________________
१५
संदेह सयाणि जायंति ॥ १७ ॥ व्याख्या–पय० प्रकृत्यैव स्वभावेनैव, अपिरेवार्थे, न तु परनियोगेन,
हुर्निश्चये, तेषां नव्यानां सर्मसाधनोद्यतमनसां सम्यग्धर्मानुष्टानसाधनसावधानमानसानां सुगुरूणामदर्शनतः संदेहशतानि जायंत इति स्पष्टं ॥ १७ ॥ ततः किं कार्यमित्यत आह
॥ मूलम् ॥ ते संदेहा सत्वे । गुरुणो विहरति जब गीयबा ॥ गंतुं पुध्वा तब । श्हरहा होश मिबत्तं ॥ १५ ॥ व्याख्या-ते संदेहा. ते परस्परविरुधसामाचारीदर्शनश्रवणसमुद्भूताः संदेहाः सर्वे समस्ता गुरखो यथावस्थितार्थप्रकाशका यत्र देशे विहरंति गीतार्थास्तत्र गत्वा पृष्टव्याः, यथा भगवनेषु संशयपदेषु किं तत्वमिति, गुरवश्व पृलानंतरमतीवहृष्टाः पृष्टार्थमतिस्पष्टमसंदिग्धमुः दाहरंति, ननु यदि न पृच्ज्यंते तदा किं स्यादित्याह-श्हरहेत्ति इतरथा यदि न पृच्ज्यंते तदा सम्यगुत्तरालाने सति नवति मिथ्यात्वं, ते हि संदेहा लब्धप्रसराः संतो मिथ्यात्वरूपतां यांतीति गाथार्थः ॥ १० ॥ अथ याभिग्गहियं १ अणनि-ग्गहियं २ तह अभिन्ननिवेसियं चेव ३॥ सं. सश्य ४ मणानोगं ५ । मिबत्तं पंचहा चेव ॥१॥ इति पंचनेदमिथ्यात्वे किं नामकं कतिमं च | मिथ्यात्वं भवतीत्यत बाढ