SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ टीका संदेह- अन्ये तु विकृतिरेवेदमिति मन्यते, तदत्र किं तत्वमिति पृष्टे सोदाहरणमुत्तरमाह ॥ मूलम् ॥ दहितरमनस्कित्तो । गोहमचुन्नो य पक्कविगईनं ॥ सिझो लग्ग नियमा । | तहवि दंसणमन विगई ॥ २७ ॥ व्याख्या-दहि० दधितरो दधिसारस्तस्य मध्ये दिप्तो दधितर| मध्यदिप्तो गोधूमचूर्णकणिका, चकारात्पूर्व घृतेन भावितमिति गम्यं, सिघशब्दस्तृतीयपदस्थोऽत्र योज्यते, सिधः सघृतकटाहे पक्कः, शुरू ति पाठे तु शुद्धो ऽव्यांतरेणानुपहत इति, स च दधिवटिकानाम्ना तरवटिकानाम्ना वा प्रसिधः पक्वान्न विकृतिरेव लगति नियमानिश्चयेन, तथा दधिवटिकादीत्यर्थः. विस्पंदनं वह्नितप्तकटाहे विलोड्यमानयोर्दधिगुम्योर्मध्ये घृतमिश्रितकणिकापातेन निप्पन्नः सपादलदादिदेशप्रसिद्यो नदयविशेषः, अतो विकृतिरेव नोत्कृष्ट व्यमित्यर्थः ॥ २० ॥ ननु सामायिकस्थो विद्युदादिना यदा स्पृश्यते यदा च मानुष्या तिरश्या वा संघट्यते तदा किं सामान्येनालोचयेदन्यथा वेत्यत पाह ॥ मूलम् ॥–विज्जूयपईवेणं । फुसिन तं फुसणयं तन हुङा ॥ भिन्नं निनं नारी-मंजारीणं च संघडणं ॥ ५० ॥ व्याख्या-विज्जू० विद्युत् नटकादीनामुपलदाणं, प्रदीपस्तु प्रदीपन- |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy