SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ एए संदेह यो, न त्वंतरं कार्यमिति द्योतयति. काप्रत्ययेन तु पूर्वकालमात्रमेवोक्तं, न त्वानंतर्य, सूत्रायें सूत्रे अर्थे वा नन्नयस्मिन वा उपयुक्तो दत्तावधानः, एतेन पुस्तकाापरि अन्येन सह गुण्यमानः स्वा. | ध्यायो नालोचनायां प्रविशति, तथा गुणने हि प्रायः सूत्रार्थावधानानावात्, स्वाध्यायमष्टादशशीलांगसहस्रादिकं करोति, बालोचनापूर्तावनंगे अपि श्रवणपठने गुणनसमानविधिविधेय इति झापनार्थमाह-सुणेति शृणोति, परेण गुण्यमानमर्थाप्यमानं वा आकर्णयति पठति स्वाध्यायं त. प्रथमतयाधीते इत्यर्थः ॥ ११० ॥ उक्तः स्वाध्यायविधानविधिः, अयालोचनायामागतेष्वनेकोपवा. सेषु तदशक्तः कथमुपवासान पूरयेदिति पृछायामाह ॥ मूलम् ।।-चनरिकासणिएहिं । नववासो तह य निवियतिएण ॥ श्रायंबिलेहिं दोहिं । बारसपुरमढ नववासो । ११ ।। व्याख्या-चन० चतुर्भिरेकासनैस्तथा च निर्विकृतिकत्रिकेण श्राचाम्लान्यां हान्यामुपवासो नवतीति सर्वत्र संबंधः. तथा द्वादशपुरिमार्धा नपवासो नवतीति, ह पुनरुपवासग्रहणं चतुर्विधाहारपूर्वार्धानामेव यथोक्तसंख्यानामुपवासो भवतीति सूचयति, नक्तं च प्राक-पुस्मिहतवो शह जो सो । सबहाहारचागानत्ति इत्यर्थः ॥ ११ ॥ इत्युक्तमागमिकं या- |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy