________________
१७
संदेह न । सुष्ट्यरं दंसणं गहेयत्वं ॥ सितंति चरणरहिया । दसणरहिया न सितंति ॥ ४ ॥ इति गा.
| थार्थः ॥ २०॥ ननु यद्येवमशुनविपाकः संशयस्तार्ह सर्वोऽपि यथाशिदितानुष्टानं तत्वबुध्या करो
तु, किमन्यचर्चया? तस्याः संशयहेतुत्वात् , संशयस्य च मिथ्यात्वजनकत्वात् , यदि वा ह्यसौ कथं चित्परिणामरमणीयस्तथापि चैत्यनिर्मापणादिद्रव्यस्तवविषयो नवतु, स हि पम्जीवनिकायवधाविनानावादसौ कदाचिङिनोक्तविधिविरहितो विधीयमानो मानद्भवभ्रमणहेतुरिति व्यस्तवसंशयः कि. यता, न तु सर्वसावधव्यापारवर्जनात्मके षमावश्यके, तछि एकांततो ज्ञानसंयमनियारूपत्वादिशिष्टनिर्जराकरणमित्येवं यो मन्येत तदने विचित्रमताभिप्रायाध्यारूढे षमावश्यकेऽपि सम्यक् तत्परीदांगचूतसंशयकारिणः समुपद्व्हयन्नाह
॥ मूलम् ॥–ता ते नवा जेसिं । हो षमावस्सएवि श्यबुद्धी ॥ कह सिईते वुत्तं । नवसिवउहसुहकरं एयं ॥ २१ ॥ व्याख्या-ताते. हावश्यकं द्विधा द्रव्यावश्यकं भावावश्यकं च, य.
उक्तमनुयोगद्दारे-श्रावस्सयं विहं दवन भावन य, तब दवन जं सुत्तासुत्तीए अणुवनत्तो | करेश, एयं दवावस्सयं, नावावस्सयं पुण जं समणो वा समणी वा सावगो वा साविगा वा तच्चि. )