________________
टीका
संदेह- दवधि निर्वाहयति आराधको नगवदाझावर्ती, यशक्तं-अचंति याववाएणं किंपि कब जं पियं | गीयबो तारिसं पप्प करणं तं करेश्य इति. सोऽपि न केवलं गुरुपादमूलगृहीतपरिग्रहपरिमाणपालक इत्यपेरर्थः ॥ १४ ॥ अथातिप्रसंगनिवारणार्थमाह
॥ मूलम् ॥-जतं गीयबेहिं । सुगुरुहिं दिध्मनि सत्युत्तं ॥ ता तं पसेवि गिन्ह । तग्गहणं नान्नहा जुत्तं ॥ २५ ॥ व्याख्या-जश्तं. यदि तत्परिग्रहपरिमाणं गीतायैबहुश्रुतैः सुगुरु निर्दृष्टं प्रमाणतया निष्टंकितमस्ति नवति, शास्त्रोक्तमावश्यकनियुक्त्युपासकदशादिग्रंथसंवादीत्यर्थः, तदा परोऽप्यन्योऽपि तत्परिमाणं गृह्णातु, पूर्वतत्प्रतिपन्नश्रावकादंगीकरोतु, न कश्चिदोषः, तस्य परि. ग्रहपरिमाणस्य ग्रहणं तद्ग्रहणं, नान्यथा प्रकारांतरेण युक्तं न्याय्यं, अविधेयस्यापि करणसंनवो न तद्ग्रहस्य सदोषत्वादिति भावः ॥ २५ ॥ अथ श्राविकाप्रतिलेखितस्थापनाचार्यस्याग्रे किं श्राविका णामिव श्रावकाणामपि सामायिकाद्यनुष्टानं कटपते न वेति पृबामाह
॥ मूलम् ।।–ठवणायरिए पमिलेहियम्मि । इह सावियाश् वंदणयं ॥ किं सावगस्स कप्पर । | सामाश्यमाश्करणं च ॥ २६ ॥ व्याख्या-ठव० स्थापनाचार्य अदकपर्दकाष्टदंडादिरूपे श्राविकया