SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४४ संदेह - | वर्ती पक्वान्नविशेषः, सा व्यादिर्येषां खाद्यमोदकादीनां ते मंडिकादयस्तेषां योग्य उचितो मंडिकादिटीका योग्यः कृतः पाकोऽस्य कृतपाकः कांतस्य परनिपातः प्राकृतत्वात् पक्व इत्यर्थः कोऽप्यनिर्दिष्टनामा सिंध्वादिदेशजो नवति गुडचूर्णो गुडदोद उऊरितमंडलिकादिलेपनात्पश्चात्तिष्टति सोऽपि न केवलमपक्क इत्यपेरर्थः. नियमामुडविकृतिर्भवति, यतोऽनुपहता द्रव्यांतरेण परिणामांतरमानीता, हेतुगविशेषणमिदं ततोऽनुपहतत्वादित्यर्थः, ययं नावः - जलमात्रेण कासांचिद्दिकृतीनामुपघातो न स्यात्, न हि जलेन कथितमिति दुग्धं विकृतित्वं त्यजति तस्माद्यदि मरिचशुंठी पिप्पल्यादिक्रयविशेषैर्मिश्यते तदा विकृतिनावो जज्यते, नान्यथेति वृद्धाः ॥ ९४ ॥ ननु प्रागुक्तं वर्णादिनेदादेकस्यापि द्रव्यस्य भेदः, ततश्र विभिन्नदेशजत्वेन नानाजातिमत्त्वेन च विसदृशवर्णादिधर्माणां पूगीफलानामप्यनेकद्रव्यतापद्यते, तत्कथमुपनोगत्रते द्रव्यसंख्या न जज्यते इत्यत आह ॥ मूलम् ॥ साईं पुप्फफलाई । नाणाविहजाइरसविनिन्ना || पुप्फफलमेगदवं । नव नोवयम् विनयं ॥ ९५ ॥ व्याख्या - सवाई० सर्वाणि पूगीफलानि नानाविधजाति रस विनिन्नानि, तत्र जातयः सोपारत्वचिक्कणाद्यवांतरसामान्यानि रसा व्यास्वादविशेषा रसाः, वर्णादीनामुपल
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy