________________
संदेह -| स्वाध्यायस्य कालः, अथासौ यथाकृतः शुद्ध्यै स्यात्तथोपदेष्टुं गाथायुग्ममाह
टीका
-
॥ मूलम् ॥ - पढमं पकिमिजणं । इरियावदियं जहा समायारिं । निद्दं विगदं कलहं । दास खिड्डा वर्गांत ॥ ११५ ॥ व्याख्या - पढमं० प्रथमं प्रतिक्रम्येर्यापथिकीं यथासामाचार स्वारोऽलाक्षणिकः यथाविधीत्यर्थः निद्रां स्वापं, विकथां अन्येन सह वार्ता, कलहं वाग्युद्धं, दासखिड्डाईति दासश्च क्रीमा च हासक्रीडे, ते यादी यस्य तत् हासक्रीडादि, घ्यादिशब्दाद् गृहव्या. पारादिग्रहणं, तच्च वर्जन् परिहरन् स्वाध्याय विधानविरोधित्वादिति नावः ॥ ११५ ॥
॥ मूलम् ॥ - वडवारे मुहणं-तयं च वळंचलं च यह दानं || सुत्त उवत्तो । सप्रायं कुसु पढे || २० || व्याख्या - वयण० वयडुवारेत्ति, वदनद्वारे मुखाग्रे मुखानंतकं, चः पूरणे, मुखपोतिकां वस्त्रांचलं वा उत्तरीयांशुकप्रांतं वा, सामायिके गृहीते मुखवस्त्रिकामन्यदा तु वस्त्रांचलमपीत्यर्थः, दत्वा यात्मसंयम विराधनापरिहारार्थं धृत्वा चत्रादिणी निमील्य हसतीत्यादिवन्निम ब्यादिमडस्तुल्यकर्तृके इत्यनेन सह काले त्काप्रत्ययः ततो मुखद्दारे मुखवस्त्रिकां ददान एवेत्यर्थः यथशब्दस्यानंतर्यार्थत्वादी र्यापथिकी प्रतिक्रमणानंतरमेव शुद्ध्यर्थिना स्वाध्यायः का