Book Title: Sandehdolavali Tika Vidhiratnakarandikakhya
Author(s): Jinduttasuri, Jaysagar Upadhyay
Publisher: Shravak Hiralal Hansraj
Catalog link: https://jainqq.org/explore/600383/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ॥श्रीजिनाय नमः ॥ ॥ श्रीसंदेहदोलावलीटीका-विधिरत्नकरंमिकाख्या ॥ (मूलकर्ता-श्रीजिनदत्तसूरिः-टीकाकार-श्रीजयसागरोपाध्यायः ) उपावी प्रसिध करनार । पंडित श्रावक हीरालाल हंसराज. ( जामनगरवाळा) वीरसंवत्-२४३७. विक्रमसंवत्-१७६ए. सने १७१५. करु.-2--0 Page #2 -------------------------------------------------------------------------- ________________ * जामनगर श्रीजैननास्करोदयलापखानामां बाप्युं. स Page #3 -------------------------------------------------------------------------- ________________ ---LSIE ॥ श्रीजिनाय नमः॥ ॥ श्रीसंदेहदोलावलीटीका-विधिरत्नकरंमिकाख्या प्रारभ्यते ॥ .. ( मूलकर्ता श्रीजिनदत्तसूरिः-टीकाकार श्रीजयसागरोपाध्यायः) उपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज ( जामनगरवाळा) ॐनमो वीतरागाय ॥ जयति जगतत्रितयगुरुः । सकलमनोवांछितार्थकल्पतरुः ॥ लब्धनवो दधितीर-स्तत्वज्ञाता महावीरः ॥ १॥ तदनुगुरुसंप्रदायः । सउपायः सर्वथापि निस्पायः ॥ मम विमलहृदयकमले । कलयतु कलहंस श्व केलिं ॥२॥ श्रीजिनदत्तयतीजा । युगप्रधानागमा जयंत्येते ॥ संदेहतिमिरतरणि । यैरेतत्प्रकरणं चक्रे ॥ ३॥ जीयासुः श्रुतवृधाः। प्रबोधचंगणिवाचनाचार्याः ॥ तस्मिन् विदधुर्विवरण-मंजूषामर्थमहतीं ये ॥ ४ ॥ तदिवरणमंजूषा-मनुसृत्य पदार्थमात्रसारेयं ॥ संदिप्तरुचि हितार्थ । विधिरत्नकरंडिका क्रियते ॥ ५॥ इह हि परोपकारकृत| धियो विशुधासांताचारशृंगारितचारित्रश्रियः श्रीजिनदत्तसूरयस्तथाविधविषमष्पमासमुल्लसदसउ | Page #4 -------------------------------------------------------------------------- ________________ संदेह पदेशदायकवचनश्रवणान्यान्यक्रियानुष्टानदर्शनोद्भुतप्रनूतसंदेहावर्तपतितं लोकमालोक्य कथांचदीका त्तमुर्तुमनसः स्वपरसंभावितप्रश्नतदनुसारितादृगुत्तरदानप्रधानं संशयपदप्रश्नोत्तरनामकं संदेहदोला- | | वलीतिहितीयनामप्रसिद्धं प्रकरणमकार्षुः. अत्र चायं वृक्षसंप्रदायः-श्रीवाठणहिमानगरे काचित्पु. | एयमतिः परमखरतरश्राविकात्मगुरूपदिष्टधर्मानुष्टाननिरता वसतिस्म. अथ सा विविधगमवासिसाधु. जननवनवोक्तिन्निः संशयापन्ना सती सम्यगुत्तरलानार्थ कानिचित्संदेहपदानि विज्ञप्तिकायां लेखित्वा श्रीमदंबिकादेवताप्रकाशितयुगप्रधानतावनासितनाम्नां श्रीजिनदत्तसूरीणां पादमूले पीतवती. श्रीपूज्यैश्च तहाचनानंतरं तत्कालमेव तस्या नाविलोकानां चोपकाराय सार्धशतगाथाप्रमाणमिदं प्रकरणं विरचितमिति. तत्रादौ शिष्टसमयपरिपालनार्थमनीष्टदेवतानमस्कारादित्रितयप्रतिपादनगर्न गाथादयमाहुः ॥ मूलम् ॥–पडिविविय पणयजयं । जस्संहिहोरुमुनरमालासु । सरणागयंव नऊश् । तं नमिय जिणेसरं वीरं ॥ १ ॥ कश्वयसंदेहपयाण-मुत्तरं सुगुरूण संपयाएणं । वुढं मिबत्तमन । तमनतमन्नहा हो ॥२॥ व्याख्या–पडिविविय० १ कश्वय० २ तं वीरं नत्वा कतिपयसंदेहः । Page #5 -------------------------------------------------------------------------- ________________ संदेह पदानामुत्तरं वदये इति संबंधः, यस्य किमित्यत आह-यस्यांइिरुहः पदनखास्त एवोरुमुकुरा म हादर्पणास्तेषां माले अंहिरुहोरुमुकुरमाले तयोः. दिवचने बहुवचनं प्राकृतत्वात. यउक्तं प्राकृतेध्वयणे बहुवयणं । छठविप्नत्तीय नन्नश् चनची। जह हबा तह पाया । नमुत्थु देवादिदेवाणं ॥ १॥ इति. प्रतिबिंबितं संक्रांतं, विनक्तिलोपः प्राकृतत्वात्. किं तदित्याह-प्रणतं च तऊगच्च प्रणतजगत् , तत्किमिवेत्याह-शरणागतमिव त्राणार्थ प्रविष्टमिव ज्ञायते नत्प्रेदयते स्तुतिकारैरिति शेषः. यत्तदोर्नियतसंबंधात्तं वीरं वर्धमानस्वामिनं जिनेश्वरं नत्वा नमस्कृत्य इति प्रथमगाथयानीष्टदेवतानमस्कारः. नत्वेति तांतस्योत्तरक्रियासव्यपेदात्वादाह-वदये नणिष्यामि नत्तरं प्रतिव. चनं, अत्र जातावेकवचनं. यथा संपन्नो यव इति. केषामित्याह-कतिपयसंदेहपदानां परिमितसं. मोहस्थानानामित्यर्थः, केनोत्तरं वदये श्याह-सुगुरुसंप्रदायेन, सुगुरवः सम्यक्प्रवृत्तिहेतुसूत्रार्थविदो धर्माचार्यास्तेषां संप्रदाय याम्नाय नपदेश ति यावत्तेन, न स्वबुट्या, श्यतात्मनो गुरुपारतंत्र्यमाह. कतिपयसंदेहपदानामुत्तरं वदये, इत्यभिधेयं, संबंधप्रयोजने तु सामर्थ्यगम्ये, इदं हि प्रस्तु. तशास्त्रं संदेहपदोत्तराणां परिझाने उपायः, इत्युपायोपेयलदाणः संबंधः, प्रयोजनं तु धा, अनं- ) Page #6 -------------------------------------------------------------------------- ________________ संदेह तरं परंपरं च, पुनः प्रत्येकं हिधा कर्तृश्रोतृनेदात्. तत्र संदेहसंदोहापहरणे कर्तुरनंतरं प्रयोजनं यः | टीका थावस्थितजिनवचनप्रकाशनं, श्रोतुश्च तत्वपरिझानं, परंपरं तु योरपि परमपदावाप्तिः. थथ व्यतिरेकेण ग्रंथविधानप्रयोजनमाह-मिबत्तमन तमन्नहा होसंसश्यंति. अन्यथा उत्तरदानं विना अत एभ्यो हृदयस्थितसंशयेभ्यस्तत्सांशयिकसंझं मिथ्यात्वं विपरीतबोधरूपं भवति संशयाबूनामिति शेषः. यतो मिथ्यात्वं पंवधा, तक्तं-जीवाश्पयबेसु । जिणोवळेसु जा असदहणा १ ॥ सद्दहणाविय मिना । विवरीयपरूवणा जा य ३ ॥१॥ संसयकरणं जं चिय ४ । जो तेसु अणायरो पयजेसु ५॥ तं पंचविहं मिबत्तं । तद्दिठी मिबदिछी य ॥२॥ इति. ततः प्रथमं सांशयिकं, क्रमेण शेषाण्यप्यश्रधानादीनि नवंति. अत्रायमाशयः-यदि गुरवः सम्यगुत्तरं न दद्यस्तदा माद्यतस्ते संदेहा गुणाधिकमपि प्राणिनं पातयंत्येव, यावन्मिथ्यात्वं नयंतीति गायाध्यायः ॥२॥ नन्वेतावान प्रयासो न युक्तो यावता यस्य कस्यापि यदा कदापि संदेह नत्पत्स्यते स यदि तत्व निर्णिनीषुस्तदा तत्दाणमेव गुरुपादमूले गत्वा तऽपदेशानिःसंदिग्धो भविष्यतीत्यत आह ॥ मूलम् ॥–सुगुरुपयदंसणं पश् । कयानिलासेहिं सावयगणेहिं । परमसुहकम्मपमिप्प-) Page #7 -------------------------------------------------------------------------- ________________ टीका संदेह डिसिघ्तदिसंगेहिं ॥ ३ ॥ व्याख्या-सुगुरु० सुगुरुपददर्शनंप्रति सुगुरुपददर्शनमुद्दिश्येत्यर्थः, कृ. तोऽभिलाषो मनोरथो यैस्ते तथा तैः कृताभिलारैरपि, अपिरत्रानुक्तोऽपि दृश्यः, श्रावकगणैः परं के| वलं, इष्टः सतामभिमतः स चासौ संगश्च संपर्कश्च इष्टसंगस्तस्य गुरोरिष्टसंगस्तदिष्टसंगः, अशुन्नाश्व ताः कर्मप्रकृतयश्च कर्मदाश्च अशुनकर्मप्रकृतयः, तानिः प्रतिषिष्स्तदिष्टसंगो येषां ते तथा, तैरशुनकर्मप्रकृतिप्रतिषितदिष्टसंगैः ॥ ३ ॥ ततश्च किमित्यत थाह ॥ मूलम् ॥-गीयबाण गुरूणं । अदसणान कहं नवे सवणं ॥ सवणं विणा कहं पुण । धम्माधम्मं विलकिङा ॥ ४ ॥ व्याख्या-गीयबाणंति, गीतार्थानां सम्यक्सूत्रार्थविदां गुरूणां ध. र्माचार्याणामदर्शनात्तत्संगम विनेत्यर्थः, कथमित्याक्षेपे कथं केन प्रकारेण भवेत् श्रवणं जिनवचनाकर्णनं ? कथमपि न नवतीति नावः. ततः श्रवणं विना कथं पुनः, पुनःशब्दो विशेषणार्थः, सत्कृत्यजन्मा जीवगुणो धर्मस्तविपरीतस्त्वधर्मः, धर्मश्चाधर्मश्च धर्माधर्म समाहारत्वादेकत्वं, विलदयते? प्रवृत्तानां धर्म श्वं प्रवृत्तानामधर्म इति विशेषेण झायते, श्दमत्राकूतं, यौ धर्माधर्मो गुरूपदे| शयोगेऽपि लदौ, तौ तदनावे कथं लदायितुं शक्यावित्यर्थः ॥ ४ ॥ ननु कोऽसौ विशेषो ध. ) Page #8 -------------------------------------------------------------------------- ________________ टीका संदेह- मधिर्मयोर्यो न लक्ष्यते इत्याह ॥ मूलम् ॥–कहमिब पश्ट्टाणं । धम्मो संभव कहमहम्मो य ॥ धम्मोवि हा सो होश । दवनावेहिं सुपसिहो ॥ ५॥ कथमत्र जगति प्रवृत्तानां धर्मार्थकृतोद्यमानां धर्मः संभवति कथम धर्मश्च संन्नवतीति योगः. यद्यपि धर्माधर्मों सामान्येन न झायेते एव, यथात्मनः सुखहेतुर्धर्मः, दुःखहेतुस्त्वधर्मः, तथापि यथाप्रवृत्तानां धर्माधर्मों स्यातां तथा न बुध्येते, यतः सदनुष्टाने प्रवृत्तस्याप्याझाराधनेनैव धर्मः, तहिरोधेन त्वधर्म इत्ययं विशेषो गुरूपदेशं विना पुर्खद इति. धर्मलदात्वे हेतुमाद-धम्मोवित्ति, अपिडूवर्थे, ततो यस्मातोर्धर्मः सुकृतहेतुजिनगृहकारापणादिस्वरूपो विधा, हिप्रकारः, इह जिनमते कथं विधेत्याढ-व्यं च नावश्च द्रव्यभावो. तौ च तौ नेदौ च । द्रव्यन्नावनेदी, तान्यां सुप्रसिद्धोऽतिविख्यातः. तत्र द्रव्यशब्दो गौणवचनः, नावशब्दो मुख्यवचनः, ततश्च गौणो धर्मः स्वकार्यासाधकत्वेनान्वर्थान्यत्वात् द्रव्यधर्मः, मुख्यस्तु स्वकार्यसाधकत्वेन सान्वयत्वासावधर्मः, श्दं च सर्व सुगुरूपदेशेनैव ज्ञायते, नान्यथेति नावः ॥ ५॥ संप्रत्याचार्यः स्वयमेव द्रव्यधर्मभावधर्मों प्रकटयिष्यन् प्रथमतः सार्धगाथया द्रव्यधर्मलदणमाह Page #9 -------------------------------------------------------------------------- ________________ संदेह ॥ मूलम् ॥–गड्डरिपवाहन जो । पश्नयरं दीसए बहुजणेहिं ॥ जिणगिहकारवणाई । सु. | त्तविरुको असुझो य ॥ ६ ॥ सो होश दवधम्मो । थपहाणो नेय निव्वुई जण ॥ व्याख्या| गड्डरिप० अपहाणोनेय निव्वुई जणत्ति, गडरीणामौरणीनां प्रवाहः स्थितिर्गड्डरीप्रवाहः, यत्र कच न ग दावेका याति, तत्र तदन्ययूथमप्यविचारितफलाफलं तत्पृष्टलमं यातीति, अत्र गर्लोपमे क. स्मिंश्चित्कार्ये कदवलेपाकश्चित्प्रवृत्तस्तत्प्रत्ययात्तत्रान्येषामविचारपूर्विका प्रवृत्तिलदाणया गड्डरीप्रवाहशब्देनोच्यते, ततो गड्डरीप्रवाहतो गड्डरीप्रवाहमाश्रित्येत्यर्थः. यः प्रतिनगरं नगरे नगरे दृश्यते बहु. जनैः सुगुरूपदेशबाघैः सहर्षमाद्रियमाण इत्यर्थः. स किंरूपो जिनगृहकारापणमादिर्यस्यासौ जिनगृहकारापणादिः, यत्र जिनगृहग्रहणेनोपलदाणत्वात् शेषजिनकिंवादिनवक्षेत्राणां ग्रहः. कारखणेय. त्र इस्वत्वं प्राकृतत्वात्. श्रादिशब्दात्सामायिकादिभावस्तवग्रहः, अव्यधर्मस्य कार्यसाधकत्वे हेतुगर्न विशेषणमाद-सुत्तविरुघोत्ति सूत्रस्य चैत्यनिर्मापणादिविविधविधिप्रकाशकस्य विरुधस्तत्तउत्सूत्रा चारप्रचारकत्वेन वधविधायी सूत्रविरुधः सूत्रविरुघ्त्वादित्यर्थः. एतेनाविधिचैत्यमुक्तं. अथ तथावि. | धाविधिचैत्यत्वहेतुदोषरहितस्यापि चैत्यादेः साधुनिश्रामात्रदृषितत्वेन द्रव्यधर्ममाविष्कर्तुं दितीयं हे. ) Page #10 -------------------------------------------------------------------------- ________________ टीका संदेह - तुगर्ने विशेषणमाह-' यसुहोति अशुद्धः ताए सो चयसुनिस्समित्याद्यागम तात्पर्यपर्यालोचनावधारितनिषेधया कलुषितत्वान्मलिनः शुरुत्वादित्यर्थः श्यता निश्राचैत्यमुक्तं चः समुच्चये, ततो न केवल विधिचैत्यं द्रव्यधर्मः, निश्राचैत्यमपि. एवं बिंबादीनामपि द्रव्यधर्मत्वं नावनीयमित्यर्थः. G ॥ ६ ॥ स भवति द्रव्यधर्मो धर्माभास इत्यर्थः, धर्मशब्दस्यान्वर्थरहितस्यात्र लोकरूढ्या प्रवृत्तत्वात्, स्वयमेव सुत्रकृद् द्रव्यशब्दार्थ विवृणोति व्यपदाणोत्ति प्रधानो धर्मः, यप्रधानता चास्य जाति - ज्ञातिकदाग्रहकषायाद्यवलेपनावनावितत्वेन सुकृतासाधकत्वात् यत एव नैव निवृत्तिं कृत्स्नकर्म दायaणां जनयति संपादयति कथितः प्रथमो द्रव्यधर्मः, छाथ नावधर्ममाह ॥ मूलम् ॥ - सुद्धो धम्मो बीजं । महिन पडिसोयगामीहिं ॥ 9 ॥ व्याख्या - सुद्धो धम्मो सिोयगामी हिंत्ति शुद्धः सिद्धांत विहितविधिपवित्रत्वान्निर्मलः, अविध्यंशामिश्रितत्वात्केवलश्च स एव जिनगृह कारापणादिः, द्वितीयो धर्मो नावधर्म इत्यर्थः, अत एव महितः पूजित इत्यर्थः, कैरित्याह- प्रतिश्रोतोगामिभिः प्रतिश्रोताः संसारोत्तारमार्ग इति णुसोन संसारो । परिसोड त स्स उत्तारो ॥ इति वचनात् तेन गवंतीत्येवंशीलाः प्रतिश्रोतोगामिनस्तैर्मोदार्थिभिरित्यर्थः ॥ " Page #11 -------------------------------------------------------------------------- ________________ संदेह ॥७॥ श्दानी प्रतिश्रोतोगामिस्वरूपस्य सुखावबोधार्थ पूर्वमनुश्रोतोगामिस्वरूपमाह१ ॥ मूलम् ।। जेण कएणं जीवो । निवडश संसारसागरे घोरे ॥ तं चेव कुण कङ । - ह सो थाणुसोयगामीन ॥ ७ ॥ व्याख्या-जेण० येन केनापि सर्वज्ञमतोत्तीर्णन कर्मणा कृतेन मकारो लादणिकः प्राकृतत्वात्. जीवो निपतति संसारसागरे घोरे, तत्प्रयोगस्य यत्प्रयोगापेक्षितत्वाद्य श्त्यध्याहार्य, श्ह जिनमते सोऽनुश्रोतोगाम्येव. तु शब्दस्यैवकारार्थत्वादित्यर्थः ॥ ७॥ अथ प्रतिश्रोतोगामिलदणमाह ॥ मूलम् ॥-जेणाणुगणेणं । खविय नवं जति निव्वुझं जीवा ॥ तकरणरुई जो किर । नेन पमिसोयगामी सो ॥ ॥ व्याख्या-जेणाणु० येन सर्वझोक्तत्वात्सुकृतानुबंधिहेतुनानुष्टानेन व्यस्तवरूपेण भावस्तवरूपेण वा करणीयेन दपयित्वा निस्तीर्य नवं नवोदधि, नदधिशब्दोऽ- | व ज्ञेयो रूपकनिर्वाहाय, यांति निर्वृतिं जीवा नव्यसत्वाः. तकरणरुशत्ति तस्यानुष्टानस्य करणं त करणं, तत्र रुचिरन्निलापो यस्य स तत्करणरचिः, यः किलेत्याप्तवादे, प्राप्ताः खट्वेवं वदंति, स | प्रतिश्रोतोगामी ज्ञेय इत्यर्थः. ॥ ए॥ अधुना गुणस्थानकमाश्रित्य द्रव्यधर्मस्य संनवं तस्य ना- ) Page #12 -------------------------------------------------------------------------- ________________ संदेह - मांतरं चाद टीका १० ॥ मूलम् ॥ - पढमगुणठाणे जे । जीवा चिति तेसि सो पढमो || होइ इद दवधम्मो । नामे ॥ १० ॥ व्याख्या - पढम० मिचदिही १ सासायणे य २ | तह सम्म मि - दि ३ ॥ विरसम्म दिही ४ । विरयाविरए । प्रमत्ते य ६ ॥ १ ॥ तत्तो य अप्पमते 9 । नियट्टि निय िवायरेसुहुमे १० | वसंत ११ खीणमोहे १२ । होइ सजोगी १३ अजोग| १४ य ॥ २ ॥ इत्येषां चतुर्दशगुणस्थानकानां मध्ये प्रथमगुणस्थानके मिथ्यात्वनाम के ये केचन जीवास्तिष्टंति तेषां स प्रथमो भवति घटते. इह यनयोर्डव्यधर्मभावधर्मयोर्मध्ये द्रव्यधर्मः, स वित्तिय विशुधर्म इति ज्ञेयं, पदैकदेशे पदसमुदायोपचारात्, द्वितीयनाम्ना प्रसिद्ध इ. त्यर्थः ॥ १० ॥ उक्ते द्रव्यधर्मसंभवस्वरूपे, संप्रति नावधर्मस्य ते यद || मूलम् ॥ - विरगुणठाणासु । जे य ठिया तेसि नावनं बीजं । तेण जुया ते जी - वा । हुंति सबीयासु ॥ ११ ॥ व्याख्या - विर५० विरगुणठाणेत्यत्र पदैकदेशे पदसमुदायोपचारात् विरतसम्यग्दृष्टिगुणस्थानादयः तेषु ये पुनर्नव्याः, च पुनरर्थे स्थितास्तेषां Page #13 -------------------------------------------------------------------------- ________________ संदेह नावतो वस्तुवृत्त्या दितीयो नावधर्मो भवतीत्यर्थः, तेन भावधर्मेण युता युक्तास्ते जीवा नवंति स बीजाः, श्ह वीजशब्देन बोधिवीजस्य गृहणाद् बोधिवीजसहिता इत्यर्थः, अतो हेतोः स शुहो निर्मल इत्यर्थः ॥ ११ ॥ धर्मदयस्यापि स्वरूपसंभवावुत्तो, अथ द्रव्यधर्मभावधर्मयोर्मध्ये पूर्व ऽव्यधर्मस्य फलमाह ॥ मूलम् ॥–पढमंमि आबंधो । उक्करकिरिया हो। देवेसु ॥ तत्तो बहुजुकपरंपरान । नरतिरियजाईसु ॥ १२ ॥ व्याख्या-पढमंमि० प्रथमे ऽव्यधर्मे सेव्यमाने आयुर्वधो द्रव्यधर्मप्रसक्तस्येति शेषः, पुरनुष्टेयसामाचारीसमाचरणतो नवति देवेषु, ततो देवभवानंतरं नगवदाझाविराधकत्वेन बहुःखपरंपरा भवंति, क्वेत्याह-नरतिरित्ति नरतिर्यग्जातिषु, जातिशब्दोऽत्र जन्मवचनः, जपलदाणत्वान्नारकजातावपि, पापानुवंधिपुण्यनिबंधनत्वाद् ऽव्यधर्मस्येत्यर्थः ॥ १५ ॥ अथ भावधर्मस्य फलमाह ॥ मूलम् ।।—बीए विमाणवको। पानयबंधो न विङाए पायं ॥ सुखित्तकुले नरजम्म । | सिवगमो होश् अचिरेण ॥ १३ ॥ व्याख्या-बीए द्वितीये भावधर्मे धर्म इत्यर्थः, बासेव्यमान ) Page #14 -------------------------------------------------------------------------- ________________ संदेह- इति शेषः, विमानवर्जायुधः प्रस्तावाद्भावधर्माराधकस्य न विद्यते पायो बाहुल्येन, नावधर्मलीने. का नापि स्कंदकाचार्येण नवनपत्यायुर्वठं, प्रसन्नचंद्रर्षिणा तु नरकायुरास्कंदितमिति प्रायोग्रहणं. तत| श्युतस्यास्य किं स्यादित्याह-सुखित्तेत्यादि सुक्षेत्रकुले, सुशब्दस्योनयत्र संबंधात् पुण्यवऊनसंकु | लार्यदेशे सुकुले शिष्टाचारान्वये नरजन्म मनुष्यतयोत्पत्तिर्न तु गोगर्दनादिरूपतया, तदनु शिवगमः परमपदोपलंनो भवस्यचिरेण प्राग्जन्माभ्यस्तपुण्यानुवंधिपुण्यानुन्नावादित्यर्थः ॥ १३ ॥ यथा धर्मः स्यात्तयोक्तं. अथ यथाप्रवर्तमानस्याधर्मः स्यात्तथाह ॥ मूलम् ॥–पाणिवहाशाव-चाणाणघारसेव ज हुंति ॥ हो अहम्मो तेसु य । पवट्टमाणस्स जीवस्स ॥ १४ ॥ व्याख्या-पाणि प्राणिवध धादिर्येषां तानि प्राणिवधादीन, तानि च तानि पापस्थानानि च प्राणिवधादिपापस्थानानि, तानि चाष्टादशैव, न न्यूनाधिकानि. यद्यस्माद्भवंति, ततस्तेषु पापस्थानेषु पुनः प्रवर्तमानस्य निःशूकतया प्रसजतो जीवस्य भवत्यधर्मः, जिनाझावहिकृतत्वादित्यर्थः ॥ १४ ॥ अथास्यैव फलमाह। ॥ मूलम् ॥ तत्तो तिरियगई। अट्ट रुदं च उन्नि जाणा ॥ सग्गापवग्गसुहसंगमोवि ।। Page #15 -------------------------------------------------------------------------- ________________ टीका संदेह - कहं तस्स मिवि ।। १५ ।। व्याख्या - तत्तो० ततः पापस्थानप्रवर्तिताधर्मतः, तिर्यचच नारकातिर्यनारकास्तेषु गतिस्तिर्यग्गतिर्नरकगतिर्वा, प्रत्र मादधर्माचरणरतस्य तथाविधारयतिशयात्, या रौद्रं च हे ध्याने, चः समुच्चये, छानुक्तोऽपि दृष्टव्यः, तत्र तत्कारणस्य सुतरां संभवानवंती१३ ति क्रियाध्याहार्या तथा च तत उध्धृतोऽपि दुर्थ्यांना माततया पुनः पुनरधर्मकर्माण्येव समाचरतीति कथमसौ स्वर्गस्यापि सुखमनुभवेद् ? दूरे मोदस्येति यत एवाद सग्गेत्यादि, स्वर्गापवर्गौ सुरलोक मोदालोकौ तयोः सुखानि तेषां संगमः स्वर्गापवर्गसुखसंगमः, कथं तस्य स्वप्नेऽपि किंचि - निद्रावस्थाभाविमतिज्ञानविशेषे, दुरे जागृदवस्थायामित्यर्थः ततोऽयं नावः --- पापस्थाना निरतस्य जीवस्य स न तादृशः पुण्यांशोऽपि येनास्य स्वप्नादिविषयः स्वमोऽपि स्यादित्यर्थः ॥ १५ ॥ सुगुरुंविना धर्माधर्मौर्लदाविति समर्थितं, धर्माधर्मपरिज्ञानस्य सुगुरुदर्शनमेवोपाय इति यमुक्तं तदुपसंहरन् संप्रति येषां सुगुरुदर्शनं स्यात्तानाह— ॥ मूलम् ॥ —म्हा कयकयाणं । सुगुरूणं दंसणं फुरुं हो | कत्तो निप्पुणाएं | गिह(म्मको पत्ती || १६ || व्याख्या - तम्हा० यस्मात् सुगुरुसंपर्क विना धर्माधर्मयोः स्वरूपं 5 Page #16 -------------------------------------------------------------------------- ________________ संदेह | र्लक्षं तस्मात् कृतसुकृतानां कृतमनुष्टितं सुकृतं धर्मो यैस्ते तथा तेषामेवकारोऽध्याहार्यः सुगुरूणां दटीका र्शन मेलापकः स्फुटं प्रकटं नवति व्यस्यार्थस्य समर्थनार्थ व्यतिरेकदृष्टांतमाचष्टे – कत्तोत्ति कुतो न कुतश्चिदित्यर्थः, निःपुष्पानां नाग्यहीनानां गृहे कल्पडुमोत्पत्तिः, तद्गृहकल्प डुमोत्पादतुल्यं सुगुरुदर्शनमतनाग्यवतामेव भवतीति भावार्थः ॥ १६ ॥ ननु यदमीषां सुगुरुदर्शनं कथमपि ननएवेत्याशंक्याद १४ ॥ मूलम् ॥ भवावि के नियकम्म – पय डपडिकूलया संन्या || जब सुसाहुविहारो । संभव न सिद्धिसुरककरो || ११ || व्याख्या - नवावि० भव्या अपि न केवलमनव्याः, केचिन्निकर्म प्रकृतिप्रतिकूलतया व्यात्मीयोग्रकर्मा वैषम्येण तत्रेत्यध्याहार्य, यत्तदोर्नित्यानि संबंधात्, तत्र प्रांतप्राये देशे संद्धता लब्धजन्मानोऽभवन् यत्र सुसाधुविहारः सुविहितसाध्वागमो न संभवति संयमाद्युपघातहेतुत्वान्न घटते सिद्धिसौख्यकर इति स्पष्टं ॥ १७ ॥ यथ सुगुरूणामसंगमे नव्यानां यत् स्यात्तदाह ॥ मूलम् ॥ - पवि हु तेसिं । सहम्मपसादज्जुयमाणं || सुगुरुणमदंसणन | संदेह Page #17 -------------------------------------------------------------------------- ________________ १५ संदेह सयाणि जायंति ॥ १७ ॥ व्याख्या–पय० प्रकृत्यैव स्वभावेनैव, अपिरेवार्थे, न तु परनियोगेन, हुर्निश्चये, तेषां नव्यानां सर्मसाधनोद्यतमनसां सम्यग्धर्मानुष्टानसाधनसावधानमानसानां सुगुरूणामदर्शनतः संदेहशतानि जायंत इति स्पष्टं ॥ १७ ॥ ततः किं कार्यमित्यत आह ॥ मूलम् ॥ ते संदेहा सत्वे । गुरुणो विहरति जब गीयबा ॥ गंतुं पुध्वा तब । श्हरहा होश मिबत्तं ॥ १५ ॥ व्याख्या-ते संदेहा. ते परस्परविरुधसामाचारीदर्शनश्रवणसमुद्भूताः संदेहाः सर्वे समस्ता गुरखो यथावस्थितार्थप्रकाशका यत्र देशे विहरंति गीतार्थास्तत्र गत्वा पृष्टव्याः, यथा भगवनेषु संशयपदेषु किं तत्वमिति, गुरवश्व पृलानंतरमतीवहृष्टाः पृष्टार्थमतिस्पष्टमसंदिग्धमुः दाहरंति, ननु यदि न पृच्ज्यंते तदा किं स्यादित्याह-श्हरहेत्ति इतरथा यदि न पृच्ज्यंते तदा सम्यगुत्तरालाने सति नवति मिथ्यात्वं, ते हि संदेहा लब्धप्रसराः संतो मिथ्यात्वरूपतां यांतीति गाथार्थः ॥ १० ॥ अथ याभिग्गहियं १ अणनि-ग्गहियं २ तह अभिन्ननिवेसियं चेव ३॥ सं. सश्य ४ मणानोगं ५ । मिबत्तं पंचहा चेव ॥१॥ इति पंचनेदमिथ्यात्वे किं नामकं कतिमं च | मिथ्यात्वं भवतीत्यत बाढ Page #18 -------------------------------------------------------------------------- ________________ टीका संदेह ॥ मूलम् ॥-संसश्यमिह चन । निस्संदेहाण हो सम्मत्तं ॥ जुगपवरागमगुरुलिहिय-व | यणदंसणसुहितो ॥ २० ॥ व्याख्या-संसश्य इह एतेषु मिथ्यात्वप्रकारेषु सांशयिकं चतुर्थ मि थ्यात्वं नवतीति योगः, संशयापगमे गुणमाह-निस्संदेहाणं तु हो। सम्मत्तं । जुगपवरागमगुरु| लिहिय–वयणदंसणसुहितो ॥ निस्संदेहानां निश्चितार्थाधिगमे नमसंशयानां भवति सम्यक्त्वं तत्वार्थश्रधान, कान्यामित्याह-युगप्रवरागमगुरुलिखितवचनदर्शनश्रुतियां, युगं वर्तमानकालस्तत्रप्रवरः शेषजनापेदयोत्कृष्टो बहुत्वादागमो येषां ते युगप्रवरागमास्ते च ते गुरवश्व युगप्रवरा गमगुखस्तैलिखितानि स्वस्वग्रंथेषूपन्यस्तानि तानि च तानि वचनानि च तत्तत्संदेहापकारकवाक्यानि युगप्रवरागमगुरुलिखितवचनानि तेषां दर्शनं दृष्ट्या निरीक्षणं श्रुतिः श्रवणान्यामाकर्णनं ताभ्यामिति. एतच्चातीवलनं महोपकारि च. तथा चोक्तं सुलहो विमाणवासो । एगबत्ता य मेश्णी सुलहा ॥ उचहो पुण जीवाणं । जिणिंदवरसासणे बोही ॥१॥ मिबत्तमहामोहं-धयारमूढाण व जीवाणं ॥ पुनेहिं कहवि जायश् । दुलहो सम्मत्तपरिणामो ॥२॥ सम्मदिठी जीवा । विमाणवऊं न बंधए आलं ॥ जशविन सम्मत्तऊढो। अहव न बकानन पुचि ॥ ३ ॥ भठेण चरित्ता Page #19 -------------------------------------------------------------------------- ________________ १७ संदेह न । सुष्ट्यरं दंसणं गहेयत्वं ॥ सितंति चरणरहिया । दसणरहिया न सितंति ॥ ४ ॥ इति गा. | थार्थः ॥ २०॥ ननु यद्येवमशुनविपाकः संशयस्तार्ह सर्वोऽपि यथाशिदितानुष्टानं तत्वबुध्या करो तु, किमन्यचर्चया? तस्याः संशयहेतुत्वात् , संशयस्य च मिथ्यात्वजनकत्वात् , यदि वा ह्यसौ कथं चित्परिणामरमणीयस्तथापि चैत्यनिर्मापणादिद्रव्यस्तवविषयो नवतु, स हि पम्जीवनिकायवधाविनानावादसौ कदाचिङिनोक्तविधिविरहितो विधीयमानो मानद्भवभ्रमणहेतुरिति व्यस्तवसंशयः कि. यता, न तु सर्वसावधव्यापारवर्जनात्मके षमावश्यके, तछि एकांततो ज्ञानसंयमनियारूपत्वादिशिष्टनिर्जराकरणमित्येवं यो मन्येत तदने विचित्रमताभिप्रायाध्यारूढे षमावश्यकेऽपि सम्यक् तत्परीदांगचूतसंशयकारिणः समुपद्व्हयन्नाह ॥ मूलम् ॥–ता ते नवा जेसिं । हो षमावस्सएवि श्यबुद्धी ॥ कह सिईते वुत्तं । नवसिवउहसुहकरं एयं ॥ २१ ॥ व्याख्या-ताते. हावश्यकं द्विधा द्रव्यावश्यकं भावावश्यकं च, य. उक्तमनुयोगद्दारे-श्रावस्सयं विहं दवन भावन य, तब दवन जं सुत्तासुत्तीए अणुवनत्तो | करेश, एयं दवावस्सयं, नावावस्सयं पुण जं समणो वा समणी वा सावगो वा साविगा वा तच्चि. ) Page #20 -------------------------------------------------------------------------- ________________ संदेह - ते तम्मणे तल्लेसे तदनवसिए तविनवसाणे तदोवनत्ते तदस्यियकरणे तनाव भावि गग्ग - टीका मणे जिवयधम्मा गरते उनन कालं वस्सयं करिंति, तं जावावस्सयमिति तत्र व्याव श्यकं नवहेतु जावावश्यकं तु मोदहेतु, तत्राप्यनेकरूपतासनावात्संशयकरणमुचितं, तस्य च तत्व१८ जिज्ञासोत्पादन हारेण परीक्षांगत्वात् ता तस्मात् ते इति निःसंदिग्धधर्मार्थिनो भव्याः कल्याणनाजनं भविष्यति, येषां भवति षमावश्यके ऽपि सामायिकचतुर्विंशतिस्तववंदनप्रतिक्रमण कायोत्सर्गप्रत्याख्यानरूपे भावस्तवेऽपि, आस्तां द्रव्यस्तवे इत्यपेरर्थ इति वच्यमाणस्वरूपा बुद्धिः सांशयिकी मतिः सैव प्रकाश्यते कथं सिद्धांते वुत्तं नणितं, नवशिवयोः संसारमोदयोर्दुःखसुखे करोतीत्येवंशीलं न वशिवडुःखसुखकरं नवदुःखकरं शिवसुखकरमित्यर्थः, एवं धर्मविचाररूप संदेहात्सम्यक्त्वार्थाधिगमे भव्या जिनवचना विसंवाद्यनुष्टानेषु तथा यतते यथा तेषामनीष्टार्थसिद्धिः स्यादिति षडावश्यकशदोपलक्षिता जावस्तवगोचराः सर्वेऽपि संदेहा उचिता एवेति व्यवस्थापितं भवतीत्यर्थः ॥ २१ ॥ पथ श्रावकांतरगृहीतपरिग्रहपरिमाणस्य कस्यापि स्वयं ग्रहणमुद्दिश्य संदेहं तडुत्तरप्रस्तावनां चाह ॥ मूलम् ॥ - एसो कर संदेहो । जायश के सिंपि च भवाणं ॥ परिगदपरिमाणं साव Page #21 -------------------------------------------------------------------------- ________________ ટી १७ संदेश गेण एगेण जं गहियं ॥ २२ ॥ व्याख्या-एसो किर० एष किलेति सत्ये संदेहो जायते केषा मपि सुविहितविरहितदेशवासिनां, नान्येषां, अत्राईन्मते नव्यानां नाविनद्राणां तमेवाह-यत्परिग्रहपरिमाणं, परिग्रहो नवविधो धनधान्यादिस्तस्य परिमाणमियत्ताकरणं तत्, नपलदाणाद् द्वादशवतानिग्रहग्रहणं च, एकेन केनाप्यनिर्दिष्टनामकेन गृहीतं गुरुसमीपे विधिना प्रतिपनं. ॥२५॥ ॥ मूलम् ॥-तं अन्नोवि हु भयो । घित्तूणं पालए पयत्तेण ॥ जश् ता जुत्तं किमजुत्तमितत्थुत्तरं एयं ॥ २३ ॥ व्याख्या-तं धन्नोवीत्यादि, तत्परिग्रहपरिमाणं अन्योऽपि हुः पूरणे, न व्यो धर्मप्रियो गृहीतं प्रयत्नेन यदि पालयति ता तदा युक्तं विहितं किमयुक्तं विहितं ? अत्र धर्मविचारे, अथोत्तरदाने प्रस्तावनामाह-तत्र संशये उत्तरं प्रतिवचनमेतद्भणिष्यामीति ॥२३॥तदेवाह ॥ मूलम् ॥ नवनीरू संविग्गो । सुगुरूणं दंसणम्मि असमबो ॥ ता तं पवऊिऊणं । पाल बाराहगो सोवि ॥ २४ ॥ व्याख्या-नवन्नीरू० भवनीरुः संसारवासनिर्विष्णः संविमः कृतमोदाभिलाषः सुगुरूणां सुविहिताचार्याणां दर्शनेऽसमर्थस्तादृग्संपत्तिमार्गदौःस्थ्यादिकारणैरशक्तः य. दि स्यादिति वाक्यशेषः, ता तदा तत्परिग्रहपरिमाणं प्रपद्य अात्मसादिकमंगीकृत्य पालयति याव. ) Page #22 -------------------------------------------------------------------------- ________________ टीका संदेह- दवधि निर्वाहयति आराधको नगवदाझावर्ती, यशक्तं-अचंति याववाएणं किंपि कब जं पियं | गीयबो तारिसं पप्प करणं तं करेश्य इति. सोऽपि न केवलं गुरुपादमूलगृहीतपरिग्रहपरिमाणपालक इत्यपेरर्थः ॥ १४ ॥ अथातिप्रसंगनिवारणार्थमाह ॥ मूलम् ॥-जतं गीयबेहिं । सुगुरुहिं दिध्मनि सत्युत्तं ॥ ता तं पसेवि गिन्ह । तग्गहणं नान्नहा जुत्तं ॥ २५ ॥ व्याख्या-जश्तं. यदि तत्परिग्रहपरिमाणं गीतायैबहुश्रुतैः सुगुरु निर्दृष्टं प्रमाणतया निष्टंकितमस्ति नवति, शास्त्रोक्तमावश्यकनियुक्त्युपासकदशादिग्रंथसंवादीत्यर्थः, तदा परोऽप्यन्योऽपि तत्परिमाणं गृह्णातु, पूर्वतत्प्रतिपन्नश्रावकादंगीकरोतु, न कश्चिदोषः, तस्य परि. ग्रहपरिमाणस्य ग्रहणं तद्ग्रहणं, नान्यथा प्रकारांतरेण युक्तं न्याय्यं, अविधेयस्यापि करणसंनवो न तद्ग्रहस्य सदोषत्वादिति भावः ॥ २५ ॥ अथ श्राविकाप्रतिलेखितस्थापनाचार्यस्याग्रे किं श्राविका णामिव श्रावकाणामपि सामायिकाद्यनुष्टानं कटपते न वेति पृबामाह ॥ मूलम् ।।–ठवणायरिए पमिलेहियम्मि । इह सावियाश् वंदणयं ॥ किं सावगस्स कप्पर । | सामाश्यमाश्करणं च ॥ २६ ॥ व्याख्या-ठव० स्थापनाचार्य अदकपर्दकाष्टदंडादिरूपे श्राविकया Page #23 -------------------------------------------------------------------------- ________________ संदेह प्रतिलेखिते इह जिनमते वंदनकं हादशावर्तरूपं दातुमिति शेषः, किं शब्दः प्रश्ने, श्रावकस्य क स्पते संगबते ? वंदनकमात्रविषयोऽयं संशय न्युपलदाणानभिज्ञस्य माजूजांतिरित्यत आह-समन्नावः सामायिकं, तत् श्रादिर्यस्येति सामायिकादि, तस्य करणमनुष्टानं सामायिकादिकरणं च क. स्पत ति वर्तते, आदिशब्दात्पौषधचैत्यवंदनप्रतिक्रमणादिग्रहः, इति पृथ्वा ॥ २६ ॥ तत्रोत्तरमाह ॥ मूलम् ॥ कप्पश् न एगकालं । वंदणसामाश्याश् कालं जे ॥ एगस्स पुरो उवणा-यरियस्स य सढसढीणं ।। २७ ॥ व्याख्या कप्प३० श्ह यत्पूर्व पृष्टं किं वंदनकादि कल्पत शति. तत्र स्त्रीप्रतिलेखितस्थापनाचार्ये, उपलदाणात् स्त्रीप्रमार्जितेऽपि स्थाने प्रतिलेखितैरपि मुखपोतिकाझुपकरणैश्च कल्पते संगबते वंदनकसामायिकादि कर्तु श्रावकस्येत्युत्तरं, अत्रैव विशेषमाह-न एगेत्यादि, न पुनरेककालं समकालं कल्पते इति वर्तते सामायिकादि कर्तु, जेः पादपूरणे, एकस्यैव, चकार एवकारार्थोऽत्र योज्यः, न तु निन्नस्य. अखे वराडए वा । कठे पुबे य चित्तकम्मे य ॥ सप्नावमसम्भावं । उवणाकप्पं वियाणाहि ॥ १॥ गुरुविरहम्मि य ठवणा। गुरूवएसोवदंसणवं च ॥ जिणविरहम्मि य जिणविंध-ठावणामंतणं सलहं ॥२॥ इत्यावश्यकनियुक्त्यादिसिद्धांतान ) Page #24 -------------------------------------------------------------------------- ________________ संदेह- णितस्य साधुश्रावकादिक्रियमाणानुष्टानालंबनीनृतस्य स्थापनाचार्यस्य पुरोऽग्रे श्राधश्राधिकानां सं. | भीका | मिलितानां न कल्पत इति योगः, भिन्नकाले तु कल्पत एव. तथाहि-श्रावकेषु वंदनाद्यनुष्टानं | कर्तुं प्रवृत्तेषु तन्मध्यस्थाः श्राविकाः, श्राविकासु च तथा कर्तु प्रवृत्तासु श्रावकाश्च मंडलीस्था न कुवैतीति, अयमभिप्रायो यथा गुरोरग्रत एकं श्राई पुरस्कृत्य तत्पृष्टलमाः श्राधिकाश्च मिलिता वंदनकादि कुर्वति, तथा गुर्वनावे पौषधशालायामन्यत्र वा मिलित्वैकस्यैव स्थापनाचार्यस्याग्रे सहैव न कुवैति, बहुदोषसंन्नावनया वृछानामसंमतत्वादित्यर्थः ॥ २७ ॥ जिनधर्मो हि श्रूयमाणः परमपदहेतुरतोऽसौ यादृशे तादृशे व्याख्यातरि श्रोतव्य एव, किममेध्यान गृह्यते कांचनमिति कस्यापि मतमाकर्ण्य संदिहानः पृबति ॥ मूलम् ॥ जस्सुत्तन्नासगाणं । चेहरवासिदत्वलिंगीणं ॥ जुत्तं किर सावयसावि-याण वखाणसवणं च ॥ २० ॥ व्याख्या-नस्सुत्त नसूत्रनाषकाणां सिघांतविरुष्वादिनां चैत्यगृह. वासिद्रव्यलिंगिनां, चैत्यगृहवासिनो मठपतयः, उपलदाणत्वादचैत्यगृहवासिनश्च, ते च ते द्रव्यलिं- । | गिनश्च लिंगमात्रोपजीविनः, तेषां सत्कं किं युक्तं श्रावकश्राविकाणां व्याख्यानश्रवणमिति पृबासः | Page #25 -------------------------------------------------------------------------- ________________ संदेह माप्तावित्यर्थः ॥ ॥ तत्रोत्तरं ॥ मूलम् । तिने सुत्तवाणं । सवणं तिहं तु बनाणा॥ गुणगणजुन गुरू खबु । सेससमीवे न तग्गहणं ॥ २७ ॥ व्याख्या-तिले तीर्यते भवसमुद्रोऽनेनेति तीर्थ तस्मिन, सूत्र सिकांतः, अर्थस्तदभिधेयं, सूत्रं चार्थश्च सूत्रार्थों तयोः, प्राकृतत्वाबहुवचनं, श्रवणं युक्तमिति शेषः, तीर्थ पुनरत्र जगति झानादिगुणगणयुतो शानदर्शनचारित्रसंपन्नो गुरुस्तत्वार्थवादी खबु निश्चयेन, यमुक्तं अखंडियचारित्तो-वयगहणान जो भवे तिबं ॥ तस्स सगासे दंसण-वयगहणं तहय साहीय ॥ १॥ सेससमीवेत्ति शेषस्य व्यलिंगिनः समीपे न तयोः सूत्रार्थयोर्ग्रहणं युक्तमिति गम्यं. ऽव्यलिंगिनो ह्यतीर्थमिति तत्पार्श्वे सूत्रार्थग्रहणं न संगतं, यतः-दीरं नाजनसंस्थं । न तथा वत्सस्य पुष्टिमावहति ॥ यावल्गमानशिरसो । यथा हि मातुः स्तनास्पिवतः ॥ १॥ यहत्सुनाषितमयं । दीरं पुःशीलनाजनगतं तु ॥ न तथा पुष्टिं जनयति । यथा हि गुणिनो मुखात्पीतं ।। ॥२॥ शीतेऽपि यत्नलब्धो । न सेव्यतेऽनिर्यथा श्मशानस्थः ॥ शीलविपन्नस्य वचः । पथ्यमपि न गृह्यते तहत् ॥ ३॥ चारित्रेण विहीनः । श्रुतवानपि नोपजीव्यते सनिः॥ शीतलजलसंपूर्णः । ) Page #26 -------------------------------------------------------------------------- ________________ संदेह- कुलजैश्चांमालकूप श्व ॥ ४ ॥ इति. अतो ब्रष्टचारित्रिणामंतिके श्रमणोपासकानां निजबालका | | अपि पाठयितुं न युक्ता इति परमार्थः ॥ २५ ॥ इदानीं सूत्रकार उक्तार्थसंवाददर्शनार्थ पूर्वाचार्यसंमतिमाह-जणितं च श्रीहरिनसरिनिर्यथा ॥ मूलम् ॥–शहरा प्रवेश कन्ने । तस्सवणामिबम साहूवि ॥ अवलो जो किमु सहो । जीवाजीवाश् अणभिन्नो ॥ ३० ॥ व्याख्या-शहरा० इतरया यदि यथाबंदोपाश्रयमनन्यगत्या ग. तः सन् साधुस्तधर्मकथाविघातार्थ प्रयुक्ता अन्ये नपाया निष्टिताः स्युस्तदा स्थगयति हस्तांगुल्यादिना पिधत्ते की, न तु प्रथमत एव, पूर्व तु वाक्पाटवशक्तौ सत्यां तत्कथां शृण्वन् व्याघातं करोति, यथा नेदमेवं भवति, अथैवं तत्प्रतिघातं कर्तुमशक्तस्ततो ध्यानं करोति, तथापि स धर्मकथातो न निवर्तते, ततः प्रौढस्वरेण स्वाध्यायं विधत्ते, यदि तथापि न तिष्टति तदा कर्णौ स्थगयति, अथवा सुप्तः सन् घोरणां करोति महताशब्देन, सोऽपि निर्विणः सन्नुपसंहरति धर्मकथामिति त. कथाव्याघातार्थमेवमसौ करोतीत्यत पाह-तस्सवणत्ति तस्य यथाबंदवचनस्य श्रवणं तच्चूवणं, तस्मान्मिथ्यात्वान्यमतिसाधुरपि सम्यगुक्तिचर्चाचतुरो मुनिरपि विपरिणमति, किं पुनः श्रावक श्त्य- | Page #27 -------------------------------------------------------------------------- ________________ संदेह पेरर्थः. तथा चाह-किं पुनः किमत्र वक्तव्यं ! यः श्राधः अबलो विशिष्टावष्टंनरहितः स तु सुत | रां विपर्यासं यातीत्यर्थः. अबलत्वे हेतुगर्न विशेषणमाह-जीवाद्यनभिझस्तथाविधागमपरिचयाजा वाङीवादिनवतत्वार्थविचारजड इत्यर्थः ॥ ३० ॥ ननु यदि द्रव्यलिंगिनां देशनापि श्रुतानर्थहेतु| स्तर्हि माश्रावि, परं ते यदा मार्गादौ मिलंति तदा तेषां वंदनं क्रियते न वेति पृनामुत्तरस्थानं चाह ॥ मूलम् ॥–कीर नवत्ति जं दव-लिंगिणो वंदणं मं पुढं ॥ तळेयं पच्चुत्तरं । लिहियं आवस्सयासु ॥ ३१ ।। व्याख्या-कीर नवत्ति० इदं वंदनं छोनावंदनं हादशावर्तवंदनं वा द्र| व्यलिंगिनः क्रियते न वेति यत्पृष्टं तत्र प्रश्ने एतद्ददयमाणं प्रत्युत्तरं, विभक्तिलोपः प्राकृतत्वात् , लिखितं दत्तमित्यर्थः, श्रावश्यकादिषु आवश्यकप्रमुखागमेषु, तथाहि-सन्नो पासबो । होश् कुसी लो तहेव संसत्तो ॥ अहउँदो वियाएए । अवंदणिका जिणमयंमि ॥ १॥ नम्मग्गदेसणाए । | चरणं नासंति जिणवरिंदाणं ॥ वावन्नदंसणा खबु । न हु लाना तारिसा दहुं ॥२॥ व्यापन्नद र्शना विनष्टसम्यग्दर्शनास्तादृशा दृष्टुमपि न लन्या न कल्पंत श्यर्थः, श्त्यावश्यके, तहा-कुसीलोसन्नपासबे । सबंदे सबले तहा ॥ दिठीएवि श्मे पंच । गोयमा न निरिकए ॥१॥ जे य ) Page #28 -------------------------------------------------------------------------- ________________ संदेह संसग्गमो यन्ने । घोरवीरं तवं चरे ॥ अवांते श्मे पंच । कझा सवं निरवयं ॥२॥ इति म. | हानिशीथे, एवमन्येष्वप्यागमग्रंथेषु दृष्टव्यमित्यर्थः ॥३१॥ श्दमेव चात्रावश्यकगाथया लेशतः प्राह ॥ मूलम् ॥-पासबाई वंदमाणस्स । नेव कित्ती न निऊरा होश ॥ कायकिोसं एमे य । कुण तह कम्मबंधं च ॥ ३ ॥ व्याख्या-पासबा३० पार्श्वस्थादीन वंदमानस्य नैव कीर्तिरहो पुएयवानयमित्येवंरूपा, नापि निर्जरा कर्मदायलदाणा नवति, किंतु कायक्लेशं शिरोनमनादिना, एव. मेव निरर्थकं करोति पार्श्वस्थादिवंदकः, तथा प्रत्युत कर्मबंधं च करोतीति. चशब्दादाझानंगो १ ऽनवस्था १ मिथ्यात्वं ३ संयमात्मविराधना ४ चेति, तस्मात् श्रावकैः पार्श्वस्थादयो न वंदनीयाः, यतः-केसिपि संजयाणं । केहिंवि गुणेहिं सावगा अहिगा ॥ जम्हा ते देसजई। श्यरे पुण | नभय नघा ॥ १॥ जीवनिकायदया-विवनि नेय दिकिन न गिही ॥ जश्वम्मा चुको | । चुक्को गिहिदाणधम्मान ॥२॥ इत्यर्थः ॥ ३ ॥ ननूत्सर्गतः श्रावकैः पार्श्वस्थादयो न वंद्यते चेन्मारम वदिषत, अपवादतस्तु सुविहितानामिव श्राघानामपि वंद्या नविष्यतीत्यत आह। ॥ मूलम् ॥ जो पुण कारणजाए। जाए वायाश्न नमुक्कारो ॥ कीर सो साहणं । सः | Page #29 -------------------------------------------------------------------------- ________________ संदेह द्वाणं सो पुण निसिखो ॥ ३३ ॥ व्याख्या-जो पुण. यः पुनः कारणजाते झानादिकार्यप्रकारे जत्पन्ने सति वागादिको वाचिकादिर्नमस्कारः क्रियते पार्श्वस्थादीन प्रतीति शेषः, साहूणंति तृतीयास्थाने षष्टी, ततः साधुनिः क्रियते इत्यत्रापि योज्यते, न श्राद्धैः, एतत्सादादेव सहाणंति श्रा छानां स पुनर्निषिको विशिष्टागमावष्टंभरहितत्वात्तेषां, उक्तं च-वंदणपूयणसकारणा। सवं न कप्पए का ॥ लोगुत्तमलिंगीणवि । केसिं चेवं जन नणियं ॥ १॥ इत्यर्थः ॥ ३३ ॥ ननु वि. शिष्टश्रावकाः श्रावकाणां पुरः किंचित्प्रकरणजातं विचारयंति तशुक्तमिति प्रबति ॥ मूलम् ॥-पोसहियसावगाणं । पोसहसाला सावगा बहुगा ।। गंतुं पगरणजायं । किं. लिवियारंति तं जुत्तं ॥ ३४ ॥ व्याख्या-पोसहिय० पौषधं पर्वानुष्टानं, तेन चरंतीति पौषधिकास्ते च ते श्रावकाश्च पौषधिकश्रावकास्तेषां श्रावकाणां संबंधिन्यां पौषधशालायां बहवः श्रावका गत्वा प्रकरणजातं संग्रहणीक्षेत्रसमासादिकं किमपि विचारयति तयुक्तमिति पूजा ॥३या तत्रोत्तरं नण्यते ॥ मूलम् ॥–केण य गीयरगुरुं । बाराहंतेण पगरणं किंपि ॥ सुषु सुयं नायविय । तस्सबं कहर सेसाणं ॥ ३५ ॥ व्याख्या-केण केनचिन्मतिमता पौषधिकेन तदन्येन वा गीता. ) Page #30 -------------------------------------------------------------------------- ________________ श संदेह- र्थगुरुमाराधयता शुश्रूषमाणेन किमपि प्रकरणं सुष्टु शोननं यथास्यादेवं श्रुतमाकर्णितं झातमवबु. कमेव, न त्वज्ञातं, तस्यैव, एवोऽध्याहार्यः, प्रकरणस्यैव, नत्वावश्यकनियुक्त्यादेः, अर्थ विचारं क थयंति यथाश्रुतमाचष्टे, स इति शेषः, शेषाणामन्यश्रोतृणामग्रे प्रकरणार्थश्रावणेन हि श्रोतृणां जि. नशासनंप्रत्यास्थादिविशेषोद्दीपकत्वेन तस्य महालाभहेतुत्वादित्यर्थः ॥ ३५ ॥ अत्रैव विशेषार्थपृ. कसनवे नीतिमाह ॥ मूलम् ॥-तं च कहतं अन्नो । जइ पुल कोवि अवरमविकिंचि ॥ जश् मुणश्तंपि सो कह । तस्स ग्रह नो नणिम ॥ ३६ ॥ व्याख्या-तंच. ते प्रकरणविशेषं पुनः, चः पुनरर्थे कथयंत व्याख्यातं अन्यः पारिपार्श्विको यदि कोऽपि किंचिदपरमपि प्रसंगतो विचारादिकं पृवति तदा यदि मुणश्त्ति जानाति, तदापि विचारांतरं स श्राधः कथयति, तस्य प्रबकस्याग्रे इति शेषः. अथ नो जानातीत्यत्रापि योगः, तदा भणेदेवं वदयमाणमित्यर्थः ॥ ३६ ॥ तदेवाह ॥ मूलम् ॥–एयं खबु गीयछे । गुरुणो पुछिय तन कहिस्सामि ॥ श्य जुत्तीए सट्ठो । न वनीरू कह सवाणं ॥ ३७ ।। व्याख्या-एयं० एतद् यत्त्वया पृष्टं तत् खबु निश्चयेन गीतार्थान | Page #31 -------------------------------------------------------------------------- ________________ संदेहः। गुरुन् पृष्ट्वा ततोऽविलंबेन कथयिष्यामि, इत्येवंरूपया युक्त्या श्राघो नवनीरुः कथयति श्राधानाः | मग्रे, न तु श्राविकाणां, अत एवायं नाचार्यवत्सभामापूर्य व्याख्यानं करोतीति नावः ॥ ३७ ॥ अ थ पौषधानुष्टानविषयां पृवां मनसि कृत्वोत्तरमाहए ॥ मूलम् ॥ नदिच्छमि चनदसि । पंचदसमीन पोसहदिणंति ॥ एयासु पोसहवयं । संपु. नं कुण जं सहो ॥ ३० ॥ व्याख्या-नदिठ० नद्दिष्टा विशेषपर्वत्वेन प्रवचने प्रसिद्यास्तिथयस्ताश्चतुर्मासकसांवत्सरिकमहाकल्याणिकदिनान्युच्यते. तथाष्टमीचतुर्दश्यौ प्रतीते, पंचदशीशब्दोक्तेः पूर्णिमामावास्ये च, सामान्यपर्वतिथयः, तत नद्दिष्टाश्च अष्टमी च चतुर्दशी च पंचदश्यौ च नाहि. थाष्टमीचतुर्दशीपंचदश्यः, तुरखधारणे, एता एव तिथयः, पोसहत्ति पौषधदिनमिति, पौषधं पर्वानुष्टे. यो व्रतविशेषस्तस्य दिनं, इतिशब्द नत्तरवाक्यसमाप्ती, कारणमाह-एयासुत्ति एतासु नद्दिष्टादि षु पर्वतिथिषु पौषधव्रतं संपूर्ण चतुर्विधं, यद्यस्मात्कारणात् करोति श्राफ उपलदाणात् श्राधिकापीति. यदि वा नद्दिष्टेति सामयिकी संज्ञा अमावास्यावाचिका, तत नद्दिष्टा अमावास्या, अष्टमीचतु | र्दश्यौ च प्रसिझे. पंचदशी पूर्णिमा, उपलदणत्वाचतुर्मासकपर्युषणामहाकल्याणिकान्यपि गृहीताः | Page #32 -------------------------------------------------------------------------- ________________ संदेह- नि. शेषं गाथाव्याख्यानं प्राग्वदेवेति गाथार्थः ॥ ३० ॥ नन्वष्टम्यादितिथिषु महाकल्याणिकेषु च | का। येनैकादशादितपोन्निग्रहो गृहीतः स कदाचिजनयोोंगे सति किं करोतीत्यत थाह ॥ मूलम् ॥ जश् कहवि अठमी चन्दसी य । तबवि य हो वयजोगो ॥ वयसदेणं भ| | नियमो कलाणमाईसु ॥ ३० ॥ जय० यदीति संभावनायां कथमपि तिथिपातवशात् स्वन्नावादा केषांचिछि कल्याणकानां तयोरेव तिथ्यो वात् अष्टमी चतुर्दशी वा नवतीति क्रिया योज्या, चशब्दाद् ज्ञानपंचम्यादिविशिष्टतिथयश्च भवंति. तत्रापि चाष्टम्यां चतुर्दश्यां वा भवति व्रतयोगश्च. चशब्दोऽत्र योज्यः, असंमोहाय व्रतशब्दं विवृणोति. वयत्ति व्रतशब्देन मकारोऽलादणिकः, भएयते नियमोऽनिग्रहः, कल्याणादि ह कल्याणार्थ तपोऽप्युपचारात्कल्याणं, कल्याणकतप यादौ पूर्वमस्येति कल्याणादि, मकारोऽलादणिकः ॥ ३५ ॥ ततः ॥ मूलम् ॥ तस्संजोगे जो कोवि । गुरुतरो निवियाश्च नियमा ॥ सो कायवो जं निवि-यंति एगासणागुरुयं ॥ ४० ॥ व्याख्या-तस्स तयोः पूर्वोक्ततिथिव्रतयोः संयोगस्तत्संयोगस्त| स्मिन् , अत्र सप्तम्यर्थे पंचमी, व्यत्ययोऽप्यासामिति वचनात् , यः कोऽपि तपोविशेषो गुरुतरो बृह- | Page #33 -------------------------------------------------------------------------- ________________ संदेह- तरो निर्विकृतिकादिकः स नियमानिश्चयेन कर्तव्यः, किं न क्रियते ? एकस्यामेव तिथौ तु चतुर्द । शीत्वाचतुर्थस्य चतुर्मासकत्वात् षष्टस्य च प्राप्तौ षष्टमेव, यद्यस्मात्कारणानिर्विकृतिकं, इति पूरणे, एकाशनाद्गुरुत्वं, अत्राह-ननु कथं निर्विकृतिकस्यैकाशनाद्गुरुत्वं ? यत आगमे-निविश्यं पुरमद्वं । गभत्तं अंबिलं चनजं च ॥ बठं च यमं चिय । कमेण पबित्त गुरुयाति ॥१॥ यथोत्तरं दिगुणहिगुणत्वं चैषां, एवं धान्यां निर्विकृतिकाभ्यां पुरिमाध, दान्यां पुरिमार्धाभ्यां त्वेकाशनं, हा. ज्यां चैतान्यामाचाम्लं, तद्वयेन तु चतुर्थमिति, तथा विशोपकमानेनापी गुरुत्वं यथा निर्विक तिकस्य सपाद एको विशोपको मानं, स च षोमशनिर्गुणितो विंशतिर्विशोपका नवंति. इति षो. डशभिनिर्विकृतिन्निरुपवासः, तथा पुरिमार्धमानं साधौ हौ विशोपको शति तैरष्टनिरुपवासः, एकाशनस्य विशोपकाः पंच, ततस्तैश्चतुर्निरुपवासः, आचाग्लस्य तु ते दश, ततस्ताभ्यां घाभ्यामुपवासः, जपवासस्तु विंशतिर्विशोपकाः, तथा चाहुः-मोणं कमेण निविय । पुरिमेगासणनिरुखमणाणं ॥ पाय जुश्क १ मुअढे २ । पण ५ दस १० वीसा २० तह विसोया ॥१॥ इति. एवं च प्रका रहयेनाप्येकाशनानिर्विकृतिकं लध्वेव, तत्कस्माच्यते एकाशनान्निर्विकृतिकं महदिति ? पत्राचार्यः | Page #34 -------------------------------------------------------------------------- ________________ टीका संदेह- प्राइ-सौम्य शृणु ? यदागमनीत्या निर्विकृतिक तत्र केवलं विकृतीनामेव नियमो न नोजनस्य नाप्यासनस्य संख्यानियमः, न च त्रिविधाहारस्यावश्यं नाव इति सपादैकविशोपकमानत्वादेकाश| नात्सत्यं लध्वेव, परं सांप्रतं पूर्वाचार्यसामाचार्या एकाशनसहितं त्रिविधाहारं निर्विकृतिकं क्रियते, ३२ | तैस्तु त्रिनिरेवोपवास श्त्येकाशनात्किंचिन्न्यूनसप्तविशोपकमानत्वेन गुरुतममेव निर्विकृतिकमिति. एतदेवाश्रित्य निर्विकृतिकस्य गुरुत्वमुक्तं सूत्रकारेणेति न कश्चिद्दोष इत्यर्थः ॥ ४० ॥ अथ प्रति. क्रमणादि कुर्वन् विद्यदादिना एकट्यादिवारान स्पृष्टः किं सामान्येन व्यक्त्या वा गुरूणामालोचयेदिति प्रश्नमुद्दिश्योत्तरमाह__॥ मूलम् ।।--पडिकमणं च कुणंतो। विज्जुपश्वाशएहिं जश् कहावि ॥ वारा दो चन फु. सिजे । तो बहुफुसित्ति आलोए ॥ १ ॥ व्याख्या-पमि० प्रतिक्रमणमावश्यकं, अनुक्तसमुच्चयार्थाञ्चकारात स्वाध्यायादींश्च तव्यापारान् सामायिकाविनाभूतत्वात्प्रतिक्रमणस्येति सामायिकस्थः कात्र गभ्यः, विद्युत्नदीपादिभिः, यत्र विद्युदाकाशिकत्वाऽटकादीनामुपलदाणं, प्रदीपस्तु भौमत्वा| द् ज्वालांगारादिरूपस्यामः, यादिशब्दात्पृथिवीकायाप्कायादिभिश्च यदि कथमपि निरखधानतादिप्र. Page #35 -------------------------------------------------------------------------- ________________ संदेह का वारान् वीन चतुरो वा, वाशब्दोऽत्र गम्यः स्पृष्टः संघट्टितः तो तदा बहुस्पृष्ट प्यालोचयेत्, सामान्येन गुर्वग्रे प्रकाशयेदित्यर्थः ॥ ४१ ॥ अत्रैवालोचने विशेषविधिमादटीका ३३ || मूलम् ॥ - ज कहवि होइ दरको । ता जावश्याणि हुंति फुसणाणि । तावश्याणि ग णिका । प्रश्सुको जो बहुं जइ ॥ ४२ ॥ व्याख्या -- ज० यदि कोऽपि भवति ददः सचेत - नः, ता तदा यावत्कानि यत्संख्यानि जवंति स्पर्शनानि तावत्कानि तावंति गणयेत् गणनां नयेत्, संख्याग्रं नीत्वा गुरोर निवेदयेदिति नावः प्रतिमुग्धो जिह्यो विस्मरणशीलो वा यो जव क्रियात्र गम्या, यत्तदोर्नित्या निसंबंधात्स इत्यत्र ज्ञेयं, स एव बहुं भएति बहुस्पृष्टोऽहमित्यालोचयति, नान्यः पन्यस्य ह्येवमालोचने शुरभाव एव निरादरत्वादिति ननु चंद्रोज्ज्वलायां रात्रौ सामास्थिस्य विद्यादिना स्पर्शनं स्यान्न वा ? उच्यते- चंद्रोद्योतो न जवति प्रदेशे स्पर्शनकं नवति, चांडेण तेजसा तस्यानिद्भुतत्वात् तत्रापि चंद्र प्रजा निर्व्याप्त एव शरीरमागे पटावृत श् तन्न भवति, ततोऽत्र तु वत्येव, तथा सूर्यकिरणाः प्रकृतिप्रखरा इति तत्प्रद्योतेनापि स्पर्शनकं न नवतीति वृद्धसंप्रदाय इत्यर्थः ॥ ४२ ॥ ननु नित्याभिग्रहपूर्व गुण्यमानेन स्वाध्यायेन किमालोच Page #36 -------------------------------------------------------------------------- ________________ संदेह - | नास्वाध्यायः पूर्यते न वेति प्रश्ने प्रतिवचनमाद टीका || मूलम् || पदिय सप्नाए । अभिग्गहो जस्स सय सहस्सा || सो कम्मखयहेऊ । दिगो योयणा भवे ॥ ४३ ॥ व्याख्या – ५० प्रतिदिवसं स्वाध्याये पूर्वाधीत गुणनेऽभिग्र३४ दो यस्य स्त्रीपुंसयोरेकतरस्यास्तीत्यध्याहारः शतं च सहस्रं च शतसहस्रे, ते यादी यस्य स तथा शतसहं वा गुणनीयं मयेत्येवंरूप इत्यर्थः सोऽभिगृहीतस्वाध्यायः कर्मदाय हेतुः, पूर्वपुण्योपार्जनहारेण कर्मदयकारणं तस्मादधिको निगृहीतातिरिक्तः पुनरालोचनायां भवेत्, स हि मुख्यत एवापराधशोधनाद्वारेण डुवीर्ण कर्मदाय हेतुर्भवतीत्यर्थः ॥ ४३ ॥ ननु यस्य पंचस्वपि तिथिष्वेकासनादितपोनियमो ऽस्ति स यदि तावेवालोचनायै महत्तरतपः करोति, तदालोचनातपसि तिथितपसिवा प्रविशतीति प्रश्ने प्रत्युत्तरमाद ॥ मूलम् || – इक्कास पंचसु । तिहीसु जस्सछि सो तवं गुरुयं ॥ कुणइ इह निवियाई । पविस आलोयणाश्वे ॥ ४४ ॥ व्याख्या - इक्का ० यस्य कस्यचिदेकाशनादितपः पंचसु द्विती यापंचम्यष्टम्येकादशीचतुर्दशीरूपासु तिथिष्वनिगृहीतमस्ति स ह एतासु तिथिषु तपोगुरुकं निर्वि Page #37 -------------------------------------------------------------------------- ________________ संदेह- कृत्यादिकं कुरुते तत्किमित्यत आह–प्रविशत्यालोचनायास्तपसि, नपलदणात्कट्याणकााद्दिश्य | कृतमपि तत्र प्रविशति, अर्हन्मनश्चिंतितमेव प्रमाणमित्यर्थः. अत्र यउक्तं पंचसु तिहीसुत्ति तत्राष्टमीचतुर्दश्यौ तावदागमोक्ते पर्वतिथी, द्वितीयापंचम्येकादश्यस्तु बागमे नोक्तास्तत् कथमत्र ता गृहीताः? नच्यते-बहुश्रुताचीर्णत्वात्तथा चागमिकव बहुमाननीयाः, बहुमन्यते गीतार्थाचीर्ण सर्वे ध्वपि धर्मगनेषु, यथा-आरेण यऊरकिय । कालाणुन्ना य नबि अजाणं ॥ पवावणपयमारोवणं च पबित्तदाणं च ॥ १॥ तत आसु पंचसु तिथिषु कृतं शुन्नानुष्टानं बहुफलं स्यादित्यर्थः ।। ॥४४ ॥ अतिप्रसंगनिषेधार्थमाह ॥ मूलम् ॥-जश् तं तिढिभणियतवं । अन्ननदिणे करिङ विहिसको ॥ अह न कुण जो सो गुरु । तवोवि जं तिहितवे पड॥ ४५ ॥ व्याख्या-ज२० यदि परं तत्तिथिभणितं तपो. ऽन्यत्र द्वितीये दिने कुर्याद् विधिसऊस्तदैव महत्तपः कृतमालोचनायां प्रविशति नान्यथेति भावः. अत्र व्यतिरेकमाह-अथ यदि द्वितीये दिने यः कश्चिहिधिमंदोऽभिगृहीततिथितपो न करोति त| स्येत्यध्याहारः, तस्य सो गुरु तवत्ति तजुर्वपि तपः, पुंस्त्वं प्राकृतत्वात्, यद्यस्मात्तिथितपसि पतति, | Page #38 -------------------------------------------------------------------------- ________________ टीका संदेह- अनिगृहीततपसोऽवश्यकरणीयत्वादिति गाथार्थः ॥ ४५ ॥ ननु सामायिके सति गृहस्थस्योत्सर्गतो. ऽपवादतश्च कियंति वस्त्राणि कटप्यते इति प्रश्ने प्रत्युत्तरमाह: ॥ मूलम् ॥–जस्सग्गनएणं सावगस्स । परिहाणसाम्गादवरं ॥ कप्पर पावरणाश् । न से. ससमवायन तिन्नि ॥ ४६॥ व्याख्या-उस्सग्ग० एवं कयसामाश्यावीत्याद्यतनगाथावयवातिदे. शसामर्थ्यादत्र सामायिकस्येति दृष्टव्यं. ततः सामायिकस्थस्य श्रावकस्योत्सर्गनयेनोत्कृष्टनीत्या परि धानशाटकादधोंशुकादपरमन्यत् शेषमतिरिक्तं प्रावरणादि नत्तरीयप्रभृति वस्त्रं न कल्पते परिनोक्तुं न युज्यत इत्यर्थः. अत्रार्थे ह्यावश्यकचूर्णिसंवादो यथा-सो किर सामाश्यं करितो ममं अवणेश कुंमलाणि नाममुदं तंबोलपावारगाइ वोसिरइत्ति, अपवादतः पुनर्दुस्सहशीतदंशमशकादिका रणं प्रतीत्य त्रीणि प्रावरणानि कटप्यंते कालप्रतिलेखितान्यपि नाधिकानि, अत एवापवादपदादिष्टं प्रावरणं प्रतिसेवितुकामः सामायिकग्रहणदाणे प्रावरणं संदेशयति, नान्यथेति वृधाः ॥ ४६॥ न. क्ता श्रावकस्य वस्त्रव्यवस्था, संप्रति श्राविकाया नत्सर्गतस्तामाह ॥ मूलम् ।।–एवं कयसामाश्यावि । साविगा पढमनयमएण ही ॥ कडिसाडगकंचुय-मुत्तरि | Page #39 -------------------------------------------------------------------------- ________________ संदेह - | वाणि धारे ॥ ४७ ॥ व्याख्या - एवं० एवं यथा सामायिकस्थः श्राह उत्सर्गेण परिधान मेवैकं वस्त्रं धारयति, तथा कृतसामायिका श्राविकापि किं पुनस्कृतसामायिका ? प्रथमनयमतेनोत्स टीका प्रायेण ह जनमते कटिशाटकं परिधानं कंचुकः कंचुलिका, मकारोऽलाक्षणिकः, उत्तरीय३७ वस्त्रं उपरितनांशुकं, एतानि धारयेत् यथा स्वांगसंगतानि कुर्यादित्यर्थः ॥ ४७ ॥ श्राविकाया एवापवादतः कल्पनीयांशुकसंख्यां प्रतिक्रमणनीतिं चाद || मूलम् ॥ बीयप तिन्हुवरि । तिदिन वच्छेदि पाठ्यंगीन || सामान्यवयं पाल । तिपयं परिहर पकिमणे ॥ ४८ ॥ व्याख्या - बीय० द्वितीयपदेन महाशीताद्यपवाद कारणेनेत्य: तिन्हुवरित्ति त्रयाणां पूर्वोक्तवस्त्राणामुपरि ऊर्ध्वं त्रिनिरेव, तुरेवकारार्थः, वस्त्रैः प्रावरणैः प्रावृतां स्थगितांगी, तुः पुनरर्थे, स च प्रतिक्रमणे तु इत्येवं योच्यते, सामायिकवतं पालयति संपूर्णतां नयति, तत्र यदौत्सर्गिकवस्त्रत्रयादधिकमेकं द्वे त्रीणि वा वस्त्राण्युपवादिकानि प्रावरितु मित्रति तदा प्रावरणं संदेश्यैव प्रतिलेखितानि यथायोगं परियुंक्ते, नान्यथा, किंच तिपर्यं परिहरति प्रतिक्रमणे तु पडावश्यक करणसमये पुनस्त्रिपदं प्रपवादपरिगृहीतं प्रावरणरूपस्थानत्रयं परिहरति Page #40 -------------------------------------------------------------------------- ________________ संदेह- त्यजति, मूलवस्त्रत्रयादन्यत्प्रतिक्रमणकाले स्त्रीणां न कल्पत इत्यर्थः ॥ ४ ॥ ननु कयाचिदनाभो. | गादिना कंचुकरहितया सामायिकं गृहीतं स्यात्तदा कि कार्यमित्यत पाह| ॥ मूलम् ॥ जर कंचुयारहिया । गिन्हश् सामाश्यं च सुमरिजा ॥ तो पना अंगठं । करेश् गरहेश पुवकयं ।। ४५ ॥ व्याख्या-ज२० यदि कंचुकेन, स्त्रीत्वं प्राकृतत्वात्. रहिता गृह्णा. ति सामायिकं, चः समुच्चयार्थः, स्मरेच्चेत्यत्र योगः, यताहं कंचुलिकया रहिता सामायिकं कृतव. तीति चिंतयेत्, ततः पश्चात् अंगठमिति अंगस्योरःस्थललदणस्य स्थग आगदोंगस्थगस्तं करोति यदि स्वगृहे तदा प्रत्यासन्नत्वात्कंचुलिकायाः, अथ पौषधशालायां तदोत्तरीयांचलेन तत्कालं स्तना. द्यवयवानाबादयतीति नावः. तथा गरहेत्ति गर्दैत गुरुसादिकं निंदेत् , यत्पूर्वकृतं अंगस्थगनाला. गनुष्टितं धनुष्टानमिति शेषः, यथा हा मया प्रमादादविधिकरणेनाचिंत्यचिंतामणिकल्पं सामायिक विराधितमिति. अत्र यद्यपि गर्दैवोक्ता तथापि तत्सहचारिणी निंदापि ज्ञेया, नभयं चेदं परमशु. ध्यंगं, यदाहुः-निंदणयाएणं भंते जीवे किं जण? गोयमा! निंदणयाएणं पलाया ज. | ण, परगणुतावेणं विरऊमाणे करणगुणसेढिं पमिवाश्. करणगुणसेढिं पमिवन्नेय अणगारमो- | Page #41 -------------------------------------------------------------------------- ________________ संदेह- हणिङ कम्मं नग्याए, तथा गरहणयाएणं नंते जीवे किं जण? गोयमा गरहणयाएणं अपु. | रिकारं जण, अपुरिकारेणं जीवे अपसहिं तो जोगेहिं नियत्तश्, पसबेहिं पवत्तश्, पसबजोगटीका पडिवनेयणं अणगारे अणंतघाश्पकावे खवेत्ति गाथार्थः ॥ ४ ॥ ननु निन्ननाजनस्थमेकमेवानं नौमं वा जलमेलामुस्तादिन्निनिनऽव्यैः प्रासुकीकृतं किमेकं व्यं स्यादुत भिन्नमिति प्रश्ने सत्याह. ॥ मूलम् ।।- एलामुगगयं । भिनं निनं जलं भवे दवं ॥ ॥ वन्नरसनेयन जं। दववि. नेवि समयमन ॥ ५० ॥ व्याख्या-एला० एलामुस्ते प्रसिछे, ते आदी येषां ते एलामुस्ताद यः, ते गता यथोक्तनीत्यांतःपातिता यत्र तदेलामुस्तादिगतं एलामुस्तादिन्निः पृथक्पृथक् प्रासुकी. कृतमित्यर्थः. अत्र एलामुस्ते नत्कृष्टगंधगुणतयोपन्यस्ते इत्यादिशब्देनान्यान्यप्युत्कृष्टवर्णरसस्पर्शान्येव ग्राह्याणि, यथा फोगरंगखदिरचूर्णबिभीतकदामिमबलीग्रीष्मातपवह्नयादीनि तेषां परिणामकत्वा त्, यउक्तं-अधिकगुणः परिणामक इति. केवलमशुन्नानिलमूत्रादीनि शीवमेव परिणमयंति, शुन्नानि पाटलादीनि तु चिरेण, यउक्तं कल्पनाष्ये-वन्नगंधरसफासा । जे दवे जम्मि नक्कडा हुं. ति ॥ तह तह चिरं न चिछ । असुभेसु सुभेसु कालेण ॥१॥ अस्याशूर्णिः—यस्मिन् द्रव्ये व- । Page #42 -------------------------------------------------------------------------- ________________ संदेह - दियोऽशुनास्ते दिप्रं परिणमयंति, शुनेषु चंदनादिषु कालेणं परिणामो दवइ चिरेत्ति नणियं टीका होत्ति, जलं सरः कूपाद्ये कतरत्पयो भिन्नन्नाजनसंस्थं पूर्वापरकाल नेदादेकनाजनस्थं वापीति शेषः, जिन्नं भिन्नं पृथक्पृथक् जवेत् स्यात् डव्यं परिणामकरोदात्, न तु गंधमात्रनेदात् अन्यथैकस्मिन ४० जलघटे स्तोकाः, पुराणा वा एखाः प्रक्षिपत, द्वितीये तु प्रद्धता न वा चेत्युभयत्रापि गंधभेदाद् द्रव्यदः स्यात्, न चैवं तस्मात्परिणाम कनेदाद् द्रव्यजेद:, तेनैकरूपत्वेन सरसत्वेन वा भिन्नयोरपिस्थानस्थत्वमात्रेण निन्नयो रेखाभिर्मुस्तया च सुरभित्वेन समानं गंधांतरं फोगरंगेन खादिरचूऐन च रक्त वेन समानं वर्णतरं विनीतकेन दामिमल्ल्या कषायत्वेन च समानं रसांतरं ग्रीष्मसूर्यातपेन वह्निना चोष्णत्वेन समानं स्पर्शातरं पृथगापादितयोरपि जलयोन्निद्रव्यता, किं पुनर्यानि परिणामकेन विसदृशनावं नीतानि तेषां सुतरां निन्नद्रव्यतेत्यर्थः यस्यार्थस्यागममूलतां समर्थयति—वणरसज्ञेयजत्ति वर्णश्च रसश्च वर्णरसौ, तयोरुपलक्षणाधस्पर्शयोश्च भेदः, पूर्वस्माहर्णादेर्भावकद्रव्यसांनिध्येनान्यो वर्णादिस्तस्माइर्णरसनेदतो वर्णरसगंधस्पर्शभेद इत्यर्थः, यद्यस्माद् द्रव्यस्य दो व्यभेदः, सोऽपि न केवलं वर्णादीनां समयमतः सूत्रोक्तः, किंतु तद्भेदाद द्रव्य Page #43 -------------------------------------------------------------------------- ________________ संदेह- दोऽपीत्यर्थः. अथवापिशब्दो वर्णरसनेदतोऽपीत्यत्र योज्यते. ततो वर्णरसचेदतोऽपि द्रव्यभेदः स मयमतः, वर्णीतरादीनामपि भावरूपत्वेन द्रव्यभेदकत्वात्. वास्तां द्रव्यक्षेत्रकालभावनेदतो द्रव्यभेद | श्त्यपेरर्थः. अत एव निशीथनाष्यचूर्योरुक्तं, यथा-सीतेतरफासुयं चनहा । दवे संसध्मोसगं ४१ | खित्ते ॥ काले पोरसिपरन् । वन्नाईपरिणयं भावे ॥१॥ जं सीनंदगं फासुयं तं चनविहं दवन | खित्तन काल नाव य, तब दवन जं गोरससंसढे भायणे बूढं सीतोदगं तेण गोरसेण परि णामियं दवन फासुन १ खित्तन कूववलयादिसु यिं महुरं लवणेण मीसिकार लवणं वा महुरेणं, कालन जे इंधणे बूढे पहरमित्तणं फासुयं हवश ३, नावन जं वन्नगंधरसफरिसविप्परिणयंत नावन फासुयमिति. तत्र युगपदर्णादीनां भेदात् शीघं द्रव्यनेदः, यथाध्वश्रावणादिपाते जल | स्य एकस्य तु भेदे चिरेण यथा चंदनपाते जलस्य, ततश्च परिणामकभेदाद् ऽव्यभेदे व्यवस्थिते यत्प्रातरुष्णं दीरनीरादि पीतं यच्च कूरदाब्यादि भुक्तं तदेव कालांतरे शीतीभूतं ऽव्यांतरं न स्यात्, अत एव च स्त्यानगोघृतादीनामुष्णीकृतन्नोजनेऽपि न निन्नद्रव्यतेति नावः ॥ २०॥ अथ निन्नभिन्नऽव्यभावितं जलं एकत्र घटादौ दिप्तं एकद्रव्यं बहूनि वेत्यत आह Page #44 -------------------------------------------------------------------------- ________________ संदेह ॥ मूलम् ॥–ज पोसहसालाए । सवासढी न पोसहच्यिा ॥ एगब खिवंति भवे । तमे | पीक गदवं न संदेहो ॥ ११ ॥ व्याख्या–यदि पौषधशालायां श्राघाः श्राध्यो वा अपिशब्दार्थः, पौ षधे स्थिता गृहीतपोषधा इत्यर्थः, एकत्र कलश्यादौ दिपंति भिन्नद्रव्यैः प्रासुकीकृतं जलं कर्मात्र शेयं प्रकरणात्, तदा नवेत्तकालद्वंदं एगत्ति विनक्तिलोपादवधारणस्य चेष्टत्वात् , एकमेवद्रव्यं न सं. देहः, तत्र सर्वेषामेव जलानामेकेनोत्कृष्टगुणेन परिणमितत्वादित्यर्थः ॥ २१ ॥ ननु क्रोशचतुष्कादिदिग्गमनपरिमाणे कृते कोशार्धमप्यगबतः कोशचतुष्कादिगमननावीकर्मबंधः स्यान्न वेत्यत्रोत्तरमाह ॥ मूलम् ॥ जेण दिसापरिमाणं । कोसचनकगं च कयमित्र ॥ कोसपि न गब। तहविहु बंधोयविरईन ॥ ५॥ व्याख्या-जेण० येन केनापि दिशां परिमाणं दिक्परिमाणं क्रोशचतुष्कं क्रोशध्याधिकं वा कृतं, यत्र मुत्कली कृतासु दिनु, यत्प्रयोगसामर्थ्यात्तत्प्रयोगो गम्यः, ततः स क्रोशार्धमपि न गति, थास्तां क्रोशचतुष्कादि, तथापि हुर्निश्चये, बंधः कर्मबंधोऽस्त्येव तस्येति गम्यते, कुत श्त्याह-अविरतेर्विरत्यनावादित्यर्थः ॥ २२ ॥ ननु मथितं दधि विकृतिस्तथो. स्कृष्टद्रव्यं यदि विकृतिस्तदा कथमप्युत्कृष्टद्रव्यं स्याहा न वा? यदि स्यात्तदापि निर्विकृतिकप्रत्याख्याने । Page #45 -------------------------------------------------------------------------- ________________ संदेह- कटप्यते न वेत्याशंक्याह ॥ मूलम् ॥ जश् गालियं च दहियं । तहावि विगजलं न जं पड ॥ पडिएवि जले तं निधियंमि । विहिए न कप्पश्य ॥ ५३ व्याख्या-ज३० यदि यद्यपि अपिरत्र दृश्यः, गालितं व४३ | समध्येन निष्कासितं, चकारात्पूर्व हस्तेन मथितं दधि तथा विकृतिरेव, एवोऽत्र दृष्टव्यः, नोत्कृष्टं द्र व्यं द्रव्यांतरेणापहतत्वात्, तत्कियद्यावविकृतिरित्याह-जलं पानीयं तउपलदणात् खमशर्कराजीरकलवणचूर्णादिकं, जमिति यावन्न पतति एकीभावेन तन्मध्ये न परिणमते, यतो द्रव्यांतरेणापह| तैव विकृतिरुत्कृष्टं द्रव्यं नवति, नान्यथा, किंतु पमियत्ति पतितेऽपि जले तद्दधि लब्धघोलसंझं नि: विकृतिके विहिते न कल्पते, चशब्दात कदाचिदिकृष्टतपोनिर्वाहहेतुत्वाद् घोलः कल्पते न तु म थितमित्यर्थः ॥ ५३ ॥ ननु यथा दध्नः परिणतेन केवलेनापि जलेन विकृतिभावोऽपयाति तथा गु: डस्याप्यपयास्यते श्यत पाह ॥ मूलम् ॥ जश् मंमियाजोगो । पायक कोवि हो गुडचुन्नो ॥ नवरश् सोवि नियमा । गुमविगई होश् श्राणुवढ्या ॥ २४ ॥ व्याख्या-ज२० यदीति संभावनायां मंडिका अशोक Page #46 -------------------------------------------------------------------------- ________________ ४४ संदेह - | वर्ती पक्वान्नविशेषः, सा व्यादिर्येषां खाद्यमोदकादीनां ते मंडिकादयस्तेषां योग्य उचितो मंडिकादिटीका योग्यः कृतः पाकोऽस्य कृतपाकः कांतस्य परनिपातः प्राकृतत्वात् पक्व इत्यर्थः कोऽप्यनिर्दिष्टनामा सिंध्वादिदेशजो नवति गुडचूर्णो गुडदोद उऊरितमंडलिकादिलेपनात्पश्चात्तिष्टति सोऽपि न केवलमपक्क इत्यपेरर्थः. नियमामुडविकृतिर्भवति, यतोऽनुपहता द्रव्यांतरेण परिणामांतरमानीता, हेतुगविशेषणमिदं ततोऽनुपहतत्वादित्यर्थः, ययं नावः - जलमात्रेण कासांचिद्दिकृतीनामुपघातो न स्यात्, न हि जलेन कथितमिति दुग्धं विकृतित्वं त्यजति तस्माद्यदि मरिचशुंठी पिप्पल्यादिक्रयविशेषैर्मिश्यते तदा विकृतिनावो जज्यते, नान्यथेति वृद्धाः ॥ ९४ ॥ ननु प्रागुक्तं वर्णादिनेदादेकस्यापि द्रव्यस्य भेदः, ततश्र विभिन्नदेशजत्वेन नानाजातिमत्त्वेन च विसदृशवर्णादिधर्माणां पूगीफलानामप्यनेकद्रव्यतापद्यते, तत्कथमुपनोगत्रते द्रव्यसंख्या न जज्यते इत्यत आह ॥ मूलम् ॥ साईं पुप्फफलाई । नाणाविहजाइरसविनिन्ना || पुप्फफलमेगदवं । नव नोवयम् विनयं ॥ ९५ ॥ व्याख्या - सवाई० सर्वाणि पूगीफलानि नानाविधजाति रस विनिन्नानि, तत्र जातयः सोपारत्वचिक्कणाद्यवांतरसामान्यानि रसा व्यास्वादविशेषा रसाः, वर्णादीनामुपल Page #47 -------------------------------------------------------------------------- ________________ का संदेह- क्षणं, जातिश्च रसाश्च जातिरसास्ततो नानाविधा नानादेशजत्वेन नानाजातीयत्वेन नवपुराणादि- | भेदेन चानेकप्रकाराः, ते च ते जातिरसाश्च नानाविधजातिरसास्तैर्विनिन्नानि मियः किंचिदिशे| षांतरं प्राप्तानीत्यर्थः, किं स्यादित्याह- पूगीफलं पूगीफलनामकमेकं, अवधारणस्येष्टत्वात् एकमेव ४५ | द्रव्यं विज्ञेयं, केत्याह-उपभोगवते द्वितीयगुणवते यावजीविकत्वात्तस्य, नतु दैवसिका त्याख्याने तस्याल्पकालिकत्वात् , तत्कर्ता ह्यधिकतरऽव्यनदाणसंभावनायां प्रत्याख्यानमेव न कुर्यात्, खेलया द्रव्याणि मुत्कलीकुर्यादपीत्यर्थः ॥ १५ ॥ यथा नानारूपाणि पूगान्येकं ऽव्यं तहदन्यान्यपि कानिचिदाह. ॥ मूलम् ।।–एवं जलकणघयतिल्ल । लोणनिन्नाशं विविहजाश्गयं ॥ एगं दत्वं परिगहपमाणवयगहियगणणाए ॥ १६ ॥ व्याख्या-एवं० एवं पूगीफलान्यमि येन जलकणघृततेललवणानि, बुप्तविनक्तिकतात्र प्राकृतत्वात्, विभक्तान्यपि नानाजातिमत्त्वादिना विसदृशान्यपि, थपिरत्र दृश्यः, विविधजातिगतं नानारूपजात्याश्रितमेकं द्रव्यं न व्यक्त्याश्रितं, क ? परिग्रहपरिमाणवतगृहीतगणनायां, न तु ध्येकाशनादि प्रत्याख्याने, तत्र हि व्यत्याश्रितमे वैकं द्रव्यं प्रमाणं, अयमत्राश- | Page #48 -------------------------------------------------------------------------- ________________ ४६ संदेह यः-यथा श्रानं नौमं च जलं अवांतराशेषविशेषसहितमेकमेव ऽव्यं, तथा काशब्देन शालि. का | मुझादयः सर्वेऽपि धान्यभेदा गृहीताः, अत्रानेकन्नेदकलितः शालिरेकं द्रव्यं, तन्मुजादिधान्येष्व प्यनेकनेदभिन्नेष्वेकडव्यता नावनीया. तत्र गोमहिषीखग्ये डिकासंबंधित्वेन नानाविधमपि घृतं तिलसर्पपादिजन्यत्वेनानेकनेदमपि तैलं विचित्राकारोत्पन्नत्वेन सैंधवसौवर्चलादिपंचलवणानि वि. निन्नरूपाण्यप्येतानि नानाविधस्वजात्याश्रितमेकमेव द्रव्यमिति. एवं च द्रव्यविचारे व्यवस्थिते क. श्विदाह-ननु-सचित्तदवविगई-वाहणतंबोलवचकुसुमेसु ॥ वाहणसयणविलेवण । श्बीदिसिन्हाणनत्तेसु ॥ १॥ श्त्यावश्यकचूर्णिप्रामाण्यादिकृति सच्चित्तव्यतिरिक्तमेव भदयवस्तु प्रवचने 5. व्यतया रूढं, प्रत्याख्याने तत्परिमाणकरणस्य नेदेनोक्तत्वात् , तथा च द्रव्यसंख्यानियमनंगनिवारणार्थमारब्धे व्यवस्थांतरे पूगीफलातिदेशेन प्रासुकजलकणादिद्रव्याणामे वैकद्रव्यत्वमतिदेष्टुमुचि तं, न जलकणघृतादीनां निर्विशिष्टानां तत्र केषांचिरसञ्चित्तत्वेन केषांचिदिकृतित्वेन जात्यंतरत्वात् , एतेषां च विविधजात्याश्रितमेकसचित्तत्वमेव, विकृतित्वं च यथासंभवमतिदेष्टुमुचितं, तत्तु नाति| दिष्टमित्यहो चातुर्यमिति चेडुच्यते-स्यादेतदेवं यदि जलादिकं द्रव्यं न स्यात्, अस्ति च तत्त Page #49 -------------------------------------------------------------------------- ________________ संदेह- था, तथाहि-जलकणघृतादिकं द्रव्यं भदयत्वादद्रव्यमेव यथा पूगीफल मित्यन्वये यद् द्रव्यं न न वति तद् भक्ष्यमपि न भवति, यथा मरुमरीचिकेति व्यतिरेकः, नदयं चेदं तस्माद् द्रव्यमेव, यदि पुनः सच्चित्तत्वाऊलादिकं विकृतित्वाद् घृतादिकं द्रव्यं न स्यात्तदाशनत्वादोदनादि, पानत्वात्सौवी. रादि, खादिमत्वाद् डादादि, स्वादिमत्वात्पूगाद्यपि द्रव्यं न स्यात्, तथा च प्रचुरैरप्येतैर्नदितैर्न द्र. व्यसंख्यानियमनंगः, तथा च दनादीनां चतुर्णामप्यशनत्वादिरूपत्वेऽपि ऽव्यत्वे नणनाऊलादीनामवशिष्टानां सञ्चित्तत्वविकृतित्वेऽपि ऽव्यत्वातिदेशः संगत एव. किं च बहुविधान्यपि नागवल्ली. दलान्येकं सच्चित्तं, तथा गोमहिष्यादिसंबंधीन्यनेकानि दुग्धानि दधीनि घृतानि च तथान्यान्यपि तिलसर्षपादितैलानि तत्तकात्याश्रितैका विकृतिस्त्यिस्यार्थस्य प्रतिदिनप्रत्याख्याने सिघ्त्वान्नानातिदेशाधिकारः अपि चेह श्राघा ह्यनेकरूपा नवंति, ततो यदा कश्चिद् द्रव्यसंख्यायामेव विकृतिसचित्ते गणयेत् तदा यथा द्रव्यनियमग्नंगो न स्यादिति द्रव्यमध्येऽपि तणनमुचितमेव. अथवा व तराद्यभावेऽपि कुतोऽपि हेतोरचित्तीनूतानां जलकणादीनामविकृतीतयोश्च घृततैलयोर्मार्गादिकारणवशाअपनोग उपस्थिते यावजीविकव्रतपालनार्थमेकद्रव्यतान्निहितेति न कश्चिद्दोष इति भाः | Page #50 -------------------------------------------------------------------------- ________________ संदेह - | वार्थः ॥ ९६ ॥ ननु केनाप्युपवासादिप्रत्याख्यानं कृतं, तस्य बालकादिमुखं चुंबतः किं तद्भज्यते न टीका वेति प्रश्ने प्रतिवचनमाद ॥ मूलम् || - गनरुयप्पमुदाणं । वयणं चुंबइ कर्जव्वासाई || तस्स न पच्चरकाणे | भंगो ४८ संभव जुत्ती || १ || व्याख्या - गन० गर्भरूपा मिंनास्ते प्रमुखे यादौ येषां स्त्र्यादीनां ते गर्भरूपप्रमुखास्तेषां वदनं मुखं, उपलक्षणादन्यदपि चुंग्यावयवजातं चुंबति उष्टाभ्यां स्पृशति, कृतान्युपवासादीनि प्रत्याख्यानानि येन स कृतोपवासादिः कश्चित्ततस्तस्य प्रत्याख्यानिनः प्रत्याख्याने त्रिविधादाररूपे चतुर्विधादाररूपे वोपवासाचाम्लान निर्विकृतिकालो चनैकाशनालोचनापूर्वार्धान्यतमे भंग नाशः संवत्येव घटत एव तु रेवकारार्थोऽत्र योज्यः, कथं भंग इत्याह – युक्त्या नत्वागमेन, युक्तिस्त्वियं- स्तन्यतैलादिना बालकस्य, कुंकुमतांबूला दिरसेन स्त्रीणां, मद्यादिना वेश्यानां मुखं प्रायो जावितमेव भवति ततस्तस्मिंश्रयंव्यमाने तदास्वादविशेषः संवेद्यमानः खल्वाहार एवेति युतिगम्यं युक्त्यैव वाच्यं, तमुक्तं - यह वरकाणेयवं । जहा जहा तस्स व्यवगमो होइ ॥ आगमि - यमागमेणं । जुत्तिगम्मं तु जुत्तीए ॥ १ ॥ इत्यर्थः ॥ १ ॥ पत्रके विस्पंदनमुत्कृष्टं द्रव्यं मन्यंते, Page #51 -------------------------------------------------------------------------- ________________ टीका संदेह- अन्ये तु विकृतिरेवेदमिति मन्यते, तदत्र किं तत्वमिति पृष्टे सोदाहरणमुत्तरमाह ॥ मूलम् ॥ दहितरमनस्कित्तो । गोहमचुन्नो य पक्कविगईनं ॥ सिझो लग्ग नियमा । | तहवि दंसणमन विगई ॥ २७ ॥ व्याख्या-दहि० दधितरो दधिसारस्तस्य मध्ये दिप्तो दधितर| मध्यदिप्तो गोधूमचूर्णकणिका, चकारात्पूर्व घृतेन भावितमिति गम्यं, सिघशब्दस्तृतीयपदस्थोऽत्र योज्यते, सिधः सघृतकटाहे पक्कः, शुरू ति पाठे तु शुद्धो ऽव्यांतरेणानुपहत इति, स च दधिवटिकानाम्ना तरवटिकानाम्ना वा प्रसिधः पक्वान्न विकृतिरेव लगति नियमानिश्चयेन, तथा दधिवटिकादीत्यर्थः. विस्पंदनं वह्नितप्तकटाहे विलोड्यमानयोर्दधिगुम्योर्मध्ये घृतमिश्रितकणिकापातेन निप्पन्नः सपादलदादिदेशप्रसिद्यो नदयविशेषः, अतो विकृतिरेव नोत्कृष्ट व्यमित्यर्थः ॥ २० ॥ ननु सामायिकस्थो विद्युदादिना यदा स्पृश्यते यदा च मानुष्या तिरश्या वा संघट्यते तदा किं सामान्येनालोचयेदन्यथा वेत्यत पाह ॥ मूलम् ॥–विज्जूयपईवेणं । फुसिन तं फुसणयं तन हुङा ॥ भिन्नं निनं नारी-मंजारीणं च संघडणं ॥ ५० ॥ व्याख्या-विज्जू० विद्युत् नटकादीनामुपलदाणं, प्रदीपस्तु प्रदीपन- | Page #52 -------------------------------------------------------------------------- ________________ संदेह कादिद्योतिसूचकः, ततो विद्यता प्रदीपेन चात्र दृष्टव्यः, मकारोऽलादणिकः, स्पृष्टः संघट्टितः, यत्र का सामायिकस्थ इति विशेष्यं पदं गम्यं, तत्स्पर्शनकं ततो विद्युदादेः प्रदीपस्य च भिन्न भिन्नं पृथक्पृः | थक् नवेत, विद्युत्स्पर्शनकमन्यत् प्रदीपस्पर्शनकं चान्यदित्यर्थः. निन्ननिन्नप्रायश्चित्तशोध्यत्वाभिनं निन्नमालोचनीयमिति नावः. तथा नारी मानुषी मार्जारी विडालिका, सा सर्वतिरश्चीनामुपलदणं, ततो नारी च मार्जारी च नारीमार्जार्यो तयोईित्वे बहुत्वं प्राकृतत्वात् , संघट्टनं, चशब्दः अपिशब्दार्थः, ततो न केवलं विद्युदादीनां स्पर्शनकं भिन्नमालोच्यते, किंतु मानुषीतिरथ्योरपीत्यपेरर्थः, उभयत्रापि प्रायश्चित्तस्य नेदेनोक्तत्वादित्यर्थः ॥ ५५ ॥ ननु जलस्तिमितिमात्रं धान्यं विरुहकं नएयते जत प्रकटांकुरमिति प्रश्ने सत्याह ॥ मूलम् ।।-पयडंकुरं तु धनं । जलनिनं तंतु नन्नर विरूढं ॥ सेसं जलनिन्नपि हु । चणगाविख्ढमवि न भवे ॥ ६० ॥ व्याख्या–पय० जलभिन्नमपि जलार्दीकृतमपि, तुशब्दः अप्यर्थो निन्नक्रमः, स च जलग्निन्नमपीत्यत्र योजितः, यत्प्रयोगगमनाद् यत्प्रकटांकुरं धान्यं तंतु इति तदेव विरूढं विरुहसंझं नण्यते, शेषं ततोऽन्यदव्यक्तांकुरं जटानिन्नमपिशब्दस्यैवकारार्थस्य क्रियया | Page #53 -------------------------------------------------------------------------- ________________ संदेह - योजनादित्यर्थः ॥ ६० ॥ ननु प्रष्टानि विरुह्कानि सच्चित्तानि चित्तानि वा ? यद्यचित्तानि तदापावरुन ती दयति वा न वेत्यत याहटीका ५१ || मूलम् || - भुग्गाणि विरूढाणिय । हुंति व्यचित्ताणि तह विरुहनियमो || ताण न नक तह फुट्ट - कक्कडी यस न हु साहुत्ति ।। ६९ ।। व्याख्या - भुग्गाणि० शनि वह्निकदिवा पक्कानि विरूढानि तथापि, यपिरत्र दृश्यः, विरुहाणां नियमो नदाणनिषेधरूपो यस्य स विरुहनियमः तानि प्रष्टविरूढानि न नक्षति, प्रष्टानामपि तेषां विरुहकशब्दवाच्यत्वेन नियमभंग हेतुत्वात्, सच्चित्तवती तु प्रवृत्तिदोषनयान्न तदणं करोतीति ननु परिपक्कत्वेनाचित्तानामपि सच्चित्तप्रतिवद्यां स्फुटकर्कटीं श्राको भदायति वान्योपदेशेनोत्तरमाह - तद फुट्टककमी व्यसन साहुति तथा विरुव स्फुटा वलियमैव विहसिता सा चासौ कर्कटी च स्फुटकर्कटी, तामपनीतवीजामपि, अनुस्वारलोपः प्राकृतत्वात् नैवाश्नाति नैव खादति साधुः सुविहितः, ध्यात्मविराधनादिदोषहेतुत्वात्, ततो यदि स्फुटकर्कटी सर्पगरलपाताद्यनेकदोषसंभावनास्थानमिति तां जीवितनिरपेक्षः साधुरपि न जायति, किं पुनर्गृहस्थः ? तस्य तद्विपरीतत्वादिति भावार्थः ॥ ६१ ॥ अथ सर्वस्फुट Page #54 -------------------------------------------------------------------------- ________________ ए संदेह- कर्कटीत्यजने प्रवृत्तिदोषमेवोत्तरं दृष्टांतेन दृढयितुमाहदीका ॥ मूलम् ॥ जश् वायंगणपमुहंपि । तीमणं सय अचित्तमवि न जई ॥ गिन्ह पवित्तिदो |सं । सम्मं परिहरियमिबंतो ॥ ६ ॥ व्याख्या-जइ० यदीति संभावने ताक प्रमुखं यत्र तद् द्वं| ताकप्रमुखं, प्रमुखशब्दादाईकमूलकादिग्रहः, अपिशब्दाजीरकहिंग्वादिसंस्कृतत्वेन तस्य उस्त्यजतामाचष्टे, ततो यदि वृताकप्रमुखमपि तीमनं व्यंजनं सदा सर्वकालं अचित्तमपि तत्तबाबयोगात् प्रा. सुकमपि यतिः साधुन गृह्णाति लन्यमानमपि नादत्ते, किं कुर्वन्नित्याह–पवित्तित्ति प्रवृत्तिः स्वस्यापरेषां च तत्र प्रवृत्तिः स च दोषः प्रवृत्तिदोषः, तं सम्यक् त्रिकरणशुध्या परिहर्तुमिबन्निति स्पष्टं, तदा कथं स्फुटकर्कटीं गृह्णातीति वाक्यशेषः, एतेन स्फुटकर्कटीवनिर्दोषमपि ताकादितीमनं प्रवृ. त्तिदोषभयात् श्राघस्यापि वर्ण्यमेवेत्यन्योपदेशेन शापितमित्यर्थः ॥ ६ ॥ ननु चतुर्थ श्व षष्टाष्ट| मादावेकमेव द्रव्यं मुत्कली क्रियते, तद्येन मुस्तादिनैकस्मिन दिने जलं प्रासुकीकृतं द्वितीयेऽपि दि. ने यदि तेनैव प्रासुकं क्रियते तदा तत् षष्टाष्टमादिप्रत्याख्यानिनः श्रावस्य पातुं कल्पते न वा | इत्यत आह Page #55 -------------------------------------------------------------------------- ________________ संदेह ॥ मूलम् ॥-जीए मुबाश्कयं । बडोव जलं तु फासुगं तीए ॥ कलेवि कीरई जश् । त- | मेगदत्वं न संदेहो ॥ ३ ॥ व्याख्या-जीए० यया मुस्तया दिखंडीकृतैकखंडचूर्णेनेत्यर्थः. नपल. कणात् खदिरविभीतकादिना श्रद्यैव यत्र दिने षष्टाष्टमादिप्रत्याख्यानं तत्रैवेत्यर्थः, जलं तुः पूरणे प्रासुकं कृतं ततस्तया तळातीययाऽन्यया वा मुस्तया, न पुनस्तयैव, तस्या याद्यदिनजलसंबंधेन निबीयीभूतत्वात् , कल्येऽपि द्वितीयदिनेऽपि, अपिशब्दात् तृतीयादिष्वपि दिनेषु प्रासुकमिति शेषः, क्रियते तदा तकालमेकमेव द्रव्यं स्यादित्यत्राप्यर्थे न संदेह इति स्पष्टं. श्ह मुस्ताशब्दसूचिता व तराद्यापन्नप्रासुकजलव्यवस्थापनविषया विशेषचर्चा बृहट्टीकातोऽवधार्या, नेह प्रतन्यते ग्रंथविस्तरकारणादित्यर्थः ॥ ६३ ॥ ननु सामायिकमहमियदारान् करिष्यामीति यः कृतनिश्चयः स सामायिकं कुतोऽपि व्याप्तिवशादप्रतिलेखितेऽपि मुखपोतिकादौ किं करोति न वेत्यत आह- . ॥ मूलम् ॥ अप्पडिलेहियमुहणं । तगे य सामाश्यं करिङा न ॥ अविहिकए पबित्तं । थोवं तेणं पडिक्कम ॥ ६४ ॥ व्याख्या-अप्प० अनानोगात् कुतोऽपि व्याप्तिवशाहा अप्रतिले. | खितमुखानंतकेन अप्रत्युपेदितमुखवस्त्रिकया, तृतीयास्थाने सप्तमी प्राकृतवशात्, चकारादप्रतिले | Page #56 -------------------------------------------------------------------------- ________________ संदेह- खितपादपोंउनकाष्टासनादौ पौषधशालायां वा सामायिकं, नपलदणात् पौषधप्रतिक्रमणाद्यपि कुः | | र्यादेव, तुरेवार्थः, अन्यथा नियमनंगः स्यात्, स च महादोषो, यतः–वयनंगे गुरुदोसो। थो वस्स य पालणा गुणकरीनत्ति. एवं च सति दोषापेदया गुणस्य महत्त्वमाह-अविहित्ति अविधिना यथोक्तरीतिभ्रंशेन कृतं तस्मिन् प्रायश्चित्तं स्तोकं स्वल्पं दोषस्य लघुत्वात्, गुणस्य गुरुत्वात् , एतदेवाह-तेति तेन अनुस्वारं प्राक्तत्वात सामायिकेन प्रतित्रामति पूर्वकृतकृतेभ्यो निवर्तते, उपलदाणात् पठनगुणनादिसामायिकव्यापारांश्च करोति, तथा च तान कुर्वतो महान लाभः, किं पुनर्वक्तव्यमविधिकरणस्य प्रायश्चित्तग्रहणे. एतदेवाहुः श्रीजिनेश्वरसूरयः-अविहिकया वरमकयं । यसूयवयणं भणंति समयन्नू ॥ पायचित्तं अकए । गुरुयंवि तह कए लहुयमिति ॥ केवलमतिप्रसंगो निवारणीय इति तत्वं ॥ ६४ ॥ ननु सामायिकग्रहणवेलायां सामायिकसूत्रमुच्चरितं, श्तश्च स्पर्शनकं जातं, तदा किं सामायिकस्य नंगो नवेदालोचनादिकं वा कर्तव्यमिति प्रश्ने सत्याह ॥ मूलम् ॥ सामाश्यसुत्तमि । नचरिए कहवि हो जश् फुसणं ॥ ता तं पालोका । | नंगो मे नबि समए ॥ ६५ ॥ व्याख्या सामा० सामायिकसूत्रे करेमि भंते सामाश्यमित्यादि | Page #57 -------------------------------------------------------------------------- ________________ संदेह के नच्चरिते कथमपि यदि स्पर्शनं तेजस्कायादिसंघट्टो भवति, ता तदा तत्स्पर्शनकं यथाजातमा लोचयेत् , पिथिको प्रतिक्रम्य यथावसरं गुरूणां निवेदयेत्, तत् शुष्ट्यर्थ गुरुदत्तं प्रायश्चित्तमाचरेदित्यर्थः. भंगः से तस्य श्राधस्य नास्ति, सामायिकेऽतर्कितोपढौकितत्वात्तस्य. यतीनामपि ह्या. कस्मिकं स्पर्शनकं कदाचिनवेत्, न च सर्वविरतिसामायिकस्य भंगः, तस्मात्पूर्वगृहीतमेव सामायिकं प्रमाणं, येन तु कारणेन जीवविराधना जाता तेनेर्यापथिकी नूयः प्रतिक्रम्यत इति नावः ॥ ६५ ॥ ननु राघमराई वा दिदलान्नमामगोरसेन मिलितं संसजति, तथा गोरसेनापि कथितेनाकथितेन च मिलितं संस्रक्ष्यतीत्यत पाह ॥ मूलम् ॥ नकालियम्मि तकेवि । विदलकेवेवि नवि तद्दोसो ॥ अतत्तगोरसम्मि । प. डियं संसप्पए चिदलं ॥ ६६ ॥ व्याख्या–नक्कालि० नत्कालितेऽमिनात्युष्णीकृते तके गोरसे नपलदणाद्दध्यादौ च द्विदलं मुजादि तस्य क्षेपो दिदलक्षेपस्तस्मिन्नपि सति किं पुनाईदले, तत्दाणानंतरं प्रलेहादिपाने इत्यपेरर्थः, नास्ति तदोषो द्विदलदोषो जीवविराधनारूपः, अत्र कारणमाहयत श्त्यध्याहार्य, यतः कारणादतप्तगोरसे आमतक्रादौ पतितं, हे दले यस्य तद् दिदलं माषादि । Page #58 -------------------------------------------------------------------------- ________________ संदेह- संसर्पति संसजति, संमूत्सूक्ष्ात्रसजीवसंसक्तं नवतीत्यर्थः. तस्मादामगोरससंपृक्तं दिलं श्राघो न झुंजीत. यमुक्तं श्रीजिनेश्वरसूरिनिः-जश् मुग्गमासपमुहं । विदलं आमंमि गोरसे पड ॥ ता तसजीवुप्पत्तिं । भणंति दहिए तिदिणुवरि ॥१॥ श्रीहेमसूरिपादा अप्यूचुः-आमगोरससंपृक्तहिदलादिषु जंतवः ॥ दृष्टाः केवलिभिः सूक्ष्मा-स्तस्मात्तानि विवर्जयेत् ॥२॥ श्यर्थः ॥ ६६ ॥ ननु निन्नरसानि बहूनि वस्तून्येकीकृत्य कटाहे पक्वानि किं विकृतिस्थवोत्कृष्ट व्यमित्यत थाह ॥मलम ॥-गोहमघयगुलदछाणि । मेलिनंतो कडाढगे पय॥ तं धा हा पक्कन्नविगई नियमा न दवंतं ॥ ६७ ॥ व्याख्या-गोहूम० गोधूमघृतगुडउग्धानि मेलयित्वा संयोज्य ततः कटाहे कश्चिदिति गम्यं, पचति तलयतीत्यर्थः, तहस्तु धणुहुकानामकं सपादलददेशप्रसिहं, जपलदाणादन्यदप्येवंविधं वस्तु पक्कानविकृति लपनश्रीगुंदधानादिवत् नियमादवश्यं न द्रव्यं न भवतीत्यर्थः ॥ ६७ ॥ नन्वितरस्य कस्यापि श्राबादेः परिग्रहपरिमाणमात्मनैवांगीकृत्य कश्चिद्गुरुसंगमे पुनस्तविचारं श्रुत्वा यदि भंगसंनावनया मुत्कलतरांस्तन्नियमान कर्तुमिबति तदा तस्य तद् युज्यते | न वेति प्रश्ने समाधानमाह Page #59 -------------------------------------------------------------------------- ________________ संदेह - टीका ए ॥ मूलम् ॥ —- जइ कोइ अनिम्गहिन । टिप्पणयं यन्नसावयग्गदियं । पालंतोवि हु तं सुगुरु- दंसणे कुइ मुकलयं ॥ ६८ ॥ व्याख्या - ज५० यदि कोऽपि गुरुविरहित देशवास्तव्यः, प भिग्रहा व्रतनियमास्तैश्चरतीत्यानिग्रहिकः, प्रतिधर्मार्थितयात्मसादिकप्रतिपन्नद्दादशव्रत नियम इत्यर्थः, टिप्पनकं टिप्पनक्शब्देनोपचाराट्टिप्पनकस्थ परिग्रहपरिमाणमुच्यते तच्चान्यश्रावकगृहीतं पालयनपि यथोक्तमर्यादया निर्वाहयन्नपि, हुः संभावने, ततः संकीर्णनियमत्वादिदं यावजीवं निर्वादयितुं न शक्ष्यामीत्येवं कुतोऽपि संभावयेत्, तत्परिग्रहपरिमाणं सुगुरुसंगमे करोति मुत्कलकं, तन्मुत्कल करणे नास्ति दोष इति नावः यतो गुरुसादिक्ये व्रतप्रतिपत्तिः सफला, न तु तत्साक्ष्य विरहितेत्यर्थः ॥ ६८ ॥ यथानंतरमत्र सूत्रपाठतो बहुकोत्या दिगाथा दृश्यते, परं सा 'जासणे निसन्नो ' इत्यादिगाथया ऊर्ध्व मेवार्थेन संगछत इति सैव पूर्व व्याख्यायते . व्यत्ययः पुनर्लेखकौ - गुण्याकाasaisani संगतिः नन्वल्पकालमपि यवासनादि क्रियते तदपि जोगोपनोगते सनशयनसंख्यायां गण्यते न वेति प्रश्ने प्रत्युत्तरमाद - ॥ मूलम् ||—जन्नासणे निसन्नो । खपि तं लग्गए उ संखाए || जब कर्मिंपि हु दिइ Page #60 -------------------------------------------------------------------------- ________________ संदेह - | गणित सावि सत्ति || ६ || व्याख्या - जा० यत्रासने चतुष्कपट्टादौ दमपि निषणः टीका कृतासनस्तत्रमत्येव, तुरेवार्थः, संख्यायां व्यासनगणनायां तथा यत्र फलकादौ कम्पिीत्यत्र धनुस्वारः प्राकृतत्वात्, कटिरपि पृष्टप्रांतमपि, हुर्विस्मये, दीयते सापि शय्या शयनीयं गण्यते, किं पुनः १० खट्वादिरित्यपेरर्थः इतिशब्दस्तथाविधस्यान्यस्यापि वस्तुन उपलक्षणार्थः ॥ ६९ ॥ ततश्च कि - मित्यत आह ॥ मूलम् ॥—तो बहुकऊपसाह - कवि परिभम सुबहुठाणेसु । सो सयणास माणं । संघ कुकर थोवं ॥ ७० ॥ व्याख्या - तो० यत एवं शयनासनव्यवस्था ततो बहुकार्यप्रसाधनकृतेऽपि किं वाच्यं कार्यं विनेत्यपेरर्थः, परिभ्रमति पर्यटति य इति दृश्यं यः परिप्रहपरिमा सामान्यप्रत्याख्यान वा सुबहुस्थानेषु प्रजूततरगृहहट्टप्रासादादिषु संशयनाशनमानं संघते ऽतिक्रामति यदि किंस्यादित्यत याद - यदि करोति किलेति संभावनायां परिग्रहपरिमाणांगी कारकाले एकाशनादिप्रत्याख्यान वेलायां वा स्तोकं शयनासनमानमिति वर्तते, संकटनियमात्यर्थमप्रमादसाध्यास्तस्मान्नियमप्रतिपत्तिण एव बहुतरं करोतीत्यर्यः ॥ ७० ॥ याद - नानाजातय स्तंमुखाः पृ Page #61 -------------------------------------------------------------------------- ________________ संदेह थग्नाजनपकाः संतः किमेकं ऽव्यमनेकानि वेत्यत आह ॥ मूलम् ॥-नाणाजाश्समुप्भव-तंमुलसिद्धं पुढो भवे दवं ॥ निचयनएण ववहारटीका य नए दवमेगं तु ॥ ११ ॥ व्याख्या-नाणा० नानाजातिषु षष्टिकलमशाब्याद्यवांतरजातिविशेषे. एए षु समुद्भवंतीति नानाजातिसमुन्नवास्ते च ते तंमुलाश्च नानाजातिसमुन्नवतंमुलाः, सिघमित्यत्र लिंगवचनव्यत्ययः प्राकृतत्वात. ततः सिघाः पृथक्पृथक् भाजनेषु राघाः, ततः पृथक्पृथक निन्नं जिनं नवेद् डव्यं, अत्र वीप्साप्रधानः पृथक्शब्दः सिष्शब्दद्रव्यशब्दमध्यस्थो घंटालालान्यायेन पृथक्पृथक् सिघाः पृथक्पृथक् द्रव्यमित्येवमुन्नयत्र योजितः. केन निन्नद्रव्यत्वमित्याह-निश्चयेन नयेन, स हि तेषां विन्निन्नरसवीर्यविपाकत्वात् भिन्नद्रव्यतां मन्यते, व्यवहारतो व्यवहारमाश्रित्य नये व्यवहारनये श्यर्थः. द्रव्यमेकमेव, तुरेवकारार्थः, व्यवहारनयतस्तु तेषामेकजातीयत्वादेकद्रव्यतामाहननु जलकणेत्यादिगाथायां प्रागन्निहितोऽयं विचार इत्यत्र पुनः पाच्यमानः कथं न पुनरुक्तदोषाय ति, सत्यं, किंतु भिन्नपृवानुरोधादिदमुक्तं, अत एव भंग्यंतरेणोत्तस्तिं, यदि वा पूर्वत्राराघानां धा. : । न्यानामेकद्रव्यत्वमुक्तं, ह तु राधानामिति न पौनरुत्यमित्यर्थः ।। ११ ।। अथ प्रागवंद्यत्वेनोपपा. Page #62 -------------------------------------------------------------------------- ________________ संदेह- दितानपि पार्श्वस्थादीनुद्दिश्य कश्चिदाह-नवमी वंदनीया एव, पूज्यश्रीमदभयदेवसरिनिरेकाद | शपंचाशकवृत्तावमीन्निः सह संवासस्य पंचदशपंचाशकवृत्तावमीषामालोचनादानस्य च समर्थितत्वात, । तच्च यं वंदनकाविनाभूतमित्यत पाह ॥ मूलम् ॥-पंचासगेसु पंचसु । वंदणया नेव साहुसवाणं ॥ लिहिया गीयबेहिं । अन्नेसु य समयगंथेसु ॥ १२ ॥ व्याख्या-पंचास० यतिधर्मपंचाशकालोचनापंचासकयोः प्रकरणयोर्बहुवचनं प्राकृतत्वात्, पंचसु पार्श्वस्थावसन्नकुशीलसंसक्तयथाबंदाभिधेषु साध्वान्नासेषु वंदनकानि वंदनानि, पुल्लिंगं प्राकृतत्वात्, नैव साधुश्राघानां लिखितानि नसर्गतो विधेयतया समर्थितानीत्यर्थः. गीताथैः संविम श्रुतधरैः, तथान्येषु, चः समुच्चये, ततो न केवलं पंचाशकयोः, अपरेष्वपि समयग्रंथेषु वंदनानि न लिखितानि इत्यत्राप्यनुवर्तनीयं. अयमन्निप्रायः-यद्यपि पार्श्वस्थादीनां वंदनसंवासाद्यन्यथानुपपत्त्यैवात्र लन्यते तथाप्यपवादिकमेव तत्, तछेतूनां संवासादीनामेव तावदापवादिकत्वात्. अन्यथा पासबसंकमोवि य । वयलोवो तो वरमसंगो इति न प्रतिपादयेयुः श्रीधर्मदासगणयः, प्रतिपादितं च तैरेवं, तस्मादापवादिकमेव, यदाहुर्भद्रबाहुस्खामिपादाः-खितमि संवसिङा ।। Page #63 -------------------------------------------------------------------------- ________________ संदेह- जस्स पभावेण निरुवसग्गं तु ॥ मंमि य परितप्पश् । साहूणं आगमन्नूणं ॥१॥ एवं विहस्स टीका | कुङा । नप्पन्ने कारणप्पगारम्मि ॥ कलिकण जहाजुग्गं । वायाईणि न समग्गाणि ॥२॥ ३ | त्यादि. एतच्चास्माकमप्यन्निमतमेवेत्यर्थः ॥ ३२॥ ननु चैत्यादौ श्राविकाणां साधूपदेशश्रवणे का व्यवस्थेति पृष्टे सत्याह ॥ मूलम् ॥ देवालयम्मि सावय-पोसहसाला सावयाणेगे ॥ जश् हुंति तेवि तिपणठ। साविया जति निसुणंति ॥ ७३ ॥ व्याख्या देवा० देवालये अनिश्राकृतचैत्ये, तदभावे निश्राकतचैत्येऽपि श्रावकपौषधशालायां वा, वाशब्दोऽत्र गम्यः, अनेके श्रावका यदि नवंति, अनेकत्वमे. वाह-तेपि जघन्यतस्त्रयो मध्यमतः पंच अष्टौ वा, नत्कृष्टतो जघन्यमध्यमसंख्यात उपरिवर्तिनः, यदि भवतीत्यत्रापि योगः, ततः श्राविका यांति साध्वधिष्टितस्थानं शृएवंति च तधर्मकथां, नान्यथा, श्राविका इति बहुवचनमेकाकिन्याः स्त्रियः साधूपाश्रये गमननिषेधार्थमिति गाथार्थः ।। ७३ ॥ ननु यत्र धर्मोपदेशका गुरखो न भवति तत्र श्रावको यथाज्ञातं किंचित् कथयति न वेति सार्धगाथया पृबामनूद्य तदर्धेनोत्तरमाह Page #64 -------------------------------------------------------------------------- ________________ ॥ मूलम् ॥ - जब न हु सुविहिया हुंति । साहुणो सुविहियावि ते च || जे गीयच्चा सु- देगा सिविरहम्मि || १४ || व्याख्या - जब ० यत्र क्षेत्रे न हु नैव सुविहिताः सक्कि याः साधवो जवंति के च सुविदिता इत्यत याद - सुविहिता यपि पत्र प्रस्तावे ते ये गीतार्थाः ६२ सुनिश्चितागमपरमार्थाः सूत्रार्थदेशकाः सूत्रार्थयोरुपदेष्टारः, तादृशा हि प्रदीपवदात्म परप्रकाशकाः, तडुक्तं - जद दीवा दीवसयं । पवई सोवि दिप्पन दीवो || दीवसमा प्रायरिया | दिप्पंति परं च दीवंति ॥ १ ॥ ततस्तेषां तादृशगुरूणां विरहे अयोगे ॥ ७४ ॥ ॥ मूलम् ॥ —जं मुइ सावन तं । कहे सेसाण किं न जं पुढं ॥ पच्चुत्तरमेयं तच । कह जइ सो वियाइ तं ॥ १५ ॥ व्याख्या - जं मुए ईत्यादि, यं नवतत्वादिविचारं मुत्ति जानाति श्रावकस्तं कथयति, शेषाणां श्रोट्टणाम इति शेषः किं न इत्यस्याग्रे पक्षांतरद्योती वाशब्दः, प्रश्नसमाध्यर्थ इतिशब्दश्चाध्याहार्यः, ततः किं न वेति यत्पृष्टं प्रत्युत्तरं प्रतिवचनमेतद्दक्ष्यमा - णं, तत्र प्रश्ने कथयति व्याख्याति, यदि स श्रास्तमर्थविचारं विजानाति, मम धर्मगुरु जरयमर्थ श्वमादिष्ट इति यदि सम्यगवधारयति नान्यथेत्यर्थः ॥ ७५ ॥ विशेषतश्चामुमेवार्थमाह संदेह - टीका Page #65 -------------------------------------------------------------------------- ________________ संदेह ॥ मूलम् ॥-सुगुरूणं च विहारो । जब न देसम्मि जायए कहवि ॥ पयरणवियारकुसलो | । सुसावगो अनि ता कहन ॥ ६ ॥ व्याख्या सुगुरूणं० सुगुरूणां पुनः, चः पुनरर्थः, विहार बागमनं यत्र देशे कथमपि मार्गदौःस्थ्यादिना न जायते, तत्रेति शेषः, तत्र प्रकरणविचारकुशलः सुश्रावकः पम् गुणसंपन्नः श्रमणोपासकः, यदीत्यध्याहारः, यदि ता तदा कथयत्वर्थजातं नास्ति दोषः, किं श्रीजिनवल्लभसृरिप्रतिबोधितगणदेवश्रावकेण वागडदेशे तत्रत्यलोकानां पुरः पूज्यविरचितानि लेखलेखितप्रेषितानि कुलकानि न व्याख्यातानीत्यर्थः ।। ७६ ॥ ननु यत्र देशे कुतोऽपि का. रणासुगुरखो न विहरति तत्र तत्रत्यलोकः स्वसंकल्पितसंगमगुरुपादमूलजिघृदतालोचनानिमित्तं तपः कर्तुमिबति तर्हि तत्र को विधिरिति पृनामनूद्य प्रतिवचनश्रवणे पृठकमुत्साहयन्नाद ॥ मूलम् ॥ आलोयणानिमित्तं । कहं तवं कुण साविया सट्ठो॥ श्य पुढे श्णमुत्तरमिह भन्न नो निसामेह ॥ ७ ॥ व्याख्या-बालो० आलोचनाशुधिः सा च गृहीतुमिष्टा, न तु गृहीता, तस्या निमित्तं कथं तपः करोति श्राविका श्राश्च, चोऽत्र दृश्यः, संप्रति समयानुन्नावाद्यथालोचनाग्रहणे श्राविकाणामादरो न तथा श्रावकाणामित्यादौ श्राविकाग्रहणं, इत्येवं पृष्टे | Page #66 -------------------------------------------------------------------------- ________________ संदेह- दमुत्तरमिह भएयते-प्नो निशमय शृणु ? इह नो निशमयेति पदग्रहणं पृचकाभिमुखीकरणाय. टीका | यतः- यतः-अणुवठियस्स धम्मं । मा उकहितासु सुषुवि पियस्स ॥ विनायं होश मुहं । विनायगिं. धमंतस्सेत्यर्थः ॥ ७ ॥ तत्रायं विधिः-योग्यस्थाने प्रमार्जितायां भुवि कालप्रतिलेखितस्थापना. चार्य नमस्कारभणनपूर्वकं स्थापयति, ततस्तदने र्यापथिकी प्रतिक्रामति, तदनु आमाश्रमणं दत्वा भणति, इलाकारेण संदिसह सोधि मुहपत्तियं पमिलेहेमि. ततो द्वितीयदमाश्रमणं दत्वा मुखवस्त्रिका प्रतिलिखति, ततो हादशावर्त्तवंदनं ददाति, तदनु दमाश्रमणं दत्वा नणति, श्बाकारेण सं. दिसह नगवन थालोयणतवं संदिसावं. द्वितीयदमाश्रमणं दत्वा नणति, श्वाकारेण संदिसह भ. गवन्यालोयणातवं करूं, ततः करोति, इत्येवं च विधि सूत्रकारोगाथात्रयेण भणिष्यन्नाद्यां गाथामाह ॥ मूलम् ।। पंचपरमिठिपुवं । उवणायरियं उवित्तु विहिणा न ॥ तब खमासमणगं । दा. नं मुहपत्तिपेढणयं ॥ ७० ॥ व्याख्या-पंच० पंचपरमेष्टिनमुद्दिश्य क्रियमाणोऽपि पंचपरमेष्टी नएयते, स पूर्व यत्र तत्पंचपरमेष्टिपूर्व नमस्कारोच्चारणपूर्व यथास्यादेवमित्यर्थः, स्थापनाचार्य श्रदा| दिकं स्थापयित्वा, विधिना तु वृक्षसामाचार्यैव, तुरेवार्थः, तत्र प्रतिलेखितप्रमार्जितमौ पूर्वमीर्यापः | Page #67 -------------------------------------------------------------------------- ________________ संदेह थिको प्रतिक्रामतीति गम्यं, तन्मूलकत्वाउत्तरक्रियायाः, दमाश्रमणादिकं हे दमाश्रमणे इत्यर्थः, द- | त्वा मुखपोतिकाप्रेदणकं मुखवस्त्रिकाप्रतिलेखनं करोतीति क्रियाध्याहारः ॥ ७० ॥ शेषविधि भणन द्वितीयां गाथामाह ॥ मूलम् ॥ तत्तो ज्वालसावत्त-वंदणंते य संदिसाविका ॥ बालोयणात तो । दिका अन्नं खमासमणं ॥ ७ ॥ व्याख्या-तत्तो० ततोऽनंतरं द्वादशावर्त्तवंदनांते हादशावर्त्तवंदनं दत्वा तदंते इत्यर्थः, चकारात् दमाश्रमणं दत्वा संदेशयेत् मुत्कलापयेत, यत्र किं कर्म तदाह-बालो. चनाशुधिस्तस्यै आलोचनातपः, ततो दद्यादन्यद् द्वितीयं दमाश्रमणं ॥ ७ ॥ ततोऽपि विधिशेषाय तृतीयां गाथामाह ॥ मूलम् ॥ एवं भन्न तत्तो । करेमि थालोयणातवं नचियं ।। नस्सग्गेणं तत्तो । कुण३ तवं अत्तसुधिकए ॥ ७० ॥ व्याख्या-एवं० एवं वदयमाणनीत्या नण्यते, ततो द्वितीयदमाश्रमणानंतरं करेमि बालोचनातप नचितं अपराधानुरूपं शक्त्यनुरूपं वा नत्सर्गेणोत्कृष्टवृत्त्या, तत | बालोचनासंदेशापनानंतरं करोति तप यात्मशुचिकृते स्वात्मनिर्मलतापादनार्थ, तपो हि शोधकं. | Page #68 -------------------------------------------------------------------------- ________________ संदेह- यतः-नाणं पयासगं सोह- तवो संजमो न गुत्तिकरो ॥ तिन्हंपि समाजोगे । मुको जित माणसासणे जाणिजे ॥१॥ इत्यर्थः ॥ ७० ॥ श्त्येष गुर्वभावे आलोचनातपःसंदेशापनविधिरुक्तः, अत्र च तपःस्वाध्यायोन्नयसमर्थः किं तपः करोति स्वाध्यायं वा नभयं वेति प्रश्ने प्रतिवाक्यमाह ॥ मूलम् ॥–सप्लायतवसमबो । जश् सट्ठो साविगावि अह हुका ॥ ता अणिगृहियविरिया | । कुएंति तवमागमुत्तमिणं ॥ ७१ ॥ व्याख्या सना० स्वाध्यायः परिवर्तनारूपो न वाचनादिकः, तप नपवासादि प्रसिधत्वात्, स्वाध्यायश्च तपश्च स्वाध्यायतपः, तत्र समर्थो यदि श्राधः श्राविका वा, अप्यथेति वाशब्दार्थः, नवेत् , ता तदा अनिगृहितवीर्य धनपलपितात्मशक्ती श्राश्राविके कुरुतस्तपः, अवधारणस्येष्टत्वात् तप एव, न स्वाध्याय, स्वाध्यायो हि गीतार्थाचीर्णत्वेनापवादिकः. ननु किमित्येवमित्यत थाह-श्रागमत्ति आगमकल्पव्यवहारादिषूक्तमागमोक्तमिदं तपः, यत . त्यध्याहार्य, तथाहि जीतकल्पचूर्णी-दसविहं पायबित्तं, तं जहा–बालोयणारिहं । पडिकम णारिहं २ तउन्नयारिहं ३ विवेगारिहं ४ काउसग्गारिहं ५ तवारिहं ६ व्यारिहं ७ थूलारिहं ७ अ| पवठाणारिहं ए पारंचियारिहमिति १०. एतेषु नेदेषु तपोऽर्हप्रायश्चित्तात् कायोत्सर्गार्हप्रायश्चित्तस्य Page #69 -------------------------------------------------------------------------- ________________ संदेह पृथग्नणनालेषतपोनेदानां प्रायश्चित्ततया चानणनात्स्वाध्यायः प्रायश्चित्ततया नास्तीत्यवसीयते, व. का। तेते च सर्वेष्वपि धर्मगलेषु, तस्मान्मन्यते यतासौ केनापि विशिष्टश्रुतधरेण सांपतिकलोकान् क. | पनीत्यागतस्यापि तपसः कर्तुमशक्तान वीक्ष्य तदनुकंपया तस्य तपसः पूरणाये स्वाध्यायोऽप्यनुमतः, तत्कालवर्तिन्निश्च बहुश्रुतर्बहुमानितः, स्वस्वप्रायश्चित्तविधौ च लिखित इति जीतव्यवहार एवायं जातः, ततो युक्त एव तपोऽशक्ती स्वाध्यायोऽपि शुध्यर्थमनुष्टातुं, केवलं तपःशक्तौ सत्यां तप एव कार्य, न स्वाध्यायः, तस्य गीतार्थाचीर्णत्वेनानौत्सर्गिकत्वादिति नावः ॥ ७१ ॥ नन्वस्मिंश्च तपसि किं विधेयमिति प्रश्ने गाथाष्टकेनोत्तरमाह ॥ मूलम् ॥ आलोयणानिमित्तं । पारछतमि फासुगाहारो ॥ सञ्चित्तवाणं बन-चेरकरणं च यविनसा ॥ ७२ ॥ व्याख्या-आलो. बालोचनानिमित्तं प्रारब्धे नपक्रांते, विभक्तिलोपः प्राकृतत्वात्, अत्र च प्रारब्धग्रहणं बालोचनातपोऽप्युत्सर्गेणोपधानादितपोवदेकनिरंतरमेव निर्विलंवं कार्यमिति प्रज्ञापनार्थ, तपसि वक्ष्यमाणप्रासुकाहार नपलदाणादेषणीयश्च, गृहस्थस्य हि स एव | प्रासुकैषणीय थाहारो यः सर्वकुटुंबसाधारणतया निष्पन्नो भवति, सच्चित्तवर्जनं सच्चित्तं न नदायती-| Page #70 -------------------------------------------------------------------------- ________________ संदेह - त्यर्थः ब्रह्मचर्यकरणं च शीलपालनं, व्यविभूषा स्नानविलेपन कुसुम केशसमारचनादिकायाः शोभाटीका या वर्जन मित्यर्थः ॥ ८२ ॥ तथा ६० ॥ मूलम् ॥ अंगालाई पनरस । कम्मादाणाण होइ परिहारो ॥ विकदोवहास कलहं । पमायनोगातिरेगं च ॥ ८३ ॥ व्याख्या - अंगालाई ० अंगारोंगारकर्म घ्यादिर्येषां तान्यंगारादीनि, गारादीनि च तानि पंचदशकर्मादानानि च ांगारादिपंचदशकर्मादानानि तेषां जवति परिहारः, तथा विकथाः स्त्रीकथाद्याः, उपहासो मर्मावेधिवाक्यैः परानिजवनं, कलदो राटिः, ततो विकथाचोपदासश्च कलहश्च विक्थोपहासकलदं, एकत्वं समादारवशात्, पमायेत्यादि व्यवद्यजलखेलनांदो. खनाद्याचरितरूपः प्रमादः, न तु मद्यादि, तहर्जनस्य पदांतरैरेव कृतत्वात्. जोगोपभोगयोग्यद्रव्याधिकीकरणं नोगातिरेकः, ततः प्रमादश्च जोगातिरेकश्च प्रमादभोगातिरेकं चशब्दात्पापोपदेशहिंखदानं च वर्जयतीत्यध्याहारः ॥ ८३ ॥ तथा ॥ मूलम् ॥ - कुद्धा नाहिगनिद्दं । परपरिवार्यं च पावठाणाणं || परिहरणं अपमान | कायवो सुद्धधम्मचे ॥ ८४ ॥ व्याख्या - कुमा० कुर्यान्नाधिकनिद्रां स्वाध्यायधारा विघ्नभूतां, अनेनालो Page #71 -------------------------------------------------------------------------- ________________ संदेह चनाकारो दिवसे तावन्न सर्वथा सुप्येत, रात्रौ तु प्रथमचरमप्रहरयोः स्वाध्यायादिकरणार्थ जागृया | देवेति सूचयति, परपरिखादं परदोषोद्घाटनं च न कुर्यादित्यत्रापि योगः, पापस्थानानामाश्रव ५ कषाय ए बंधण ११ कलहा १२ नखाण १३ परपरिवाजे १४ अरशई १५ पेसुन्नं १६ मायामोसं च १७ मिबत्त १७ मितिगाथोक्तानामष्टादशानां प्राणिवधादीनां परिहरणं, पापस्थानानां ह्यत्यासेवनेनालोचनातपः सर्व क्वेशफलमेवेति तत्परिहारोपदेशः, अप्रमाद नत्साहसारा प्रवृत्तिः, अत्र चोऽनु. क्तोऽपि दृष्टव्यः, स च कर्तव्यः, शुधधर्मार्थे अविधिविधानमालिन्यरहितधर्मप्रयोजने ॥ ॥ येषु च धर्मकृत्येष्वप्रमादस्तान्येवाह- ॥ मूलम् ॥–तिकालं चिय वंदण-मित्र जहनेण मनिमेण पुणो ॥ वारान पंच सत्त य । नकोसेणं फुलं कुङा ॥ ५ ॥ व्याख्या-तिकालं त्रिकालं प्रातमध्याह्नापराह्नसंध्यात्रये चैत्यवंदनं, अबालोचनातपस्यारब्धे सति जघन्येन सत्वहीनेन भंगकेन, मध्यमेन पुनरान् पंच, ससवारानुत्कर्षणोत्कृष्टेन, अनुस्वारः प्राकृतत्वात् स्फुटं कुर्यात् , सम्यग्दर्शनशुधिहेतुत्वात्तस्येत्यर्थः ।।५।। | चैत्यवंदनं यस्य यावतो वारान संभवति तदाह Page #72 -------------------------------------------------------------------------- ________________ संदेहः . . मूलम् ।।-पमिकमणे चेहरे । नोयणसमयम्मि तदा संवरणे ॥ पडिकमणसुयणपडि. का बोह-कालियं सत्तहा जश्णो ॥ ६ ॥ व्याख्या-पडि० तत्र जघन्यादिनेदत्रयमध्ये पडिकमणे प्रतिक्रमणे प्रान्नातिकप्रतिक्रमणावसाने १ चैत्यगृहे देवालये १ नोजनसमये भोजनारंने ३ तथा चेति समुच्चये, संवरणे संवरणनिमित्तं भोजनानंतरनाविप्रत्याख्यानस्यादावित्यर्थः । प्रतिक्रमणे प्रादोषिकप्रतिक्रमणारंने ५ स्वापे शयनवेलायां ६ प्रतिबोधकालिकं जागरणानंतरभावि ७ प्रतिक्रम स्वपनप्रतिबोधानां कृतइंद्यानां कालः समयः प्रतिक्रमणस्वपनप्रतिबोधकालः, स विषयतया विद्यते यस्य तत्प्रतिबोधकालिकं, प्रतिक्रमणकालिकं खपनकालिकं प्रतिबोधकालिकमित्यर्थः. प्रकरणाचैत्यवंदनं सप्तधा यते॥तिनिर्देशादेकवचनं यतीनामित्यर्थः ॥ ६ ॥ ननु गृहस्थस्य कथं सप्त पंच त्रीन वारान् चैत्यवंदनमित्यत थाह ॥ मूलम् ॥–पमिकमन गिहिणोवि हु । सत्तविहं पंचहा न श्यरस्स ॥ हो जहन्नेण पु. णो । तीसुवि संकासु श्य तिविहं ॥ ७ ॥ व्याख्या-पडि० प्रतिक्रामत नन्नयकालमावश्यकं कु. | तो गृहिणोऽपि, आस्तां साधोरित्यर्थः , हुर्निश्चये, सप्तविधं सप्तवेलं, पंचधैव पंचवेलमेव, तुरे Page #73 -------------------------------------------------------------------------- ________________ संदेह वार्थः, इतरस्याप्रतिक्रामतो जघन्येन पुनस्तिसृष्वपि दिनादिमध्यांतरूपासु संध्यासु कालवेलासु चैः | त्यवंदनं नवतीति योग इत्यनया नीत्या त्रिविधमुत्कृष्टमध्यमजघन्यरूपमित्यर्थः ॥ ७ ॥ श्युक्तं चैत्यवंदनं, प्रसंगात षडावश्यकेऽप्यप्रमादकरणं. अथ पुनरालोचनाकारी यत्कुर्यात्तदाह ॥ मूलम् ।। सुसाहुजिणाणं पू-यणं च साहम्मियाण चिंतं च ॥ अपुवपढणसवणं । त. दवपरिनावणं कुङा ।। ॥ व्याख्या-सुसाहु० सुसाधुजिनानां पूजनं, सुसाधूनां प्रासुकैषणीयवस्त्रपात्रादिना प्रतिलाभनं, जिनानां तु पूजनं पुष्पादिसुप्रतिपत्तिरूपामेव पूजां, तथा साधर्मिकाणां चिंतां यथाशक्त्यवसरोचितोपचारसंन्नावनोपयोगलदाणां, अपूर्वस्य श्रुतस्य पठनमध्ययनं, श्रवणं सूत्रतोऽर्थतश्चाकर्णनमपूर्वपठनश्रवणं, समाहारादेकवचनं, अनेन वाचनारूपः स्वाध्याय नक्तः, तदर्थपरिभावनं पठितग्रंथार्थचिंतनं कुर्यादिति, एतेन त्वनुप्रेदारूपः, एतउपलदाणालेषस्वाध्यायन्नेद. त्रयस्यापि ग्रहणं. स्वाध्यायो हि पंचधा, यथा स्थानांगे-सनान पंचहा पन्नत्तो, तं जहा—वायणा १ पडिपुत्रणा २ पमियट्टणा ३ अणुपेही ४ धम्मकहा ५ इति कुर्यादिति क्रिया सर्वत्र पदेषु योज्या, कर्तात्र प्रायश्चित्ततपोवाहीत्यर्थः ।। ७७ ॥ ननु यस्तथाविधसामग्र्ययोगात्पठनश्रवणादि कर्तु | Page #74 -------------------------------------------------------------------------- ________________ संदेह - न शक्नोति स किं करोतीति पृछायामाह - - टीका ॥ मूलम् ॥ रुट्टं कापडगं । वत्तिा तह करिता सप्रायं ॥ यायारे पंचविहे । सावि भुमं कुता ॥ ८ ॥ व्याख्या - रुद्द ० हिंसाद्यतिक्रूराध्यवसायानुगतो रौडः, तस्येदं रौद्रं, ऋ७२ तं दुःखं तच्चेदार्थकामासंतोषजं ज्ञेयं, तत्र जवं व्यार्त्त च ततो रौद्रं च व्यार्त्तरौद्रनामकं ध्यान दिकं नरकगतितिर्यग्गतिहेतुभूतं वर्जयितुं वर्जयित्वा वा तथा वदयमाणविधिना कुर्यात् स्वाध्यायं पूर्वाधी गुणनं नमस्कारपरावर्तनं वा, याचारे वदयमाणे पंचविधे सदापि सर्वकालमपि न पुनरालोचनापूर्ति यावदेवेत्यपेरर्थः, न्युद्यममत्युत्साहं कुर्यात्, घ्यालोचितं हि तदेव स्वालोचितं, यदि पुनरप्यालोचना योग्यं पापकर्म न समाचर्यते तच प्रायस्तदैव न समाचर्यते यदि ज्ञानाचारादिषु सम्यक् प्रवर्त्यत इति भावः युक्त खालोचनानिमित्ततः प्रारभ्य गाथाष्टके नालोचनातपोविधिः ॥ ८८ ॥ पथ सुसाधूनां पूजनं कार्यमिति यमुक्तं ततो बाह्यक्रियामात्रदर्शनतो प्रमितचित्तः कोऽपि साध्वा - भासानां शुश्रूषां तत्पार्श्वे चापूर्वपाठश्रवणादिकं मा कार्षीदिति तत्प्रतिबोधनार्थमाद ॥ मूलम् ॥ - सुत्तभागा जे । ते डुकरकारगावि सछंदा || ताएं न दंसणंपि हु । क Page #75 -------------------------------------------------------------------------- ________________ संदेह - टीका पेज भणियं ॥ ८९ ॥ व्याख्या - स्मुत्त० उत्सूत्रापकाः सिद्धांतो तीर्णवादिनो ये केचन साधवस्ते पुष्करकारका व्यपि न केवलं क्रियाशिथिला इत्यपेरर्थः, स्वछंदा यथाबंदा जगवदाशांकुशमवगणय्य मत्तमातंगवद्यथाकथंचिच्चारिण इत्यर्थः, ततस्तेषां दर्शनमपि, आसतां तदना१३ दयः, हुर्निश्च नैव कल्पते, श्रुतावज्ञाकारित्वेन महापातकित्वात्तेषां उक्तार्थ संवादमाद - पत्ि कल्पे कल्पाध्ययने यतो भणितं, न स्वबुद्दिमात्रोमेदितमित्यर्थः ॥ ८९ ॥ तदेवाह - ॥ मूलम् ॥ - जे जिवयणुत्तिणं । वयणं नासंति जे य मन्नंति ॥ सद्दिठीणं तदं - सपि संसारवुद्दिकरं ॥ ७० ॥ व्याख्या - जे० ये कदवलेपिनो जिनवचनोत्तीर्ण वचनं नापंते, ये च, चः समुचये मन्यते, एवमेवैतदिति श्रद्दधते, सद्द्दष्टीनां सम्यग्दृष्टीनां तद्दर्शनमपि उत्सृत्रनाषकोसूत्रश्रायकावलोकनमपि दूरे तद्वंदनपूजनादय इत्यपेरर्थः, संसारवृद्धिकरमिति स्पष्टं किं चामी - षां कथमपि दर्शनादौ जाते प्रतिबोधायोग्यत्वं मत्वानुकंपैव कार्या, घ्याः कथमेते जविष्यंतीति पुनः पुनर्निदनगर्हणादिकं कार्यमार्यैः, (जनवचनावदातहृदया हि सर्वत्र माध्यस्थ्यभाज एव भावः ॥ ५० ॥ अथ आयारे पंचविहे इत्यादि यत्प्रागुक्तं तत् सिंहावलोकितन्यायेनावलोक्य विव Page #76 -------------------------------------------------------------------------- ________________ संदेह रणाय पीठिकां करोति-तब श्मे थायारनेया, तत्र प्रागुक्तहत्यमध्ये श्मे आचारनेदास्तानेवाहटीका | ॥मूलम् । ॥ मूलम् ।। नाणंमि दंसणंमि य । चरणंमि तवंमि तहय विरियमि ॥ श्रायरणं थायारो। श्य एसो पंचहा नणि ॥ ए१ ॥ व्याख्या नाणंमि० झाने दर्शने चरणे तपसि, तथा चेति समुच्चये वीर्ये, एषु विषयेषु याचरणं यथावत्प्रवर्तनमाचारः, श्येष आचारः पंचधा नणितः ॥१॥ अस्य चाचारस्य प्रत्येकं प्रनेदान तत्संख्यां चाह ॥ मूलम् ॥ नाणं दंसणमह चरण-मिबपत्तेयमठनेश्वं ॥ बारस तवंमि उत्तीस । वीरिए हुँतिमे मिलिया ॥ ए॥ व्याख्या-नाणं. ज्ञानमिति ज्ञानाचारः, पदैकदेशे पदसमुदायोपचाराजीमो भीमसेन इतिवत्, एवं दर्शनं दर्शनाचारः, अथ दर्शनानंतरं चरणं चरणाचारः, श्बत्ति यत्रैतेष्वाचारेषु प्रत्येकमष्टनेदवत्, मनुस्थाने श्लादेशः, अष्टभेदोपेतमित्यर्थः. तथाहि-काले ? विणए । बहुमाणे ३ । नवहाणे ४ तहय निन्हवणे ५॥ वंजण ६ अब 9 तदुजए । अवि हो नाणमायारो ॥ १॥ इत्यष्टविधो ज्ञानाचारः. क इत्यष्टविधो दर्शनाचारः. पणिहाणजोगजुत्तो ।। पंचहिं समिईहिं तिहिं गुत्तिहिं ॥ एस चरित्तायारो । अविहो होइ नायवो ॥ १ ॥ अष्टौ प्रव Page #77 -------------------------------------------------------------------------- ________________ संदेह चनमातरश्चारित्राचारः, एते च झानाचारादयः संकलिताश्चतुर्विंशतिर्भवंति. यथा द्वादशेत्यत्र नेद- | | शब्दाध्याहाराद् दादशभेदास्तपसि तपाचारे, यथा-अनशनमौनोदये । वृत्तेः संक्षेपणं तथा ॥र. सत्यागस्तनुक्लेशो । लीनतेति बहिस्तपः ॥ १ ॥ प्रायश्चित्तं वैयावृत्त्यं । स्वाध्यायो विनयोऽपि च ॥ व्युत्सर्गोऽथ शुभध्यानं । षोढेयान्यंतरं तपः ॥२॥ इति. श्मे पूर्वोक्ता ज्ञानाचारादयश्च सर्वे मि. लिता एकत्रकृता जाताः पत्रिंशद्भेदा वीर्ये वीर्याचार इति. अयमनिप्रायः-एते पत्रिंशन्नेदाः वशक्त्यनिगृहनेनानुष्टीयमाना वीर्याचारः, नत्वन्यः कश्चिदित्यर्थः ॥ २ ॥ यथा नीत्या क्रियमाणमालोचनातपः सफलं स्यात्तउक्तं, अथ तद्यथा विधीयते तथाह ॥ मूलम् ॥ बालोयणातवो पुण । छ एगासणं तिहाहारं ॥ पुरिमट्टतवो इह जोगो। से सबाहारचागा ॥ ए३ ॥ व्याख्या-आलोयणा० आलोचनातपः पुनरिवं वदयमाणनीत्या क्रियते इत्यध्याहारः. तद्यथा-एकाशनं एकनक्तं विधाहारं, अशनखादिमस्वादिमरूपाहारत्रयपरिहारनिष्पन्नं, तथा पुरिमार्धतपः पूर्वार्धप्रत्याख्यानं, हालोचनायाः पुंस्त्वं प्राकृतत्वात्. तत्सर्वाहारत्यागाचतुर्विधाहारप्रत्याख्यानेन अालोचनायां हि प्राय एकाशनं त्रिविधाहारमेव, पुरिमा तु चतुर्विः | Page #78 -------------------------------------------------------------------------- ________________ संदेह- धाहारमेव, पुरिमार्धादूर्व यद्यालोचनासत्कमेकाशनादि करोति तदा त्रिविधाहारमेव, धन्यदा तु | का न नियम इत्यर्थः ॥ ए३ ॥ अथालोचनानिर्विकृतिकस्य विधिं तत्त्याज्यवस्तुश्रवणंप्रति योग्यानु साहयन्नाह... ॥ मूलम् ॥ तं होश निविगश्यं । जं किर नकोसदत्वचाएण ॥ कीरज नकोसं । तं द. , पुण निसामेह ॥ ए४ ॥ व्याख्या-तं हो२० तवति निर्विकृतिकं यत् किलेत्याप्तोक्तौ नत्कर्षः द्रव्यत्यागेन नत्कटद्रव्याभवणेन क्रियते इत्याप्ता ब्रुवते, यत्पुनरुत्कर्ष नत्कृष्टं द्रव्यं तन्निशमयत श्रा कर्णयत ॥ ए४ ॥ तदेवाह ॥ मूलम् ॥-खीरी खमं खजूर-सकरा दकदाडिमाश्या ॥ तिलवट्टीवडयाई। कखन चूरिमं च तहा ॥ ५ ॥ व्याख्या-खोरी० कैरेयी परमानं, एषा सांद्रा नवति, उपलक्षणात 5. ग्धरामसेवतिकादिकं च, खंडखर्जूरशर्करादादादाडिमादीनि प्रसिघानि, नवरं दाडिमं दामिमकुलि काः, श्रादिशब्दादामराजादनकदलीफलादिग्रहः. ननु निर्विकृतिकपत्याख्याने हि सचित्तानि निय| म्यंत एव, तत्कथमत्र दादादीनां सच्चित्तोपदेशैर्जनोपदेशः ? उच्यते-मांसवर्ज तहस्तु नास्ति यजुः | Page #79 -------------------------------------------------------------------------- ________________ संदेह पायेन प्रासुकं न स्यात्, तत बालोचनानिर्विकृतिके फलवानेवायमुपदेशः, चकाराद्गुलपर्पटिकागु लघानाकर्करीयकफाणितेक्षुरसादीनां ग्रहणं. तथा तिलवर्तिः तिलकुट्टिः सा च यदि सचित्ततिलमयी तदा पर्युषितैव. न तु सद्यस्का, सा हि सचित्ततया व्यवहियते, अमितापतप्ता तु सद्यस्काप्यचित्ता, वटकानि कचित्तत्र कांजिक भिन्नानि, करंखो दधिकृतो उग्धकृतो वा, न तु तक्रकृतः, स हि नीरसत्वाबदरचूर्णवन्नोत्कटऽव्यं, चूरिमं प्रसिद्धं, चकारोऽनुक्तस्नेहमर्दितशकुलिरिति सिपिमिकास्नेहप्रदितमंडकव्याघारितपूरणप्रलेहतीमनादिसंग्रहार्थः. तथा समुच्चये ॥ ए६ ॥ तथा ॥ मूलम् ॥-नालियरं मोश्य-मंडिया संतलियन्नङियावणए ॥ आसुरिथंबिलिया पा. णगा-६ किल्झाडिया तहा श्ह ॥ ए ॥ व्याख्या-नालि० नालिकेरशब्देन तत्सारः खुडहुडी गृह्यते, मोदिका स्नेहमृदितकणिकानिष्पन्ना मंमिका, अमितापगलितपुटद्वयमध्यदिप्तगुमरोट्टिका घृ. ताद्यतिमृदितरोट्टिका वा भर्जिका वस्तुलादिशाकः, चणका अशुष्का एवात्र ज्ञेयाः, तेषामेव संतव्यमानत्वात्. ततो नर्जिकाश्च चणकाश्च भर्जिकाचणकाः, संतलिता घृतादौ पक्काः, ते च ते न. र्जिकाचणकाश्च संतलितनर्जिकाचणकास्तान्, उपलदाणात् उमकितशालनकादिकं च, तथा बासुः | Page #80 -------------------------------------------------------------------------- ________________ U संदेह- रित्ति बासुरी राजिका तनिष्पन्न आसुरीराजिकः संस्कृतघोलदध्याद्यंतर्निदिप्तखंडीकृतसर्षपशाकादि सिंधवादिदेशे पाहुरिः, जालंधरे देशे आसुरमिति नाम्ना, अन्यत्र राजिकातिक्तमिति प्रसिधा, एषा चात्र दधिकृतैव ज्ञेया. अतः कांजिकवटकपानीयनदणेऽपि न दोषः. याम्लिकापानकं चिंचापानकं थादिर्यस्य तदाम्लिकापानकादि, आदिशब्दानालिकेरखर्जूरगुमपानकादयो गृह्यते. किलाटि. का याम्बरसवित्रुटितउग्धवराटिकाकृता घारिकाकाराः पिंडिकाः, एताश्च सिंधुदेशे प्रसिघाः. तत्र चातिघनदधिपिमस्यापि किलाटिका भवंति, परं ता द्रव्यांतरानुपढ़तत्वेन विकृतिरेव संन्नाव्यते. किलाटिकादिरस्येति किलाटिकादि, श्रादिशब्दाद् मुग्धसिघडादाखुडहुमीखारिकमरिचवटिकादिव्यंजनानि गृह्यते, तथा समुच्चये ।। ए ॥ तथा ॥ मूलम् ।।-तंकुलकढियं मुखं । घोलं एयाई भूरिनेयाणि ॥ नकोसगदवाई। वङिजा | निविगश्यंमि ॥ ए ॥ व्याख्या तंमुल० तंमुलैरटपैः सह कथितमुत्कालितं तंमुलकथितं अग्धं | पेया इत्यर्थः, इदं तु तलस्थितसहपकतंमुलानामुपरि चत्वार्यगुलानि यावद् वृद्धं ज्ञेयं, तदृवं तु | । विकृतिरेव. दैरेयी तु सांति न तया पौनरुत्यं, घोलः सजलोऽत्र ज्ञेयः, तस्य विकृतित्वात्. एवः | Page #81 -------------------------------------------------------------------------- ________________ gy संदेह मादीनि, आदिशब्दानिर्भजनादीनि च भूरिनेदानि बहुविधान्युत्कर्षकद्रव्याणि निर्विकृतिके वर्जयेत. शुधिकामीति कर्तृपदं ज्ञेयं. श्वमेवास्य महानिर्जरालानसंनवादिति नावः ॥ ७ ॥ इत्युक्तानि कानिचिन्नामग्राहमुत्कृष्टद्रव्याणि, यथेषामेव विकृतिनिष्पन्नानां सुखावबोधार्थ व्यापकं लदाणमाह ॥ मूलम् ॥-विगईदवेण हया । जातं नकोसियं भवे दवं ॥ केश तयं विगशयं । नणंति तं सुयमयं नबि ॥ एए ॥ व्याख्या विगई० विकृतिः दीरादिका, द्रव्येण तंमुलादिना या काचन हताभमा तत् पायसादि नत्कर्षितसंझं द्रव्यं भवेत् उत्पन्नरसवीर्यविपाकांतरत्वात. इदं विकतिजोत्कृष्टद्रव्यस्य लदाणं, अर्थतन्नामांतरपपिपादकं मतांतरमनूद्य तत्र श्रुतस्यासंमतिमाह-केश तयं विगगयं । नणंति तं सुयमयं नचि ॥ केचिदाचार्याः तयंति तदेव तदरेय्यादिकं विकृतिगतं नणंति तत् श्रुतमतं सिघांतसंमतं नास्ति. यत बागमे विकृतिभवोत्कृष्टद्रव्यस्य विकृतिगतमिति संज्ञा न दृश्यते. यत्र सिघांतादिसंवादपूर्वकविकृतिसंझानिराकरणप्रपंचो मूलटीकातो ज्ञेयः, गमनिकामात्रफलत्वादस्य प्रयासस्येत्यर्थः ॥ एए ॥ नन्वालोचनानिर्विकृतिक श्वान्यनिर्विकृते किमुत्कटद्रव्यं वय॑ते न वेति पृष्टे प्राह Page #82 -------------------------------------------------------------------------- ________________ संदेह ॥ मूलम् ॥–कल्लाणतिहासु पुणो । जं कीर निविपश्यमिह तब ॥ खंडाइ दवमुक्कोटीका | सियं तु नस्सग्गन वऊ ॥ १०० ॥ व्याख्या-कलाण कल्याणानि कल्याणिकदिनानि, तिथयो. ऽष्टम्यादयस्तासु, पुनः शब्द बालोचनानिर्विकृतका दमाह-कल्याणिकमन्यहोद्दिश्य यत्कियते ७० निर्विकृतिकं, इह प्रवचने तत्र निर्विकृतिकमात्रे खंडादिद्रव्यं नत्कर्षितं नत्कटसंझं, तुरेवार्थो निन्न क्रमश्व, तत उत्सर्गत एव वर्जयेत् नत्वपवादतः, अंपवादतस्तु तत्सेवनेऽपि न दोष शत, बालो. चनानिर्विकृतिके तु वर्ण्यमेव. यतस्तदेकांतेनौत्सर्गिकमेव, पूर्वकृतउष्कर्मनिर्मूलनार्थत्वेनापवादाद मत्वात् , शेषं पुनरापवादिकमपि स्यादपूर्वपुण्योपार्जनार्थत्वेन यादृचिकत्वादिति जावः ॥ १० ॥ नन्वपवादप्राप्तावप्युत्कटद्रव्यासेवनं सति संभवे गुरूनापृच्छ्य कर्तव्यं, ततश्च ते पृष्टाः संतस्तदासेवनं कथयति उत सावद्यत्वादिहेतो¥त्याशंक्याह ॥ मूलम् ॥-गीय जुगपवरा । पायरिया दवखित्तकालन्नू ॥ नकोसियं तु दवं । कति कयनिविश्सावि ॥ १०१ ॥ व्याख्या-गीय गीतार्था युगप्रवरा आचार्या दवेत्यादि द्रव्यं सारासारादिराहारः, क्षेत्रं स्निग्धरुदसाधारणं काल नष्णशीतसाधारणलदणः, उपलदाणानावोत्कृष्टग्ला Page #83 -------------------------------------------------------------------------- ________________ संदेह - नत्वादिः, एतान् जानतीति द्रव्यक्षेत्रकालज्ञाः, द्रव्यक्षेत्रकालनावज्ञा इत्यर्थः उत्कर्षितं पुनव्यं कथयंति कल्पनीयतयोपदिशंति, कृतनिर्विकृतेरपि निर्विकृतिप्रत्याख्यानवतोऽपि दूरे घृताद्यन्यतरेकटीका विकृतिज्ञोजन इत्यपेरर्थः ।। १०१ यथा च ते भाषासमित्या कथयति तथाह - G || मूलम् ॥ - नवदापतवपश्ठो । यसमो जावन य सुविसुको || नक्कोसगं तु दवं । विचावि तस्सु चियं ॥ १०२ ॥ व्याख्या - नव० उपधानानां श्रुतोपचाराणां तप उपधानतपः, तव, उपलक्षणाद् भ महानद्रादितपस्सु च प्रविष्टस्तदोढुं लग्न उपधानतपः प्रविष्टः परं असमर्थस्ताहळू शरीरशक्तिविकलः, नावतश्च जावमाश्रित्य पुनः सुविशुको मायादिमलरहितो यः स्यादिति वा क्यशेषः, उत्कर्षमपि, तुरप्यर्थः द्रव्यं, विकृतित्यागेऽपि निर्विकृतिकेऽपि तस्योचितं भोक्तुमिति शेषः, "देवमौचित्यज्ञानमेव खः कुर्वेति, न तु साक्षात्तद्भणप्रवर्तनमिति भावः ॥ १०२ ॥ इति कारणिकी उत्कृष्टद्रव्यनदाण स्थितिः, अथ विनापि कारणं यस्तडुंक्ते तस्य दोषमाद ॥ मूलम् ॥ - जो पुण सर सामने । काकणं सङ्घविगश्परिहारं || नक माश्यं । नियमा सो होइ पच्चित्ती || १०३ ॥ व्याख्या - जो पु० यः पुनः सति सामर्थ्यं शरीरशक्तौ कृत्वा स Page #84 -------------------------------------------------------------------------- ________________ संदेह- विकृतिपरिहारं खंडादिकं भदयति, स नियमावति प्रायश्चित्ती प्रायश्चित्तमापद्यत इति, विराधक का त्वात्. यउक्तं जस्सग्गधववायं । थायरमाणो विराहन भणित्तिवचनादित्यर्थः ॥ १०३ ॥ अथ दोतिन्नि न विगईन पञ्चकतेणेत्यादिसार्धगाथया वदयमाणायाः खंडपृाया नत्तरमत्रैव प्रस्ताव प्र. संगेन संक्षेपाक्तमित्याह-श्व पबवि खंगपुगए उत्तरं कयं, अत्र निष्कारणोत्कटद्रव्यनदणदो. पनणनरूपे प्रस्तावे खंडपृबायास्त्रयस्त्रिंशदधिकशततमसार्धगाथया वदयमाणया नत्तरं कृतं सामान्यतः, विशेषतस्तत्रैव करिष्यत इत्यर्थः ।। नक्ता निर्विकृतिकस्य व्यवस्था, अथाचाम्लस्यासी वक्तव्या, तत्र यद्यप्यथानंतरं गोहूमचणगेत्यादि गाथा पठ्यते, तथापीयं गिहिणो श्हेत्यादिगाथाया ऊर्ध्वमेवार्थेन संगबते, इत्यसावेवास्माभिः पूर्व व्याख्यायते, सूत्रे तु व्यत्ययो लेखकवैगुण्यादिना जातः संन्नाव्यते. नवाचाम्ले कृते गृहस्थस्य कियद्रव्यप्रहरणमिति प्रश्नस्योत्तरमाह ॥ मूलम् ॥-गिहिणो यह विहियायं । बिलस्स कप्पंति उन्नि दवाणि ॥ एगं समुचियमनं । बीयं पुण फासुगं नीरं ॥ १०४ ॥ व्याख्या-गिहिणो० गृहिणो गृहस्थस्य, न तु यतेः, तस्य | निदाचरत्वेन द्रव्यनैयत्यासंभवात. श्ह प्रवचने आचामोऽवश्रावणं अम्लं चतुर्थो रसः ते एव प्रा- | Page #85 -------------------------------------------------------------------------- ________________ सदेह येण व्यंजने यत्र भोजने तदाचाम्लं, याचामलमपि समयभाषयोच्यते, अत्र निरुक्तादाचामस्य म लोपः, विहितमाचाम्लं येन सः, तथा तस्य विहिताचाम्लस्य कटप्येते हे इत्यवधारणस्येष्टत्वात् द्दे एव द्रव्ये नाधिकानि, पत्रार्थे वृक्षसामाचार्येव प्रमाणं, किमेतन्निर्विकृतिकाचाम्लोपवासेषु सचित्तनि७३ | यममेव न कुर्वति श्राहाः? किं चोपवासे एकमेव द्रव्यं न गृहंति, ततो यथा सूत्रादरादर्शनेऽप्य वावश्यतया सचित्तनियमः क्रियते, एवं क्ष्यधिकद्रव्यनियमोऽपि, के ते हे श्यत पाह-एकं समु. चितं स्वशरीरस्य प्रस्तुततपसो वानुकूलत्वेन प्रायोग्यं अन्नं नत्तममध्यमजघन्यरूपं कलमशाब्यादि, द्वितीयं पुनः प्रासुकं त्रिदंडोत्कालितं, तत्वेन भावकडव्यसंपर्कोत्पन्नवर्णातरादिमत्त्वेन वाऽचित्तीऋतं समुचितमिति विशेषणं अत्रापि योज्यते, ततश्च प्रासुकं समुचितं च नीरमित्यर्थः. तथा प्रासुकमेव, न तु सचित्तं, प्रासुकमपि समुचितमेव, नत्वनुचितं, तिलोदकयवोदकतंमुलोदककरीरोदकसंगरोदकसंखेदिमोदकं, पादाखजूरदामिमचिंचागुडखंडादिधावनं जलं वा, एतानि हि जुगुप्सनीयत्वेन गृहस्थैः पीयमानानि धर्मकुत्साहेतव एवेत्यनुचितानि, यतीनां तु भिदाचरत्वेनोचितानि, उचितमपि नीरमेव, नतु कांजिकाश्रावणतक्रेकुरसादीनि, तेषां हि पानकाहारत्वेऽपि शुध्यहेतुनावमना | Page #86 -------------------------------------------------------------------------- ________________ संदेह- दिकार्यानईत्वात्, अत एव प्रत्याख्यानचूर्णौ जलभेवोक्तं, यथा-जावश्यं नवजुङ । तावश्यं नायणे गहेऊणं ॥ जलनिच्नुमं कालं । भुत्तव्वं एस श्वविहीति ॥ १॥ ननु निंद्यत्वाद् यवोदकादिकं सरसत्वादीकुरसादिकं च हितीयं द्रव्यं यदि न भवति मा नृत्, कांजिकाश्रवणयोः पुनरे. कतरं भवत्येव, अन्यथा आचाम्लमित्यस्य तन्नाम्नो निरवकाशत्वेन वैयर्थ्यप्रसंग इति चेत् न, मुनिषु सावकाशत्वात् , मुनीनेवाश्रित्यास्य प्रत्याख्यानस्येदं नाम, मुनयो हि भिदाचरत्वेन कदाचित्किचिदेव पानकं लभते, इत्येते यथालानमेवाचाम्लं कुर्वति, ततो यदैते सौवीरावश्रावणयोरेकतरमेव लभंते तदा तेनापि चाचाम्लं कुर्वति, इत्येतानाश्रित्य सार्थकमेवास्य नाम, यथावश्यकं, अ. न्यथा सामायिकाद्यप्यावश्यकं न स्यात्, न हि गृहस्था अवश्यमेवेदमुन्नयकालं कुर्वति, किं तर्हि यथापनयमेव, यदुक्तं-जाहे खणियं ताहे सामाश्यं करेइत्ति, किं च यतीनां निदावृत्तित्वेन 5. व्यनयत्यं नास्ति, ततस्ते याचाम्लामयोरेकतरेण द्वान्यां चेदं कुर्वति, शुध्यर्थ जलमप्यासेवंते दो. पन्नावात्, गृहस्थास्तु पौरुषवत्त्वेन स्वगृहसंतमेवादारं भुजते, न निदितं, तस्य धर्मलाघवकारित्वे. | न पौरुषघातित्वेन च श्राघानामनुचिनत्वात् , अत एव तेषां द्रव्यनयत्यमुक्तं, ततो यदि तेऽप्याचाः | Page #87 -------------------------------------------------------------------------- ________________ सदेह माम्लयोरेकतरेणाचाम्लं कुर्युस्तदावश्यमेव द्रव्यनियमनंगः, तेषां शुष्ट्यर्थ तृतीयस्यापि जलरूपस्य द्रटीका व्यस्य ग्रहणभावात् , तस्माद्यथा सचित्तवर्जकत्वात्तेषां स्वार्थमन्नपाको न विरुधस्तथा जलस्य प्रासु| कीकरणमपि, तथा च ते तत्र प्रासुकमेवैकं जलं पिबंति, न सौवीरादिकं, जलवद्यथातथापि तत्या OU | नस्य लोकविरुष्त्वात् , अत एवामी प्रत्याख्यानं कुर्वतः पानकाकारान्नोचरंति, वृधाननुमतत्वात् नि ष्फलत्वाच. यादृशं हि जलं वृधपरंपरागतं सचित्तवर्जकत्वात्ते पिवंति तादृशं पानकाकारोचारणमंतरेणापि कल्प्यत एव, यमुक्तं प्रत्याख्यानचूर्णी-पाणं सोवीरजवो-दगा चित्तं सुराश्यं चेव ।। आनका सबो । संगरकश्नीराश्नीरं च ॥ १॥ खज्जूरदकदामिम-चिंचापाणा तकमिख्खुरसो ॥ गुडखमानीरं । आयामुस्सेश्माश्यं ॥२॥ पाणगागारेहिं । कएहिं एयाई हुंति कप्पा. इं॥ इहरा न हुंति कप्पा । मुत्तुं नसिणोदगाश्यं ॥ ३ ॥ इति. एवं प्राचाम्लेऽपि चेद् गृहस्थाः पानकाकारानोचरंति, ततः कथं शेषप्रत्याख्यानेषूचरिष्यंतीति नावः ॥ १०४ ॥ श्युक्ताचाम्ले द्रव्यव्यवस्था, अथ समुचितपदेन स्वविपदत्वेन सूचितानि द्रव्याणि कानि पैराचाम्लं न क्रियते, ति | प्रश्नमाशंक्य सूत्रकारः स्वयमेवोत्तरमाह Page #88 -------------------------------------------------------------------------- ________________ संदेह - ॥ मूलम् ॥ — गोहूमच गजवेहिं । मुग्गेहिं सत्तएहिं बाती || घुग्घुरिया वेदिमिया | इटीका | डुरियाहिं न तं कुता ॥ १०५ ॥ व्याख्या - गोहूम० गोधूमचनकयवाः प्रसिद्धाः, तैर्प्रष्टैर्वह्नितप्त - जैनकभाजनस्थवानुकाकृतपाकैः, उपलक्षणान्मुगादिभिरपि सत्तुनिः संधानचूर्णैः, उपलक्षणान्मु८६ प्रादिचूर्णैश्च, बासीति तक्रेण तक्रं हि सिद्धांते पानकाहारः, उपलक्षणादीक्षुरसकांजिका श्रावपादिपानकैः, तथा घुग्घुरिकावेष्टमिकेडरिकाभिः प्रसिद्यानिः, डरिकाचूं रिकादीनामुपलक्षणं, तत एनिर्डव्यैररूपनिर्जराहेतुत्वेन वृद्धासम्मतैस्तदाचाम्लं न कुर्यादित्यर्थः ॥ १०५ ॥ इत्युक्तान्या चाम्लप्रायोग्याणि द्रव्याणि, एवं तर्हि नियमितद्रव्यद्ययस्याचाम्लं कर्तुः कथं मुखशुद्धिरित्यतः प्राह॥ मूलम् ॥ — जो पुण सिलिया विणा । मुहसुद्धिं का मित्र समो | सो करुयकसायरसं । सिलियं गिन्हश् न से भंगो ॥ १०६ ॥ व्याख्या - जो पु० यः पुनर्विवदंतः शलाकया दंतशोधनकेन विना मुखशुद्धिं दंततः प्रविष्टसिक्थापनयनं कर्तुं यत्र याचाम्ले मकारोऽलाद णिकः, समर्थः, स कटुकषायरसां निंत्रविजीतकादेः शलाकां गृह्णाति, न नैव से तस्य भंगो, न द्रव्यनियमातिक्रमदोष इति कटुकषायादिद्रव्याणि ह्यनिष्टत्वेनानादारः यमुक्तं — निंबाई छल्ली । प Page #89 -------------------------------------------------------------------------- ________________ सदेह तफलाई य मोयभृईन || पन्नं चेय पगारं । दव्वमहिं णाहारो ॥ १ ॥ तत प्राह ॥ १०६ ॥ टीका उक्त व्याचाम्लविधिः, थोपवासस्य विधिं तत्फलं चाह ॥ मूलम् ॥ हारतिगं वक्तिया । सजियं न जलं पिय पवररसं || जो किर कय नववा - 9 सो । सो वासं लद परमपए || १०७ || व्याख्या - यादार व्याहारत्रिकं यशनखादिम स्वादिमं वर्जयित्वा प्रत्याख्याय सजीवं सचित्तं जलमपि पानीयमपि, दूरे प्रत्याख्यातमाहारत्रिकं, प्रत्याख्यातं पानकमपीत्यपेरर्थः, न पिवति प्रवररसं यतिमिष्टं, इदं च विशेषणं जलस्य दुस्त्यजताद्योतनार्थ. यः किलेत्याप्तोत्तौ, कृत उपवासो येन स कृतोपवासः, अक्तार्थी स दृढवतत्वात, वासं खनते परमपदे निर्वाणे, नन्वालोयणानिमित्तं पारछतवंमीत्यादिगाथा स्थितसच्चित्तवऊणमिति पदेनैव सच्चि - जलापानं लब्धमेव, किं पुनरप्यत्रोक्तं ? न ह्युपवास एव सचित्तजले वर्ज्यमाने परमपदवासो ल भ्यते, नैकासन निर्विकृत्या चाम्लेषु, नाप्युपवास एव त्रिविधाहारो नैकाशनादीनि, तस्माद्यथा पूर्वोक्तत्वादेकाशनादिष्विदं नोक्तं तथात्रापि वक्तुं नोचितमिति सत्यं, किंवालोचनाव्यतिरिक्तेष्वेकाशनादिष्वपि विधादारेषूपवासानुरूपत्वात् प्रासुकमेव जलं पेयमिति नियमज्ञापनार्थमिदं यत एव के- | Page #90 -------------------------------------------------------------------------- ________________ संदेह- चित् सैधांतिकंमन्या यतीनामिव गृहस्थानां पानकाकारषट्कमुच्चारापयंति तच्चातीवायुक्तं, छानाम | टीका | संमतत्वात्, न हि गृहस्था धर्मोपहासन्नीताः सचित्तवर्जका अप्येकाशनादिप्रत्याख्याने कृते खजूं। | रादिपानं वा तिलतंमुलादिधावनं वा अवश्रावणकांजिकादि वा पिबंति, किं तर्हष्णोदकमेव वा विभीतकादिरसन्नावितोदकमेव वा, तच्च पानकाकारोचारणमंतरेणापि कल्पत एव, एतच्च प्रागेव द. र्शितमिति. अथ न कल्पते तर्हि दिवसचरिमप्रत्याख्यानेऽपि पानकाकारोचारणप्रसंगः, तत्रापि हि विधाहारत्वेन त्रिधाहारत्वेन वा कृते पानकस्य पीयमानत्वात. नन्विदं रात्रिप्रत्याख्यानं दिवसचरिमन्नाग एव क्रियमाणत्वात् रात्रिभोजननिषेधकत्वाच रात्रौ च खजूरादिपानकानि धर्मविरुत्वेन जैनानामवेयान्येवेति कथं पानकाकारोच्चारणमस्य ? यमुक्तं-ज पुणो कुण पोरिसि पुरिमेगा. सण घनत्तठे तिविहे थाहारे पाणगमुद्दिसि लेवाडेणखेवमाश्यं गुणश्यागाराणं छकं, तब य सुत्तं मं नणियमिति. अथ शुद्धोदकपानार्थ त्रिधाहारमित्यादि पदमुच्चार्यत एव, अन्यथा संमुग्ध वाक्यत्वादेकस्याप्याहारस्याभदाणं सर्वेषामपि भदणं प्रसजेत्. एवं तर्हि सिद्धं पानकाकारोचारणम तरेणापि शुशोदकपानं, तथा च यथा दिवसचरिमप्रत्याख्यानेऽनुच्चारितेष्वपि पानकाकारेषु रात्री Page #91 -------------------------------------------------------------------------- ________________ संदेह| गृहस्थाः शुद्धोदकं पिवंति, तदान्येष्वप्येकाशनादिषु दैवसिकप्रत्याख्यानेषु पिवंतु, समानयोगक्षेम- त्वात् , किंच खर्जूरतिलतंमुलधावनावश्रावणादीनि पानकानि यथा रात्रौ गृहिणामपेयानि तथा दि. | वाप्यपेयान्येव, तत्पानस्य धर्मेऽभिमुखानां प्रतिपत्तिहेतुत्वेन प्रतिपन्नानां विपरिणामहेतुत्वेन वैधर्मिकाणां जिनधर्मनिंदाकृतौ प्रेरकत्वे च महादोषत्वाच तेषां पानकाकारोचारणमनर्थकमेव. ननु नार्थकं यतो यद्यपि फोगरंगदाडिमब्यादिभिः प्रासुकीकृतं जलं त्रिधाहारे पातुं कल्पत एव, तेषां कषायवृतफलछल्लीचूर्णत्वेनानाहारत्वात् , तथापि विभीतकादिना प्रासुकीकृतं न कल्पत एव, तस्य स्वादिमाहारत्वादिति तदर्थपानकाकारमुच्चरंतु गृहस्था इति चेत् न, वस्तुवृत्त्या विभीतकादेरपि क टुफलत्वेनानाहारत्वात्. यमुक्तं-अणहारो मोयछल्ली । मूलकमुफलं च होश् अणाहारो ।। श्यादि कल्पगाथाचूर्णी, मोयं काश्यं, उबी निवाईणं, मूलं पंचमूलादि, कटुफलं आर्द्रामलकं हरीत. कबहेमगाशत्ति, केवलं दीरामलकगुमबिनीतकादीनि मधुरफटत्वात् स्वादिमाहारत्वेनैव व्यवहियंते, येषां त्वेतान्यपि रोचंते तेषामाहार एव, यथोष्ट्रानां निवः, यउक्तं कल्पभाष्ये-जं वा सुखत्तरस न संकममाणस्स दे थासायं से सबो आहारो, अकामणिध्वणाहारोत्ति. ततो यदा विनीतका- | Page #92 -------------------------------------------------------------------------- ________________ संदेह- दीन्यपि वस्तुवृत्त्याऽनाहारस्ततः कथं तद्रसन्नावितं जलं स्वादिममिश्रं स्याद्, येन तत्पायिनां पान | काकारोच्चारणं सार्थकं स्यात्, नन्वेवं तर्हि यतयोऽप्येतान्येव रंतु, नैवं तेषां निदाचरत्वात् अन्या| र्थनिष्टिताहारभोजित्वाच. ततस्ते यथाकृतं पानकं कचिदेव किंचिदेव लमंते, ततः प्रत्याख्यानभंग रदार्थमवश्यमेव पानकाकारानुचरंत्येव, एतानेवोद्दिश्यास्य प्रत्याख्यानस्य सूचितत्वात्. यदमीषां खमॅरतिलतंमुलादिधावनानि अम्लावश्रावणादीनि वा सूत्रोक्तयतनया पिवतां न कश्चिधर्मोपहासो भवति, निदाचरत्वात, प्रत्युत यदि कश्चिझानीयात् तदा प्रशंसेदेव, यथाहो दृढधर्मता जितेंद्रियता चामीषां, यदिंडियानाय्यायकमपि कल्पनीयमेव पानकं पिबंति, न पुनः प्रपादिषु, सर्वसाधारणतया सुलनमपि शीतलं स्वळ जलं अकल्पनीयमिति. नन्वेवं तर्हि दिवसचरिमेऽप्येते पानकाकारानुच्चर तु, तत्करणानंतरमप्येन्निस्त्रिधाहारत्वेन पानकस्य पीयमानत्वात्, इति चेत् नैवं, नह्येतदमीषां रात्रिनोजनं, तस्य व्रतारोपकाले एव तैः सत्वं नंते राईनोयणं पच्चस्कामि, से असणं वा पाणं वा खामं वा सामं वा, नेव सयं राई भुजिऊोत्यादिना प्रत्याख्यातत्वात्. यदि पुनरिदं रात्रिभोजनप्रयाख्यानं विविधाहारं स्यात्तदोच्चापैरनेव पानकाकारान्, प्रागुच्चरितानामेषां देवसिकत्वेनादित्यास्त Page #93 -------------------------------------------------------------------------- ________________ सदेह गमनावधित्वात्, न चैवं रात्रौ जलस्यापानात् नाप्येकासनाद्याकाराणामिव तत्सहकृतानां पानकाका. राणामपि संक्षेपकं त्रिधाहारत्वात् , किं तापवादिकन्नोजननिषेधकं ? ततोऽस्मिन् कृते परिष्टापनि | कादिकारणे उपस्थितेऽपि न भुंजते, पानकं तु सर्वमपि पिवत्येवाप्रतिवछत्वात् , प्रतिबंधश्चानेनैव चतुर्विधाहारप्रत्याख्यानेन पानकाहारप्रत्याख्यानेन वा नवति नान्यथा, ततस्तयोरकृतयोः कथं पा. नकाकारानुच्चरति यतयः? नन्विदमुत्तरं गृहिणामपि समानमेव, नैवं तेषां दिवसचरिमप्रत्याख्यान. स्य प्रायो रात्रिनोजननिषेधकत्वात्. ते ह्यनेनैव कृतेन सामान्यतोऽन्युपगतेन वा निरुघा रात्री न लुंजते, अन्यथा भुंजीरन, अगृहीतरात्रिनोजननियमत्वात् , तथा चैकाशनादौ कृतेऽपि च दिवा नो. क्तुमभूता रात्रावपि झुंजीरन् अप्रतिवछत्वात्. इति न गृहस्थयत्योः साम्यमिति सिद्धं, यतय एव पानकाकारानुचरंति न गृहस्था इति भावः ॥ १०७ ॥ श्युक्त आलोचनातपसः करणविधिः, अथालोचनातपसि अन्यतपसि यन्न कल्प्यते तदाह ॥ मूलम् ॥-पायचित्तविसोहण करणखमंमि तवंमि पार ॥ जलपियणं कप्पर नो । | निसानिविया सेसतवे ॥ १०७ ॥ व्याख्या-पाय० श्द प्रायश्चित्तमिति शब्देन तहिशोध्यं पा- | Page #94 -------------------------------------------------------------------------- ________________ संदेह- पमेव ग्राह्य, ततस्तस्य विशोधनकरणं अप्रमार्जन विधानं, तत्र दमे समर्थे प्रायश्चित्तविशोधनकरण का दमे तपसि एकाशनादिके पंचविधेऽपि प्रारब्धे जलपानं न कल्पते निशायां, तथा निर्विकृत्यादि""| नि निर्विकृत्याचाम्लोपवासरूपे शेषस्यालोचनाव्यतिरिक्तस्य कल्याणकादेस्तपःशेषतपस्तस्मिन्नपि, ए२ | अपिरत्र शेषः, रात्रौ जलपानं न कल्पते, इति वर्तते, पुरिमाधैकाशनयोस्तु शेषतपसो रात्रौ ज लपानस्यानियम इत्यर्थः ॥ १०॥ ॥ अथ सामान्यतो निर्विकृत्यादिष्वपवादत एव बाह्यतपोविकृतिप. रिनोगः कार्यो नोत्सर्गत इत्याह ॥ मूलम् ॥–पायाईणभंगो । निधियायंबिलोपवासेसु ॥ वायाश्पीडिएहिं । कायवो अन्नहा न करे ॥ १०॥ ॥ व्याख्या-पाया० पादादीनामंगावयवानामन्यंगस्तैलादिना प्रदणं, स च श्रा. लोचनायाः कल्याणकादेर्वा संबंधिषु निर्विकृत्याचाम्लोपवासेषु वातादिपीमितैरेव कर्तव्यः, अन्यथा वातश्रमादिपीडाया अभावे सुखाद्यर्थ न कुर्यात्, यतो विकृतीनां लोमाहारोऽपि कावलिकाहारवत् पुष्टिजनकत्वेन प्रकृततपसो विरुधः, श्त्येवं पंचविधेऽपि तपसि बहुशः कृते यदा गुरखो मिलंति त| दा तदने बालोचनादोषवर्जनपूर्वकमालोचिते गुरुभिश्च यथापराधं प्रायश्चित्ते दत्ते पूर्वकृततपस्तत्र | Page #95 -------------------------------------------------------------------------- ________________ सदेह प्रवेशनीयमित्यर्थः ॥ १०॥ ॥ इति नणित भागमोत्तायास्तपोरूपाया पालोचनायाः करणविधिः. अथ बहुत्वाबरीराशक्तत्वादेर्वा कुतोऽपि कारणादेनां यः कर्तुमशक्तः, अथ च ऋणमिव शोधयितु. मिमां वांति स कथं करोतीत्यत पाह ॥ मूलम् ॥ आलोयणाविसुधि । जो कालं गए स सप्नायं ॥ वजित्तु कालवेलं । करेइता श्मे चनरो ॥ ११० ॥ व्याख्या-बालो० यद्यपि गुरोः स्वापराधनिवेदनमेवालोचनो. च्यते तथाप्यत्र कारणे कार्योपचारादालोचनापूर्वकं प्रायश्चित्तमप्यालोचना नण्यते, तत बालोचनायास्तपोरूपप्रायश्चित्तस्य विशुधिः शोधनं यथातथा पूरणमित्यर्थः, आलोचनाविशुधिस्तां यः कश्चित्तपोऽसमर्थः कर्तुं वांछति स्वाध्यायपरिवर्तनारूपं करोतीति संबंधः, किं कृत्वा इत्याह-वर्जयिः | त्वा कालवेलां उष्टवेलां, ताः पुनः कालवेला श्तीमा वदयमाणाः, पुंस्त्वं प्राकृतत्वात्, चतस्रः, यह च खाध्यायं करोतीति यमुक्तं तत्र स्वाध्यायस्याशीतिशतेन पूर्वाई, पंचशया एकाशनं, सप्तशत्या निर्विकृतिकं, सहस्रेणाचाम्लं, झाभ्यां सहस्रान्यामुपवासः पूर्यते. स्वाध्यायश्च सर्वेष्वपि धर्मगजेषु | व्यवहियत एव. अस्य च तपोऽपेदयाधिकगुणत्वात, तथा चोक्तं निशीथनाष्ये—बारसविहंमि य । Page #96 -------------------------------------------------------------------------- ________________ संदेह- तवे । सम्भंतखादिरे कुसलदिठे ॥ नवि अनि य नवि य होही। सप्नायसमं तवोकम्मं ॥ १ ॥ | ति नावः ॥ ११० ॥ अथ कालवेलास्वरूपमेवाह ॥ मूलम् ॥-चनपोरसिन दिवसो । दिणमनंते य उन्नि घमियान ॥ एवं रयणीमप्ने । यं. | तंमि य तान चत्तारि ॥ १११ ॥ व्याख्या-चन० चतस्रः पौरुष्यः प्रहरा यत्रस चतुःपौरुषीको दि. वसः, दिणेति दिनस्य, विनक्तिलोपः प्राकृतत्वात्. मध्ये पादोनदिप्रहराधे, अंते च संध्यायां, हे - ति वीप्साप्रधानत्वान्निर्देशस्य हे हे घटिके कालवेला नवतीति वाक्यशेषः, एवं दिवस व रजनी रात्रिः, चतुःपौरुषीको दिवसः, तस्या अपि मध्ये अंते च विविघटिके हे कालवेले, तथा च ताः कालवेला हे दिवसे हे च रात्रौ, एवं कालवेलाश्चतस्र इति. ॥ १११ ॥ ननु किं कालवेलास्वेव स्वाध्यायो न गुण्यते ? किं वान्यत्रापि कापीत्यत थाह ॥ मूलम् ॥-चित्तासोए सियसत्त-मम्मी नवमि तिसुतिहीसुपि ॥ बहुसुयनिसिबमेयं । न गुणिज्जुवएसमालाई ॥ ११ ॥ व्याख्या-चित्ता० चैत्रश्च आश्वयुजश्च चैत्राश्वयुजं चैत्राश्विन| मासं, तस्मिन सितसप्तम्यष्टमीनवमीषु, विभक्तिलोपः प्राकृतत्वात् , तिसृष्वपि तिथिष्वपि, अनुस्वारोऽ- | Page #97 -------------------------------------------------------------------------- ________________ संदेह लादणिकः, थपिरुक्तसमुच्चये, ततो न केवलं कालवेलावेव, किंत्वेतासु तिथिष्वपीत्यर्थः. यतो बहुश्रुतर्विशिष्टश्रुतधेरैर्निषि; तत्तद्दोषसंन्नावनान्निवारितं बहुश्रुतनिषिद्धं, एतत् स्वाध्यायविधानं, इति शब्दक्षेपोऽत्र, इतिहेतोर्न गुणयेत् , नपदेशमाला आदिर्यस्य प्रकरणजातस्य तऽपदेशमालादि, ३ | होपदेशमाला धर्मदासगणिकृता ज्ञेया, अयमाशयः—यद्यपि सिघांते आषाढकार्तिकयोः श्वेतपक्षे त्रीणि त्रीणि, चैत्राश्विनयोस्तु हादशहादशदिनानि प्रतिपत्पर्यतान्यस्वाध्यायिकत्वेनोक्तानि, इत्ये. तेषु दिनेषु सिघांतमेवाश्रित्य गुणननिषेधो युक्तस्तथाप्यागमनिस्पंदभूतानि प्रकरणान्यप्यागम एव, केवलं गणधरादिव्यतिरिक्तश्रुतधरप्रणीतत्वान्न सूत्रत्वेन व्यवहियंते, इत्येतानि प्रतीत्य त्रीण्येव सप्तम्यादिदिनान्यस्वाध्यायिकतया गीतार्थैराचीर्णानि, न शेषाणीत्येतेष्वेव न गुणयेदित्यर्थः ॥ ११ ॥ यथादिशब्दसूचितानि कानिचित्प्रकरणानि गाथाषटकेन नामग्राहमुपदर्शयन्नुपसंहरति ॥ मूलम् ॥-उवएसपए पंचासए य । तह पंचवत्थुयं सयगं । सयरी कम्मविवागं । छयासियायं तहा दिवढसयं ॥ ११३ ॥ व्याख्या-नव० जवएसगाथापंचेत्यादि चित्तासोएसु तिसु ति. हीसु, थासां क्रमेण व्याख्या-उपदेशपदानि, पंचाशकानि च, तथाशब्दाः समुच्चयार्थाः, पंचवस्तु Page #98 -------------------------------------------------------------------------- ________________ संदेहः कं शतकं सप्ततिका कर्मसप्ततिमित्यर्थः कर्मविपाकं पमशीति तथा छ्यर्धशतं ॥ ११३ ॥ का ॥ मूलम् ।।—जीवसमासं तह सं—गहाण कम्मपयडी न पिंमविसुद्धिं च ॥ पमिकमणस | मायारिं । थेरावलियं सपडिकमणं ॥ ११४ ॥ व्याख्या-जीवसमासं, संग्रहिणी, कर्मप्रकृति, पिंड ए६ शुधि पिमविशुधिमित्यर्थः, प्रतिक्रमणसामाचारी, स्थविरावलिका सप्रतिक्रमणां प्रतिक्रमणसूत्रसहितामित्यर्थः ।। ११४ ॥ ॥ मूलम् ॥-सामाश्यचियवंदण-वंदणयं कानसग्गसुत्तं च ॥ पञ्चकाणं तह पंच-संगहं अणुवयाइविहिं ॥ ११५ ॥ व्याख्या-सामायिकचैत्यवंदनकानि प्रसिघानि, समाहारत्वादेकत्वं, का. योत्सर्गसूत्रं प्रत्याख्यानं तथा पंचसंग्रहं, अणुव्रतादिविधि प्राणुव्रतशब्द आदिर्यस्य तथा तं अणुव्रतविधिमित्यर्थः ॥ ११५ ॥ ॥ मूलम् ॥ खित्तसमासं पवयण-संदोहुवएसमालपणसुत्तिं ॥ सावयपन्नत्तिं नरय-वन्न णं सम्मसत्तरियं ॥ ११६ ॥ व्याख्या-खित्त क्षेत्रसमासं प्रवचनसंदोहोपदेशमालापंचसूत्राणि प्र. | सिघानि, न वरमुपदेशमालान्यकर्तृका ज्ञेया, न धर्मदासगणिकृता, तस्याः प्रागेव भणितत्वात्. श्रा Page #99 -------------------------------------------------------------------------- ________________ संदेह वकाझप्तिं नरकवर्णनां सम्यक्त्वसप्ततिकां दर्शनसप्ततिमित्यर्थः ॥ ११६ ॥ । ॥ मूलम् ॥–अध्य खोमसयाई। तह वीसं वीसिया उपसमरई॥ जिणसत्तरियं एमा। "| जब सिखंतपरमबो ॥ ११७ ।। व्याख्या-अध्य० अष्टकानि षोडशकानि तथा विंशतिकाः प्रशमएy | रतिं जिनसप्ततिका एवमादि एवंप्रकारं सिघांतार्थपूर्वकत्वेनोपदेशमालादिसदृशमित्यर्थः, एतदेव विवियते यत्र सिघांतपरमार्थः ॥ ११७ ॥ ॥ मूलम् ॥–भन्न तं सेसंपि हु । पयरणमिह चनसु कालवेलासु ॥ न गुणिका सेयासु । चित्तासोए तिसु तिहीसु थ ॥ ११७ ॥ व्याख्या-नण्यते कथ्यते तत् शेषमपि हुर्निश्चये, प्रक रणं श्ह प्रवचने चतसृषु कालवेलासु न गुणयेत्, पुनः क न गुणयेदित्याह-सेयासुत्ति श्वेता सु, अनुस्वारः प्राकृतत्वात, चैत्राश्वयुजे तिसृषु तिथिषु च, चोऽत्र दृश्यः. अयं नावः, यद्यप्यागमे साधूनेवागमपाठिनः प्रतीत्यागमस्यास्वाध्यायिकविधिरुक्तो दृश्यते, न प्रकरणानां न च प्रकरणपाग्निः श्राधानधिकृत्य, तथाप्याराध्यश्रुताशातनावर्जिनिर्वृछपरंपरागतकालवेलासु चैत्राश्वयुजश्वेतस | तम्यादिदिनत्रये च प्रकरणपउनादिनिषेधः पंचाशतादेशवबहु मंतव्य एवेत्यर्थः ॥ ११७ ॥ उक्तः Page #100 -------------------------------------------------------------------------- ________________ संदेह -| स्वाध्यायस्य कालः, अथासौ यथाकृतः शुद्ध्यै स्यात्तथोपदेष्टुं गाथायुग्ममाह टीका - ॥ मूलम् ॥ - पढमं पकिमिजणं । इरियावदियं जहा समायारिं । निद्दं विगदं कलहं । दास खिड्डा वर्गांत ॥ ११५ ॥ व्याख्या - पढमं० प्रथमं प्रतिक्रम्येर्यापथिकीं यथासामाचार स्वारोऽलाक्षणिकः यथाविधीत्यर्थः निद्रां स्वापं, विकथां अन्येन सह वार्ता, कलहं वाग्युद्धं, दासखिड्डाईति दासश्च क्रीमा च हासक्रीडे, ते यादी यस्य तत् हासक्रीडादि, घ्यादिशब्दाद् गृहव्या. पारादिग्रहणं, तच्च वर्जन् परिहरन् स्वाध्याय विधानविरोधित्वादिति नावः ॥ ११५ ॥ ॥ मूलम् ॥ - वडवारे मुहणं-तयं च वळंचलं च यह दानं || सुत्त उवत्तो । सप्रायं कुसु पढे || २० || व्याख्या - वयण० वयडुवारेत्ति, वदनद्वारे मुखाग्रे मुखानंतकं, चः पूरणे, मुखपोतिकां वस्त्रांचलं वा उत्तरीयांशुकप्रांतं वा, सामायिके गृहीते मुखवस्त्रिकामन्यदा तु वस्त्रांचलमपीत्यर्थः, दत्वा यात्मसंयम विराधनापरिहारार्थं धृत्वा चत्रादिणी निमील्य हसतीत्यादिवन्निम ब्यादिमडस्तुल्यकर्तृके इत्यनेन सह काले त्काप्रत्ययः ततो मुखद्दारे मुखवस्त्रिकां ददान एवेत्यर्थः यथशब्दस्यानंतर्यार्थत्वादी र्यापथिकी प्रतिक्रमणानंतरमेव शुद्ध्यर्थिना स्वाध्यायः का Page #101 -------------------------------------------------------------------------- ________________ एए संदेह यो, न त्वंतरं कार्यमिति द्योतयति. काप्रत्ययेन तु पूर्वकालमात्रमेवोक्तं, न त्वानंतर्य, सूत्रायें सूत्रे अर्थे वा नन्नयस्मिन वा उपयुक्तो दत्तावधानः, एतेन पुस्तकाापरि अन्येन सह गुण्यमानः स्वा. | ध्यायो नालोचनायां प्रविशति, तथा गुणने हि प्रायः सूत्रार्थावधानानावात्, स्वाध्यायमष्टादशशीलांगसहस्रादिकं करोति, बालोचनापूर्तावनंगे अपि श्रवणपठने गुणनसमानविधिविधेय इति झापनार्थमाह-सुणेति शृणोति, परेण गुण्यमानमर्थाप्यमानं वा आकर्णयति पठति स्वाध्यायं त. प्रथमतयाधीते इत्यर्थः ॥ ११० ॥ उक्तः स्वाध्यायविधानविधिः, अयालोचनायामागतेष्वनेकोपवा. सेषु तदशक्तः कथमुपवासान पूरयेदिति पृछायामाह ॥ मूलम् ।।-चनरिकासणिएहिं । नववासो तह य निवियतिएण ॥ श्रायंबिलेहिं दोहिं । बारसपुरमढ नववासो । ११ ।। व्याख्या-चन० चतुर्भिरेकासनैस्तथा च निर्विकृतिकत्रिकेण श्राचाम्लान्यां हान्यामुपवासो नवतीति सर्वत्र संबंधः. तथा द्वादशपुरिमार्धा नपवासो नवतीति, ह पुनरुपवासग्रहणं चतुर्विधाहारपूर्वार्धानामेव यथोक्तसंख्यानामुपवासो भवतीति सूचयति, नक्तं च प्राक-पुस्मिहतवो शह जो सो । सबहाहारचागानत्ति इत्यर्थः ॥ ११ ॥ इत्युक्तमागमिकं या- | Page #102 -------------------------------------------------------------------------- ________________ संदेह वल्लघुतपोनिरुपवासपूरणं, अथ प्रायश्चित्ततयाचीर्णेन स्वाध्यायेन गीतार्थाचीणैश्चैकाशनैश्च तदाह ॥ मूलम् ॥–सनायसहस्सेहिं । दोहिं एगो हविङा नववासो ॥ कारणन कस्स य पुण । | अछेहिं दोकसणेहिं च ॥ १२५ ॥ व्याख्या-सप्नाय० स्वाध्यायस्य पुस्तकसहायादिनिरपेदागुणि१०० तस्य गाथामानेन श्लोकमानेन वा सहरू , तान्यामेको नवत्युपवासः, तथा कारणतोऽत्यंतबालग्लानादिकारणमाश्रित्य कस्यचिदतिसुकुमारशरीरस्य, पुनःशब्द नपवासपूरकैकाशनादितपोज्यो भेदमाह-अष्टभिर्येकाशनैश्चोपवासो भवतीति. यउक्तं-जह नणियं पचित्तं । दिका हठस्स न न गिलाणस्स ।। जावश्यं वावि सहश् । तं दिऊ सहिऊ वा कालं ॥१॥ इति नावः ॥ १२ ॥ नक्तोऽशक्तानुद्दिश्य प्रायश्चित्तकरणविधिः, अथावातिप्रसरनिवारणार्थमाह ॥ मूलम् ॥-संतंमि बले संतमि । वरिए पुरिसकारे संतमि ॥ जह भणियं सुछिकए । क. रिङ थालोयणास्तवं ॥ १५३ ॥ व्याख्या-संतंमि० सति विद्यमाने बने शारीरे, सति वीर्ये जीव शक्तौ मानसोत्साहे वा, सति च पुनः पुरुषकारे अंगीकृतनिर्वाहकत्वरूपे यथा नणितं ग्रंथकृता आ| लोचनाचार्येण वा, ति कर्तव्यतयोपदिष्टं शुचिकृतो जन्मप्रभृतिसंचितप्रवलकलिमलप्रदालननिमि Page #103 -------------------------------------------------------------------------- ________________ संदेह तमालोचनायास्तपः कुर्यादिति क्रिया योज्या, अन्यथा याज्ञामंगादयो दोषाः प्रसजेयुरित्यर्थः । । टीका ॥ १३ ॥ ननु तथाविधवलवीर्याद्यन्नावाद्यस्तीव्रश्रामोऽपि यथानणितमालोचनातप नसर्गवृत्त्या क तुमशक्तः स किं कुर्यादित्याह१०१ | ॥ मूलम् ।। श्रह नबि सरीखलं । तव सत्तीवि हु न तारिसा हो ॥ भावो विकाश सुशो | । ता अववाएण हुऊ तवं ॥ १२४ ॥ व्याख्या श्रह अथ नास्ति शरीखलं तपःशक्तिरपि, हु| निश्चये, न तादृशी नवति, केवलं नावो विद्यते शुधो निश्छद्मा, ता तदा अपवादे नकाशनचतु. कादिकरणरूपेण नवेत्तप उपवासादिकं करणीयमिति शेषः, ताहगवस्थायां ह्येवमपि कुर्वन्नाराधक एव. यमुक्तं-न हु किंचि थाणुनायं । पमिसिहं वावि जिणवरिंदेहिं ॥ एसा जिणाण आणा । को सच्चेण होयचं ॥ १४ ॥ इत्यर्थः ॥ श्युक्त नत्सर्गापवादाभ्यामालोचनातपोविधिः, सच गुर्वाझ्यैव क्रियमाणः सफल श्त्याह ॥ मूलम् ।।-सुगुरूणं थाणाए । करिऊ थालोयणातवं नवो ॥ श्य भणियसुत्तविहिणा | । सो लहु परमप्पयं लहश् ॥ १२५ ॥ व्याख्या सुगुरु० सुगुरूणामाझयोपदेशेन य इति शेषः, । Page #104 -------------------------------------------------------------------------- ________________ संदेह - कुर्यादालोचनातपः प्रायश्चित्तमित्यर्थः भव्यः शुद्धिकामी, इत्येवं भणितसूत्रविधिना, न त संघटीका न, स किं फलं प्राप्नोतीत्याह - स लघु शीघ्रं परमं पदं लभते शुद्धचित्तत्वादित्यर्थः ॥ १२५ ॥ उतं गुर्वाज्ञयालोचनातपःफलं, पथ कुगुरुदत्तालोचना प्रमाणमप्रमाणं वेति यत्पृष्टं तदनुवादमाह - ॥ मूलम् ॥ केणावि सावरणं । मुझेणं सिढिवसृरिपासम्म || आलोयणा गदिया । पमामिह किं न सा होइ ।। १२६ ।। व्याख्या - केणावि० केनापि श्रावण, अनुस्वारः प्राकृतत्वात्, १०२ प्रवचन कौशल्यादिगुणरहितेन, लिंगमात्रत्रांतेन वा शिथिलसूरिपार्श्वे ब्रष्टाचारिगुरुसमीपे घ्यालोचना उपचारात्प्रायश्चित्तं, चोऽनुक्तसमुच्चयार्थः, ततो न केवलं स्वश्चरितं तस्य निवेदितं, तद्दत्ता प्रायश्चित्तरूपालोचनापि गृहीता अंगीकृता सा प्रमाणं युक्ता कर्तव्येत्यर्थः, इद जिनधर्मे किं न? अथ न प्रमाणमिति यत्पृष्टमिति शेष इति । १२६ ।। प्रथोत्तरं दातुकामः स्वयमेव पातनिकामाह, तत्थुत्तरंति तत्र प्रश्ने उत्तरमिति तदाद ॥ मूलम् ॥ - जमगीयचो सिढिलो । यानट्टिपमायदव कप्पेसु || नवि जाणइ पवित्तं । दा जं यह तं परो देश || १२ || व्याख्या - जमगी ० यद्यस्मात्कारणादगीतार्थो द्रव्याचार्यः शिथिलः Page #105 -------------------------------------------------------------------------- ________________ संदेह - सुखित्वेन परिणतधर्मत्वेन वा प्रायोऽनभ्यस्तसिद्धांतार्थः, तत इति गम्यं, ततः कारणात् कुट्टि रुपेत्य प्राणातिपातकरणं १ दर्पो धावनखड्डा दिप्लवनवल्गनादिकः २ प्रमादः कंदर्पादिः, मद्यादिकं टीका निधानतया प्राणातिपातादिकरणं वा ३ कल्पः कारणेन गीतार्थस्योपयुक्तस्य यतनयाधाक१०३ |र्मादिसेवनं ४. यडुक्तं जीतकल्पनाये - खाट्टिया विचा । दप्पो पुरा होइ वग्गणादीन ॥ कंदपाइपमा । कप्पो पुण कारणे करणं ॥ १ ॥ इति ततो द्वंद्वः तेषु कुट्टिप्रमाददर्प कल्पेषु, द दर्पात्पूर्व प्रमादस्य न्यासो गाथाबंधानुरोधात् अन्यथा दर्पात्प्रमादस्य लघुतरापराधत्वेनोतत्रैव न्यासो न्याय्यः, नापि नैव जानाति बुध्यते, पापं छिनत्तीति पापचित, अथवा प्रायो बाहुब्येन चित्तं जीवं मनो वातीचारमलमलिनं शोधयतीति निरुक्त्या प्रायश्चित्तं यात्वात्प्राकृते पछितं तयालोचनादिदशनेदभिन्नतया श्राकुव्यादिप्रतिसेवानेदापेक्षापत्तितया वा द्रव्यक्षेत्रकालभावपुरुषाद्यनुसारिदानत्वे न चातिगहनमिति तद्दातुमर्पयितुं, ाथ जानानोऽपि धृष्टतया तत्प्रायश्चितं परं यधिकं प्रायश्चित्तेऽपि प्रायश्चित्तेऽपि प्रायश्चित्तं प्रायश्चित्ते वा प्राप्तेऽतिमात्रमित्यर्थः, ददाति तदाविराधक एवासाविति वाक्यशेषः तमुक्तं – अपचित्ते पत्तिं पचित्ते मत्तया धम्मस्सासाय Page #106 -------------------------------------------------------------------------- ________________ संदेह- णा तिवा मग्गस्स य विराहणेति. अतः शिथिलसूरिपार्श्व गृहीतालोचनानhण दत्तत्वात् स्वकपो. लकल्पितैः प्रायश्चित्तैः शुध्यन्नावान्न प्रमाणमित्यर्थः ॥ १७ ॥ नन्वेवं सति प्रायश्चित्तदायकस्यैव दोषो न तु ग्राहकस्य, तस्य त्रिकरणशकत्वात्, एवं यो मन्यते तं प्रत्याह ॥ मूलम् ॥-तबनि गाहगस्सवि । दोसो सो दायगस्स अहिययरो ॥ तिबगराणानंगो। याणाए सा जन भणियं ॥ १२ ॥ व्याख्या-तबबि० तत्र तस्यामालोचनायामस्ति ग्राहकस्याप्यालोचकस्यापि दोषो भववृछिरूपः, सखुधरणनिमित्तं । गीयस्सन्नेसणान नकोसं ॥ जोयणस. या सत्तनं । बारस वरिसाइं कायवा ॥ १ ॥ इत्यादिजिनाझोल्लंघनात् स दोषो दायकस्याऽगीता. र्थगुरोरधिकतरः सविशेषः, तीर्थकरासंमतमानमायागौरखदायकत्वेन तस्यात्मपरखंचकत्वात्. यदुक्तंअग्गीन न वियाण । सोहिं चरणस्स देऊण हियं ॥ ता अप्पाणं आलो-यगं च पाडेश संसारे ॥ १ ॥ इति कुत एवं रौद्रदोष श्यत आह–तिबत्ति तीर्थकराझानंगाखेतोः, साझा चै षामनंतरमेव वदयमाणा तामेवाह-यतो जणितमागमे इति शेषः ॥ १२ ॥ अथागमोक्तमेव | विभणिषुरालोचकालोचनाचार्ययोगकरचनामाह Page #107 -------------------------------------------------------------------------- ________________ संदेह - ॥ मूलम् ॥ - आलोयणा चननेया । परदो रहम्मि पढमन भंगो || परमि पण रहो टीका | पुण । चीन पर हो विजम रहे || एसो तश्न जछेव । अएरिहा दोवि सो चहो उ ॥ १२७ ॥ व्याख्या - पालोयणा० आलोचना विकटनरूपा प्रायश्चित्तरूपा वा चतुर्भेदा आलोचकालोचना१०५ चार्यगतार्ह त्वानईत्वरूपभेदान्यां चतूरूपा, तद्यथा - खरढोति यह वैराग्यादिगुणसंपन्नः शुद्दिग्रहणयोग्य व्यालोचकः, तथा अहः घ्याहारवत्वादिगुणसंपन्नतया शुद्धिदानयोग्य खालोचनाचार्यस्त - स्मिन्, ततश्च अर्हे यालोचनाचायें ई आलोचक इत्येष प्रथमो भंगः, यत्र सप्तम्यं तं पदं गुरुवाचकं, प्रथमं तत्त्वालोचकवाचकं ज्ञेयं, पदव्यत्ययस्तु गाथाबंधानुरोधात् तथाऽनईः पुनर्द्दितीयः, बाल्येऽपि कारणमाश्रित्य स्थापिते गुरावनन्यस्तविशिष्टशास्त्रत्वात, व्यभ्यस्तविशिष्ट श्रुते कस्मिंश्वित्पार्श्वस्थादौ वा पर्दः, घ्यालोचनासामाचारी कुशलत्वेन योग्योऽपि यदालोचयतीत्येष तृतीयः ॥ ॥ १२७ ॥ जच्चेवत्ति यत्र यस्मिन्, एवशब्दो व्यत्ययेन योज्यः, ततश्चानर्हावेव दावप्यालोचनाचार्यालोचक, स गचतुर्थ एव, तुरेवार्थः इति सार्धगाथार्थः इत्युक्ताश्चत्वारो भंगाः, अथ यो भंगो यथा भवति तं तथा दर्शयन्नेव षटालोचनायाश्चतुर्थभंगवर्तित्वेन सदोषतैवेत्याह Page #108 -------------------------------------------------------------------------- ________________ संदेह ॥ मूलम् ।।—पढमो नस्सग्गेणं | सुझो अववायन बीन तश्न ॥ पुण श्रचंताववायन । | टीका कम्मि हो कस्सविय ॥ थाणावप्नो नंगो। एस चनबो त दोसा ॥ १३० ॥ व्याख्या-पढ० प्रथमभंग नत्सर्गेण शुधः, अपवादतः पुरुषविशेषादिकारणमाश्रित्य हितीयोऽपि शुधः, तृतीयः पु. १०६ नरत्यंतापवादतः कस्मिंश्चिदेव प्रस्तावे नवति शुरू इत्यनुवर्तनीयं, कस्याप्येव, चोऽवधारणे, अंया. वस्थां प्राप्तस्यैवेत्यर्थः, अंत्यावस्थां प्राप्तो हि सुगुरूणामप्राप्तौ खब्वनंतःखखनिः सशस्यमरणं माभू. दित्यनर्हस्यापि पार्श्वस्थादेः पार्थं आलोचयत्येव, आलोचना हि परसादिकैव कार्या. उत्तीसगुणसमन्ना-गएण तेणावि अवस्स कायबा ॥ परसकिया विसोही । सुववहारकुसलेण ॥ १॥ जह सुकुसलोवि य विङो । अन्नस्स कहे अप्पणो वाहिं। सोऊण तस्स विऊस्स । सोवि परिकम्ममारन॥२॥ एवं जाणंतेणवि । पायबित्तविहिमप्पणो सम्मं ॥ तहवि पागडययरं । आलो. एयवयं हो ॥ ३ ॥ प्रकटतरं सादिकमित्यर्थः. बाझाबाह्यो भगवभिः कथमपि नादिष्टः, भंगो नेद एष स्वयमझानेनाज्ञानस्यैव पार्श्वे गृहीतालोचनेत्येवंरूपश्चतुर्थः, ततः कारणादोषोऽनंतर नवव्रमण । खदाण इत्यर्थः ॥ १३० ॥ श्युक्तो मुग्धगृहीतशिथिलसृरिदत्तालोचनाया अनोनयात्मकेन दोषः । Page #109 -------------------------------------------------------------------------- ________________ १०७ संदेह अथास्या एव दृष्टांतपूर्व व्यर्थतामाहटीका || ॥ मूलम् ।। एहवि अजाणते । पञ्चकाणंपि जं मुसावान ॥ बालोयणावि एवं । ग. दिया हुका मुसावा ॥ १३१ ॥ व्याख्या-एह द्वयोरपि, चः पूरणे, प्रत्याख्यानग्राहितदायकयोः, अजाणंतत्तिपदेन प्रत्याख्यानचतुर्भगी सूचिता, सा च प्रसिघा, ततोऽझानतो नवं अज्ञानत्वं प्रत्याख्यानसूत्रार्थविधिप्रभृतिपरिझानाभावस्तस्मिन् सति प्रत्याख्यानमेकाशनायपि, किं पुनः सम्यक्त्वदेशविरत्यादयः? गृहीतमित्यत्र योज्यं, ततो गृहीतं प्रतिपन्नं यद्यस्मात्कारणान्षावादो व्यर्थमित्यर्थः, एष दृष्टांतः, अथ तं प्रस्तुतार्थे योजयति, तथाहि अालोचनापि प्रायश्चित्तमप्येवं प्रत्याख्यानवत् नन्नयोरजानत्वे गृहीता सती नवेन्मृषावादो निर्थिका पापाबेदकत्वात्, प्रायश्चित्ताशोधकत्वाच. यद्यपि प्रायश्चित्तं अपराधविषयत्वेन कष्टावहत्वेन च दंड एव, तथाप्यनुपकृतवत्सलैः पर. मार्थविद्भिः परमर्षिनिरपराधविषनिग्रहदमतया पीयूषमहौषधकल्पं प्रायश्चित्तमिदमादिष्टमिति. तस्मिन लब्धे भव्यरिचमात्मा समाश्वासनीयः. यथाहि-दंमसुलहमि लोए। मा यधिरं कुणसु दमिनमिति ॥ एस उलहो हु दंडो । नवदंडनिवारणो जीव ॥ १ ॥ तुमए चेव कयमिणं । न सुष्का Page #110 -------------------------------------------------------------------------- ________________ संदेह-| रिस्स दिऊए दंमो ॥ इद मुकोवि न मुच्चसि । पर यह दो नवालंनोति ॥ २ ॥ इयर्थः ॥ टीका ॥ १३१ ॥ इत्युक्तं शिथिलाचार्य दत्तालोचनाया अप्रामा एवं ननु यत्र दिने यावत्यो विकृतयः प्रत्याख्यातास्तत्र तासामेकहित्र्यादिप्रत्याख्यात विकृतीनामुत्कृष्टद्रव्याण्यपि न कल्प्यंत एव तेषां तद्विकृति - १० गतत्वेन तत्तद्दिकृतिसमानदोषत्वात, इति केषांचिन्मतमाकर्ण्य संशयानस्य पृच्छामाह - || मूलम् ॥ - दोतिन्निय विगइन । पञ्चकंतेण मुकला न कया । ता न नोयणसमए । सवाभुत्ता गुडे विणा || १३२ || व्याख्या - दोतिन्नि हे तिस्रो वा, चकारो वाशब्दार्थे, विकृतयो घृतादिकाः प्रत्याख्याताः प्रत्याख्यानं कुर्वता मुत्कलीकृताः, ताच जोजनसमये सर्वा यावत्यो मुल्कखीकृतास्तावत्य एवेत्यर्थः, भुक्ता गृहीता इयर्थः परं गुडेन विना न गुडो भक्ति इत्यर्थः ||१३|| ॥ मूलम् ॥ ता खंमसकरान । सो भुंज किं न वत्ति इय पुछा || उत्तरमेयं तच न । सोविन कि माई ।। १३३ ।। ता खंम० ततः खंमशर्कराः, बहुवचनात् खंडशर्कराज्यां व्यतिरिक्तान्यपि गुडप्रतिबोत्कृष्टद्रव्याणि गृह्यंते, स भुंक्ते न वा इत्येवंरूपा पृवा, यथोत्तरं, निर्विकृति - कवक्तव्यतायां सामान्येन किंचिदुक्तमपि विशेषतः पुनरप्याद - उत्तरमेतत्तत्र पृच्छायां तुरेवार्थः, Page #111 -------------------------------------------------------------------------- ________________ १० संदेहः क्रियया योदयते, सोऽपि भदायेत्, गुमव्यतिरिक्तमुत्करलीकृतसर्वविकृतिकोऽपि, किं पुनः परित्यक्त सर्वविकृतिक श्त्यपेरर्थः, न भदयेदेव खंडादीन, आदिशब्दाहर्षोपलादिसंग्रह श्यर्थः ।। १३३ ॥ युक्तं नियमितविकृतिप्रतिवद्योत्कटद्रव्याणामुत्सर्गेणाभदाणं, अपवादतस्तनदणमाह ॥ मूलम् ॥-ज पित्ताशेरोगो । सो खंडाईहिं नवसमे तस्स ॥ ता तग्गहणं जुत्तं । रस. गिडीए न तं भुंजे ॥ १३४ ॥ व्याख्या-ज२० यदि पित्तादिरोगः प्रकुपितः स्यादिति गम्यं, स खंडादिभिरुपशाम्यति, तस्य भुक्तसर्वमुत्करलीकृतविकृतिकस्यापि निर्विकृतिप्रत्याख्यानिनोऽपि वा, ता तदा तद्ग्रहणं खंडादिभदाणं युक्तं समीचीनमागमोक्तत्वात्, आगमे ह्यागाढयोगिनामप्येतनदाणमनुझातमस्ति, किं पुनरनगाढयोगिनां ? आविःकृतत्वात्, एतेन यः कश्चिदेषां विकृतिसमानदोषत्वं ब्रूते तदपास्तं वेदितव्यं, परं रसगृष्ट्या स्वादलांपटयेन पुनर्न तत् खंडादिकं चुक्ते, न तनदाणं यु. क्तमित्यर्थः ॥ १३॥ ॥ अथ संगरराजिका द्विदलं नवंति वा न वेति पृनामनुद्योत्तरमाह___॥ मूलम् ॥-जं संगरराईन । हवंति विदलं न वत्ति पुछान ॥ तवं नन्न रा-ध्यान | विदलं न नन्नति ॥ १३६ ॥ व्याख्या-जंसं० यत्संगरराजिका भवंति हिदलं न वेति पृछा, तत्रैवं । Page #112 -------------------------------------------------------------------------- ________________ संदेह भएयते, राजिका कृष्णिका दिदले न नण्यते इति. अत्र यद्यप्युद्देशक्रमेण पूर्व संगरपृचाया उत्तरं टीका | दातुमुचितं, तथाप्यल्पवक्तव्यत्वात् शूचीकटाहन्यायादादौ राजिकापृवाया उत्तरं दत्तमित्यदोषः ॥ ॥ १३६ ॥ नक्तं राजिकानामदिदलत्वं, अयात्रैवार्थे हेतुमाह ॥ मूलम् ॥-वरहासाश्सु गणेसु । ता जंघाणगंमि पस्कित्तुं ॥ पीलिङती तिलसरि-सवुवतिलं चियमुयंति ॥ १३७ ॥ व्याख्या-वर० वरहासो देशविशेषः स ादिर्येषां तानि, तथा तेषु वरहासादिषु स्थानेषु ता राजिका यद्यस्माद् घाणके यंत्रविशेष प्रदिप्य पीड्यमानास्तिलसर्षपा श्व तैलमेव मुंचंति, अयमर्थः-राजिका दलक्ष्यवत्योऽपि न दिदलं स्निग्धत्वाचारुकुलिकावत्, द्विदलं हि तदेव भवति यत्र स्वनावतो निःस्नेहे द्विदले नवतः, यमुक्तं श्रीपूज्यैरेव स्वोपझप्रकरणांतरे-जम्मिय पीलिङांते । मयपि न नेहनिग्गमो हुका ॥ इन्नि य दलाई दीसंति । मित्रगाव तं विदलं ॥ १॥ इति. तथा चान्यैरप्युक्तं-जम्मि य पीलिङते । दवे नेहो न होतं बिदलं ॥ विदलं पिहु निप्पन्नं । नेहजुयं होश नो बिदलं ॥२॥ इत्यर्थः ॥ १३७ ॥ अथ संगरपृबायामुत्तरमाह Page #113 -------------------------------------------------------------------------- ________________ टीका संदेह ॥मूलम् ॥-जह किर चवलयचणया । बिदलं तह संगरावि विदलंति ॥ दिणचरिया नव पयपय-रणेसु लिहिया न फलिवग्गे ॥ १३० ।। व्याख्या-जह• यथा किल चपलकचनका धान्यविशेषा महारूदहिदलत्वाद् दिलं, तथा संगराण्यपि शमीतरुफलिका अपि द्विदलं, संगरश१११ ब्दस्य पुंस्त्वं प्राकृतत्वात्. इति कारणादिनचर्यानवपदप्रकरणयोलिखिता बहुश्रुतैरुपन्यस्ताः फलिकावर्ग, तथाहि दिनचर्यायां-फलिवग्गो तह संगर-वल्लाचणयायहोलायेति. नवपदप्रकरणे तु क. कसूरिकृते न दृश्यते, परं पूज्योक्तत्वात्तवृत्तौ कापि तत्रैव चान्यश्रुतधरकृते लिखिता भविष्यतीति स्वयं परिन्नाव्याः, फलिकाश्च प्रायो दिदला एव नवंतीति नावः ॥ १३० ॥ अथ संगराणामेव द्विदलत्वसमर्थनार्थ लदणसनावमुद्भावयति ॥ मूलम् ॥ न य संगरखीयान । तिटझुप्पत्ती कयावि संभव ॥ दलिए पुन्नि दलाई। मुग्गाईणंव दीसंति ॥ १३॥ व्याख्या-न य० न च संगरखीजात्तैलोत्पत्तिः कदापि यंत्रपीडना. दियोगेऽपि संनवति, दलिते च संगस्वीजे हे दले मुजादीनामिव दृश्येते, ततः संपूर्णलदाणसना| वात् संगरं हिदलमेव, अत एव–दहिए विगगया । घोलवडा १ घोल २ सिहरिण ३ करंखो | Page #114 -------------------------------------------------------------------------- ________________ संदेह- ४ ॥ लवणकणदहियमहियं ५ । संगरगामि अप्पमिए ॥ १ ॥ इति प्रवचनसारोघारगाथाद्वितीटीका | याथै व्याख्यानयद्भिः श्रीमानंदसूरिनिर्वृत्तावुक्तं-खवणकणैर्जीरकलवणलेशैर्युक्तं दधि तदपि ह स्तेन मथितं वस्त्रेण गालितं तदपि रात्र्युषितं सत् कटप्यते, निर्विकृतिकप्रत्याख्यानवतां कापि देशे ११२ संगरकाद्यपि तत्र प्रतिप्यत इत्याशंक्याह-परं संगरकादावपतिते सति तत्र तु दिलदोषसंभवान्न कटप्यत इत्यर्थः, श्यन्यैरप्याचार्यैः संगरस्य दिदलत्वं प्रतिपन्नमेवेत्यर्थः ॥ १३॥ ॥ अथ संगरदृष्टांतेनान्येषामपि केषांचिद् द्विदलत्वमतिदिश्यते, तेषामामगोरसेन सार्धमभोज्यत्वमाह ॥ मूलम् ॥–एवं कंम्यगोवार-पनिश्मारनियं नवे विदलं॥ एयं न सावएहिं । भुत्तवं गोरसेण समं ॥ १४० ॥ व्याख्या—एवं० एवं संगरमिव कंम्यगोवारप्रभृति पारनियंति धारण्यं अ. | रण्यसंन्नवं धान्यं प्रागुक्तहिदललदाणयोगाद् भवेद् द्विदलं, तस्मादेतत्संगरादि न श्रावकेण भोक्त व्यं गोरसेनापक्केनेति गम्यं सार्ध, धर्मविरुषत्वात्, उपलदाणात्पंचोउंबर्यादिकमपि न नोक्तव्यमित्यर्थः ॥ १४० ॥ अस्यैवार्थस्य समर्थनार्थमन्यसंवादमप्याह-भणितं चान्यैरपति क्षेपः, यथा ॥ मूलम् ॥-पंचुंबरि चनविगई-हिमविसकरगे य सवमट्टीय ॥ राईभोयणगं चिय । बहुवी. | Page #115 -------------------------------------------------------------------------- ________________ संदेह- य त्र्य ंतसंधाणा ॥। १४१ ॥ व्याख्या - पंचुं० पंचानामुदुंबराणां समाहारः पंचोदुंबरी, नदुंबरवदलदपिप्पलका को दुंबरी फलरूपा, सा हि मशकाकारसूक्ष्मजीवसंबद्धा जवति ५. चतस्रो विकृतयो मद्य - टीका मांसमधुनवनीतरूपाः, सद्य एव तास्वसंख्याता जीवास्तद्दर्णाः संमूर्खेति ए. हिमं संख्यातीताका११३ | यमयं १०. विषं मंत्राद्युपहतमपि कौष्टांतर्गतं ततान् क्रम्यादिजीवान्निहंति, प्रांतकाले च महामोदमुत्पादयति ११ तथा करका हिमवत् १२. सर्वा पक्का पक्का वा मृत्तिका, तस्यां जठरस्थितायां ददुरादिपंचेंद्रियाः प्राणिनस्तथा यामाश्रयादिरोगाश्चोत्पद्यते यस्मै वा प्रत्याख्यानिने रोचते तस्येय - माहार एव १३. रात्रिभोजनमनेकजीव विनाशसद्भावाद् १४. बहुबीजे बहुजीवविराधना नवति १९ . यानंतकायिकानि यनंतजीवमयत्वेन बहुपापानि १६. तथा संधानकं घ्यास्त्यानकं तच्च जीवसंसक्तिबहुलं, एतत्पुष्पिकादावनं तकायिकजीवाश्च जवंति ११ ॥ १४१ ॥ ॥ मूलम् ॥ — घोलवडावायंगण | मुयिनामाई पुप्फफलिया य ॥ तुफलं चलियरसं । वह वापि बावीसं ॥ १४२ ॥ व्याख्या - घोल० तथा घोलवटकानि, उपलदाणत्वात् आमगोरससंसृष्ट दिलान्नानि च एतेषु केवलिगम्याः सूक्ष्मजीवाः संसज्यंते १०. वृंताकानि बहुनिद्रा करणा Page #116 -------------------------------------------------------------------------- ________________ संदेह-| नि कामोद्दीपकानि च १७. स्वयं परेण वा येषां नाम न झायते तान्यज्ञातनामानि पुष्पफलानि, | तत्राझानतो नियमितफलादौ विषफलादौ वा प्रवृत्तिसंनवेन नियमजीवितयोविनाशः संभवति २०. तथा तुबं असारफलं मधूकादेः, उपलदाणात् पुष्पं चारुणशिगुमधूकादेः, पत्रं च प्रावृषि तंमुलीय११४ कादेः, बहुजीवसन्मिश्रं नवति, यदि वा तुलफलं अर्धनिष्पन्नकोमलचपलकादिकं, येषु बहुष्वपि भदितेषु न तृप्तिः, केवलं जीवविराधना बह्वी स्यात् २१. चलितरसं कुथितानं २५. उपलदाणाद् दिनहयातीतदधिपुष्पितोदनादि, अत्र वहवो जीवाः संसक्तिमुपयांति. ततः कारणादेतानि पूर्वोक्तानि वस्तूनि वऊहवाणित्ति नो विवेकिनो वर्जयत परिहरत? यतो वाणि धर्मविरुत्वेन वजयितुं योग्यानि हाविंशतिं झाविंशतिसंख्याकानि जिनशासनप्रसिधान्यनक्ष्याणीति प्रक्षेपगाथाद. यार्थः ॥ १४ ॥ उक्तं प्रसंगतः पंचोउंबर्यादीनामन्नदयत्वं. अथ यया श्राविकयैताः पृवाः कृताः सा निजपरिग्रहपरिमाणमध्यवर्तिन्या एकस्या गाथायाः सम्यगर्थमजानती नगवन् कोऽर्थोऽस्या गाथाया शति पृच्छतिस्म. ततस्तां व्याख्यातुमनुवदंति पूज्याः ॥ मूलम् ॥–मणुयसुरतिरियविसयं । अविहं तिविहेण थूलगमवंभं ॥ सवसावयामिमुत्तुं । सः | Page #117 -------------------------------------------------------------------------- ________________ ११५ संदेह यणाश् सदारकावणं ॥ १४३ ॥ व्याख्या-श्मीए गाहाए एवं वस्काणं कीरश्-माणुया नरा सुरा देवा तिरिया गोअस्साश्णो तेसिं विसयं संबंधियं थूलं बायरं जं अनिनणलोएण विलखिका तं नन्न अभं मेहुणं अविहं करणकारवणेहिं जन गिहाणं अणुमई अनि, परं मग्निमखंडेन बाहिं तिविहेणं मणेणं वायाए कारणं सवसा अप्पायत्ता परखसाएब पुण नियमभंगो नबि जर्न सो तीए भंगो दवन जाउँ, न नावन, चयामि परिहामि मुत्तुं वङिय किं तं वणिऊ नन्न२, सयणासदारकारवणं खजनाः स्वगोत्रजना भयंते, तेषां स्वजनानामादिशब्दामोप्रभृतीनां ते. षां स्वजनादीनां स्वकीया यात्मीया दाराः कलत्राणि तेषु वदारेषु कारवणं मैथुनकरणंप्रति प्रेरणमिति गाथार्थः, सदारकारवणेन तीए अविगाए नियमग्नंगो अछि, इति चतुर्थपदन्नावार्थः. स. र्वगाथानावार्थरत्वयं-मनुष्यैर्देवैस्तिर्यग्निश्च सह मैथुनं मनसा वाचा कायेन वा स्वयं न करोमि, नाप्यन्यान स्त्रियः पुरुषान् वा कारयामि, सवसायेति स्वजनादीनां स्वकीयगोमहिषप्रभृतितिरश्चां च मैथुनकारापणं मुत्कलमिति चतुर्थाणुव्रतनियमः ॥ १४३ ॥ इति व्याख्याता प्राकृतजाषया चतुर्था| णुव्रतगाथा. अथ केनापि कृतेऽपि कस्मिंश्चित्तपसि तउद्यापनं विना तपःफलं किमस्ति न वेति प्र- | Page #118 -------------------------------------------------------------------------- ________________ ११६ संदेह- नस्योत्तरमाहका ॥ मूलम् ।।—काएवि साविगाए । विहिन दिकातवो न नऊमिन ॥ नावविसुधीफलं । | तहावि से अधि श्हरा नो ॥ १४४ ॥ व्याख्या-काएवि० कयापि श्राविकया नपलदणात् श्रावकेण वा विहितं दीदातपः, अर्थात्तीर्थकरसंबंधिनिःक्रमणतपः, उपलदाणादन्यदपि गृहस्थोचितं, तपःशब्दस्य पुल्लिंगता प्राकृतत्वात्. परं कुतोऽपि सामग्र्यभावादिकारणान्नोद्यमितं न तस्योद्यापनं कृतं, तथापि नावविशुध्या फलं निर्जरारूपं से तस्य तपसोऽस्ति नवति, इतरथा विशुचनावानावेन नो नास्ति. कोऽर्थः ? सामग्रीयोगेऽपि कुतोऽपि कदवलेपादनुद्यमितं तपो निष्फलमेवेत्यर्थः ॥ १४४ ॥ अथ यथाकृतमिदमफलमनर्थफलं च तपः स्यात्तथाह ॥ मूलम् ॥ अह सासग्गहगहिया । पासे सबंदसिदिलालिंगीणं ॥ कुण तवो नजि फलं । ता तीसे होश भूरिनवो ॥ १४५ ॥ व्याख्या-यह अथेति पदांतरे सा श्राविका श्रावको वा स्वस्यात्मनोऽसद्ग्रहः कदभिनिवेशः स्वासद्ग्रहस्तेन गृहीता, एतेऽस्मदीयाः कुलगुरखस्ततो यादृशाः | | स्तादृशा अपि मान्या एवेति कदनिनिवेशैर॑स्तेत्यर्थः, पार्श्व समीपे स्वबंदा जत्सूत्रनाषकाः शिथि- | Page #119 -------------------------------------------------------------------------- ________________ संदेह लाः क्रियाघ्रष्टाः, एवंविधा ये लिंगिनो लिंगमात्रधारिणस्तेषां स्वबंदशिथिललिंगिनां पार्श्वस्थायेक तराणां तपः पूर्वोक्तं करोति, नास्ति फलं, कुग्रहाद्यंशमिश्रितत्वेन न नवत्यभिप्रेतफलमित्यर्थः, ता टीका तदा तस्यास्तस्य वा प्रत्युत भवति जूरिनवः कुगुरूपदिष्टकुविधिपरिशीलनेन दीर्घः संसारः, सम्यम्११७ मार्गानासेवनादित्यर्थः ॥ १४ ॥ ननु श्राहाः सम्यक्त्वांगीकारकाले सपरपरकविसयं सकारणं जाणिकण मिबत्तं पञ्चकिय तिविहेण पालणा नावणाएवमित्यादिवचनात् स्वपदमिव परपदमिथ्यात्वमपि गुरुपादमूले प्रत्याख्यांत्येव, ततोऽमीषां परतीर्थगमनवंदनपूजनादीन् मिथ्यात्वकारणत्वाकतु न कल्प्यंते, तथा च यस्य कुलदेवताऽकृतपूजाापचारा सती प्रातिकूल्यमाचरति स कथं नवत्विति पृबन्नाह ॥मूलम् ॥ अञ्चंतरखुद्दसीला । नवद्दवं कुण जो न पूएइ ॥ जस्सेरिसबि गुत्तम्मि । दे. वया कह स सढोत्थु ॥ १४६ ॥ व्याख्या अचं० अत्यंतकुद्रशीला प्रकृत्याप्यतिरौद्रा उपद्रवं प्राणसंदेहकरमुपसर्ग, तस्येति शेषः, करोति यो न पूजयति, उपलदणात् पर्वणि यदा तां नमनादिना नोपचरति, यस्य गोत्रे ईदृशी देवतास्ति स श्राधः कथमस्तु? यदि पूजयति तदा सम्यक्त वविराधः | Page #120 -------------------------------------------------------------------------- ________________ ११० संदेह ना, अथ न पूजयति तदासौ कंचनविघ्नं करोतीति सोऽयं व्याघजस्तटीन्याय इति भावः ॥ १४६ ॥ टीका | यत्र नण्यते कथ्यते तथाहि ॥ मूलम् ॥ नस्सग्गेण न कप्पश् । तीए पूया तस्स सहस्स ॥ जश् मार ता मारन । कुटुंबगं एस परमबो ॥ १४ ॥ व्याख्या-नस्स० नत्सर्गेण न कल्प्यते तस्या देवतायाः पूजादि, तस्य गुरुसमीपगृहीतसम्यक्त्वस्य नियमितत्वात् , धर्मयोग्यसामर्थ्यगुणवत्त्वेन निर्भीकत्वाच्च, यदुक्तंहो समबो धम्मं । कुणमाणो जो न बीह परेसिं । माइपियसामिगुरु-माईयाण धम्माण नि. नाणंतित्ति. एवं चोपेक्ष्यमाणा कदाचित् कुपिता सती सा यदि मारयति तदा मारयतु कुटुंबकं, एप परमार्थो निश्चयः, यमुक्तं-पडिकूला हवन सुरा । मायापिनणो परं मुहा हुंतु ॥ पीमंतु सरीरं वाहिणो । वरिथं संतु सयणावि ॥१॥ निवमंतु श्रावयान । गबन लबीवि केवलं का ॥ मा जायन जिणे नत्ति । तत्ततत्तेसु तत्तीया ॥२॥ श्यर्थः ॥ १४ ॥ नक्तमौत्सर्गिकमुत्तरं, आपवादिकं तदक्तुं गाथायुगलमाह ॥ मूलम् ॥-गीयओणमागाराण । उकमिह देसियं च सम्मत्ते ॥ रायगुरुदेवयावि । तिने य | Page #121 -------------------------------------------------------------------------- ________________ संदेह बलगणाभिनंगाय ॥ १४ ॥ व्याख्या-गीयबेण० गीतार्थेन श्रुतकेवलिना श्रीभद्रबाहुस्वामिना टी. मकारोऽलादणिकः, आगाराण प्रति प्राकृतत्वाद् ह्रस्वत्वे आकाराणामपवादानां षट्कं, श्ह सम्य| क्त्वे सम्यक्त्वदंडके दिष्टं भणितं, समुच्चयार्थाचशब्दान्न केवलं मिथ्यादृष्टिदेवतादीनां वंदनादिकं नि पिठं, किंत्वाकारषट्कमप्यादिष्टं च, के च ते पमाकारा श्यत आह-राएत्यादि, तत्र राजा पुरा| दिखामी, गुरखो मातृपितृभर्तृकलाचार्यादयस्तेषां निग्रहस्तदादिष्टकरणमित्यर्थः, गुरुनिग्रहः, देवताजिनमतप्रत्यनीकमिथ्यादृष्टिकद्रदेवजातयः, कांतारापरपर्याये सर्वशून्यारण्ये विषमदुर्निदादौ वा वृत्तिः प्राणधारणं, तस्याश्छेदोऽभावो वृत्तिवेदः, बागमे वित्तीकंतात्ति भइ, बलं पराक्रमैश्वर्यवतो हतः, गण इष्टमित्रस्वजनसंबंधिवांधवानां समुदायः, ततो राजादीनां कृतद्वंद्वानामनियोगा बलात्का. | रा राजगुरुदेवतावृत्तिबेदवलगणानियोगा एव, चोऽवधारणे, नत्वन्ये, अन्नबाणानोगेणमित्यादयः, अभियोगशब्दः प्रत्येक राजादिभिः सह संबध्यते, राजानियोग इत्यादि. यउक्तमावश्यकनियुक्ती सम्यक्त्वदमके-अन्नब रायाभिनंगेणं १ गणानिनगेणं २ बलानिनंगेणं ३ देवयाभिनंगेणं । गुरुनिग्गहेणं ५ वित्तीकंतारेण ६ मित्यर्थः ॥ १४ ॥ ततः किमित्यत आह Page #122 -------------------------------------------------------------------------- ________________ ॥ मूलम् ।। ता य श्रागारनिवे-यणा धम्मबमन्नतिबंमि ॥ वयणान अववाएण। | तीए नमणाश्सु न दोसो ॥ १४ ॥ व्याख्या-ताईत्यादि, ता तस्मात्कारणादित्येवमाकारनिवेदनादेतादृशापवादपदमुत्कलीकरणात् धर्मार्थमन्यतीर्थे शति पदान्यां वाक्यं सूचितं साकांदत्वात्, ततश्च धम्मबमन्नतिने न करे तवन्हाणदाणहोमाई इति हादशवतादिभूतसम्यक्त्वनियमवचनाच, चोऽत्र समच्चयार्थोऽनुक्तोऽपि दृश्यः, अपवादेन देवताबलात्कारलक्षणेन तस्या गोत्रदेवताया नप सदाणात् साधिष्टायकान्यदेवतानमनादिषु नमनपूजननैवेद्यदानादिषु विघ्नोपशांत्यर्थ क्रियमाणेष्विति गम्यं, न दोषः, न प्रतिपन्नधर्मातिक्रमलदाणोऽपराधः, तत्र देवताभियोगे कथानकमावश्यक. त्तावेवं-जहा एगो गिहबो सावगो जातो, तेण वाणमंतराणि चिरपरिचियाणि ननियाणि, ए. गा तब वाणमंतर पनसमावन्ना, तस्स गावीरकगो पुत्तो, तीए वाणमंतरीएगावीहिसमं अवहरिन, ताहे जस्ता साद तऊती किं तुमं ममं नलेसि नवत्ति सावगो भणश्न वरिमा मे धम्म विराहः णा नवतु, सा नण ममं अचेहि, सो भणय जिणपडिमाणं अवसाणेगहि, थामंतामि तेण त. बाविया ताहे दारगो गावीन य आणीयानत्ति, ईदृश्यश्च साधिष्टायकदेवता अल्पा एव भवत्यः | Page #123 -------------------------------------------------------------------------- ________________ संदेह मूदृशीरद्दिश्य नान्यासां पूजादिकं कार्यमिति नावः ॥ १४ ॥ अथ ग्रंथकारोऽस्य प्रकरणस्य गुणनिष्पन्नं नाम प्रकटयन्नात्मनश्च श्रीजिनवल्लानसूरिशिष्यतां झापयन् ग्रंथसमर्थनमाह ॥ मूलम् ॥–श्य कश्वयसंसय–पयपएहुत्तरपयरणं समासेणं ॥ नणियं जुगपवरागम११ जिणवलहसूरिसीसेण ॥ १५० ॥ व्याख्या-श्य इत्युक्तविधिना कतिपयानि च तानि संशयपदानि च कतिपयसंशयपदानि परिमितसंदेहस्थानानि, तेषां प्रश्नोत्तराणि यत्र तत्तथा, तच्च तत्प्रकरणं च तत्कतिपयसंशयपदप्रश्नोत्तरप्रकरणं, कतिपयसंशयपदप्रश्नोत्तरनामकं प्रकरणमित्यर्थः, समासेन सं. क्षेपेण अनुस्वारः प्राकृतत्वात, नणितं प्रणीतं, क्वापि लिहियं इति पागे दृश्यते, तत्र लिखितं वहुश्रुतप्रणीतं ग्रंथेभ्य नष्कृत्य लिपीकृतं, युगं वर्तमानकालः, तत्र प्रवरः शेषलोकापेदयोत्कृष्ट प्रागमो यस्य युगप्रवरागमः, स चासौ जिनवल्लभसूरिश्च, तस्य शिष्यो विनेयो युगप्रवरागमजिनवल्लन सरिशिष्यस्तेन, अत्र हि ग्रंथस्य सानायता दर्शयितुं गुरुषु नक्तिप्रबतां प्रकटयितुमात्मनश्च निर्गर्वतां ख्यापयितुं युगप्रवरागमजिनवानसरिशिष्येणेत्युक्तं, अन्यथा तु सकलजगत्कल्याणकामकुंभेन त्रि| भुवनस्पृहणीयमहामहिम्ना सर्वत्रातिख्यातिमापन्नेन श्रीजिनदत्तसरिरिति नाम्नैव साध्यसिधिः संप्रति Page #124 -------------------------------------------------------------------------- ________________ संदेह-| पद्यत इति नावः ॥। १५० ।। इति श्रीविधिरत्नकरंडिकानाम्नी संदेहदोलावली लघुटी का समाप्ता ॥ टीका ॥ श्रीरस्तु ॥ ग्रंथ श्रीजामनगर निवासी पंक्ति श्रावक हीरालाल हंसराजे खपरना श्रेयमाटे पोताना श्रीजैनास्करोदय बापखानामां छापी प्रसिद्ध कर्यो बे. १२२ ॥ समाप्तोऽयं ग्रंथो गुरुश्री मच्चारित्रविजयसुप्रसादात् ॥ Page #125 --------------------------------------------------------------------------  Page #126 -------------------------------------------------------------------------- ________________ 13 SIRSAX // इति श्रीसंदेहदोलावलीटीका समाप्ता / /