________________
टीका
संदेह ॥ मूलम् ॥-संसश्यमिह चन । निस्संदेहाण हो सम्मत्तं ॥ जुगपवरागमगुरुलिहिय-व
| यणदंसणसुहितो ॥ २० ॥ व्याख्या-संसश्य इह एतेषु मिथ्यात्वप्रकारेषु सांशयिकं चतुर्थ मि
थ्यात्वं नवतीति योगः, संशयापगमे गुणमाह-निस्संदेहाणं तु हो। सम्मत्तं । जुगपवरागमगुरु| लिहिय–वयणदंसणसुहितो ॥ निस्संदेहानां निश्चितार्थाधिगमे नमसंशयानां भवति सम्यक्त्वं तत्वार्थश्रधान, कान्यामित्याह-युगप्रवरागमगुरुलिखितवचनदर्शनश्रुतियां, युगं वर्तमानकालस्तत्रप्रवरः शेषजनापेदयोत्कृष्टो बहुत्वादागमो येषां ते युगप्रवरागमास्ते च ते गुरवश्व युगप्रवरा गमगुखस्तैलिखितानि स्वस्वग्रंथेषूपन्यस्तानि तानि च तानि वचनानि च तत्तत्संदेहापकारकवाक्यानि युगप्रवरागमगुरुलिखितवचनानि तेषां दर्शनं दृष्ट्या निरीक्षणं श्रुतिः श्रवणान्यामाकर्णनं ताभ्यामिति. एतच्चातीवलनं महोपकारि च. तथा चोक्तं सुलहो विमाणवासो । एगबत्ता य मेश्णी सुलहा ॥ उचहो पुण जीवाणं । जिणिंदवरसासणे बोही ॥१॥ मिबत्तमहामोहं-धयारमूढाण व जीवाणं ॥ पुनेहिं कहवि जायश् । दुलहो सम्मत्तपरिणामो ॥२॥ सम्मदिठी जीवा । विमाणवऊं न बंधए आलं ॥ जशविन सम्मत्तऊढो। अहव न बकानन पुचि ॥ ३ ॥ भठेण चरित्ता