाए पुढवोए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइयत्ताए उववजित्ता, तओ पच्छा तो 3 महन्त ! ते ७१ (तत्थगए चेव आहारेज्ज वा, परिणामेज्ज वा, सरीर वा बंधेज्ज वा!) त्यindiनी सा2 शुभाडा२४ मनी orय छ ? शुते गृहीत આહારપુદ્ગ્લોનું પરિણમન કરવા લાગી જાય છે? શું તે પિતાના શરીરનું બંધારણ ४२१all onय छ ? (गोयमा!) 3 गौतम! (अत्थेगइए चेव आहारेज्ज वा, परिणामेज्ज वा. सरीरं वा बंधेज्जा) ४४ ०१ मा डाय ते त्यi rail સાથે જ આહારક બની જાય છે-૩ શરીર અને ૬ પર્યાપ્તિને ચગ્ય પગલેને ગ્રહણ કરવા મંડી જાય છે, અને તે ગૃહીત પુદ્ગલેનું પરિણમન પણ કરવા માંડે છે, તથા પરિણમિત થયેલા તે પુદગલે વડે પિતાના શરીરનું બંધારણ કરવા પણ લાગી જાય છે. (अत्थेगईए तओ पडिनियत्तइ, तओ पडिनियत्तिता इह मागच्छइ, आईच्छता दोचंपि मारणंतियसमुग्घाएणं समोहणइ, समोहणित्ता इमीसे रयणप्पमाए पुढचीए तीसाए निरयावाससयसहस्सेसु अन्नयरंसि निरयावासंसि नेरइवत्ताए
શ્રી ભગવતી સૂત્ર : ૫