________________
संदेह - ते तम्मणे तल्लेसे तदनवसिए तविनवसाणे तदोवनत्ते तदस्यियकरणे तनाव भावि गग्ग - टीका मणे जिवयधम्मा गरते उनन कालं वस्सयं करिंति, तं जावावस्सयमिति तत्र व्याव श्यकं नवहेतु जावावश्यकं तु मोदहेतु, तत्राप्यनेकरूपतासनावात्संशयकरणमुचितं, तस्य च तत्व१८ जिज्ञासोत्पादन हारेण परीक्षांगत्वात् ता तस्मात् ते इति निःसंदिग्धधर्मार्थिनो भव्याः कल्याणनाजनं भविष्यति, येषां भवति षमावश्यके ऽपि सामायिकचतुर्विंशतिस्तववंदनप्रतिक्रमण कायोत्सर्गप्रत्याख्यानरूपे भावस्तवेऽपि, आस्तां द्रव्यस्तवे इत्यपेरर्थ इति वच्यमाणस्वरूपा बुद्धिः सांशयिकी मतिः सैव प्रकाश्यते कथं सिद्धांते वुत्तं नणितं, नवशिवयोः संसारमोदयोर्दुःखसुखे करोतीत्येवंशीलं न वशिवडुःखसुखकरं नवदुःखकरं शिवसुखकरमित्यर्थः, एवं धर्मविचाररूप संदेहात्सम्यक्त्वार्थाधिगमे भव्या जिनवचना विसंवाद्यनुष्टानेषु तथा यतते यथा तेषामनीष्टार्थसिद्धिः स्यादिति षडावश्यकशदोपलक्षिता जावस्तवगोचराः सर्वेऽपि संदेहा उचिता एवेति व्यवस्थापितं भवतीत्यर्थः ॥ २१ ॥ पथ श्रावकांतरगृहीतपरिग्रहपरिमाणस्य कस्यापि स्वयं ग्रहणमुद्दिश्य संदेहं तडुत्तरप्रस्तावनां चाह
॥ मूलम् ॥ - एसो कर संदेहो । जायश के सिंपि च भवाणं ॥ परिगदपरिमाणं साव