SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ ટી १७ संदेश गेण एगेण जं गहियं ॥ २२ ॥ व्याख्या-एसो किर० एष किलेति सत्ये संदेहो जायते केषा मपि सुविहितविरहितदेशवासिनां, नान्येषां, अत्राईन्मते नव्यानां नाविनद्राणां तमेवाह-यत्परिग्रहपरिमाणं, परिग्रहो नवविधो धनधान्यादिस्तस्य परिमाणमियत्ताकरणं तत्, नपलदाणाद् द्वादशवतानिग्रहग्रहणं च, एकेन केनाप्यनिर्दिष्टनामकेन गृहीतं गुरुसमीपे विधिना प्रतिपनं. ॥२५॥ ॥ मूलम् ॥-तं अन्नोवि हु भयो । घित्तूणं पालए पयत्तेण ॥ जश् ता जुत्तं किमजुत्तमितत्थुत्तरं एयं ॥ २३ ॥ व्याख्या-तं धन्नोवीत्यादि, तत्परिग्रहपरिमाणं अन्योऽपि हुः पूरणे, न व्यो धर्मप्रियो गृहीतं प्रयत्नेन यदि पालयति ता तदा युक्तं विहितं किमयुक्तं विहितं ? अत्र धर्मविचारे, अथोत्तरदाने प्रस्तावनामाह-तत्र संशये उत्तरं प्रतिवचनमेतद्भणिष्यामीति ॥२३॥तदेवाह ॥ मूलम् ॥ नवनीरू संविग्गो । सुगुरूणं दंसणम्मि असमबो ॥ ता तं पवऊिऊणं । पाल बाराहगो सोवि ॥ २४ ॥ व्याख्या-नवन्नीरू० भवनीरुः संसारवासनिर्विष्णः संविमः कृतमोदाभिलाषः सुगुरूणां सुविहिताचार्याणां दर्शनेऽसमर्थस्तादृग्संपत्तिमार्गदौःस्थ्यादिकारणैरशक्तः य. दि स्यादिति वाक्यशेषः, ता तदा तत्परिग्रहपरिमाणं प्रपद्य अात्मसादिकमंगीकृत्य पालयति याव. )
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy