________________
संदेह कादिद्योतिसूचकः, ततो विद्यता प्रदीपेन चात्र दृष्टव्यः, मकारोऽलादणिकः, स्पृष्टः संघट्टितः, यत्र का सामायिकस्थ इति विशेष्यं पदं गम्यं, तत्स्पर्शनकं ततो विद्युदादेः प्रदीपस्य च भिन्न भिन्नं पृथक्पृः |
थक् नवेत, विद्युत्स्पर्शनकमन्यत् प्रदीपस्पर्शनकं चान्यदित्यर्थः. निन्ननिन्नप्रायश्चित्तशोध्यत्वाभिनं निन्नमालोचनीयमिति नावः. तथा नारी मानुषी मार्जारी विडालिका, सा सर्वतिरश्चीनामुपलदणं, ततो नारी च मार्जारी च नारीमार्जार्यो तयोईित्वे बहुत्वं प्राकृतत्वात् , संघट्टनं, चशब्दः अपिशब्दार्थः, ततो न केवलं विद्युदादीनां स्पर्शनकं भिन्नमालोच्यते, किंतु मानुषीतिरथ्योरपीत्यपेरर्थः, उभयत्रापि प्रायश्चित्तस्य नेदेनोक्तत्वादित्यर्थः ॥ ५५ ॥ ननु जलस्तिमितिमात्रं धान्यं विरुहकं नएयते जत प्रकटांकुरमिति प्रश्ने सत्याह
॥ मूलम् ।।-पयडंकुरं तु धनं । जलनिनं तंतु नन्नर विरूढं ॥ सेसं जलनिन्नपि हु । चणगाविख्ढमवि न भवे ॥ ६० ॥ व्याख्या–पय० जलभिन्नमपि जलार्दीकृतमपि, तुशब्दः अप्यर्थो निन्नक्रमः, स च जलग्निन्नमपीत्यत्र योजितः, यत्प्रयोगगमनाद् यत्प्रकटांकुरं धान्यं तंतु इति तदेव विरूढं विरुहसंझं नण्यते, शेषं ततोऽन्यदव्यक्तांकुरं जटानिन्नमपिशब्दस्यैवकारार्थस्य क्रियया |