SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ संदेह वल्लघुतपोनिरुपवासपूरणं, अथ प्रायश्चित्ततयाचीर्णेन स्वाध्यायेन गीतार्थाचीणैश्चैकाशनैश्च तदाह ॥ मूलम् ॥–सनायसहस्सेहिं । दोहिं एगो हविङा नववासो ॥ कारणन कस्स य पुण । | अछेहिं दोकसणेहिं च ॥ १२५ ॥ व्याख्या-सप्नाय० स्वाध्यायस्य पुस्तकसहायादिनिरपेदागुणि१०० तस्य गाथामानेन श्लोकमानेन वा सहरू , तान्यामेको नवत्युपवासः, तथा कारणतोऽत्यंतबालग्लानादिकारणमाश्रित्य कस्यचिदतिसुकुमारशरीरस्य, पुनःशब्द नपवासपूरकैकाशनादितपोज्यो भेदमाह-अष्टभिर्येकाशनैश्चोपवासो भवतीति. यउक्तं-जह नणियं पचित्तं । दिका हठस्स न न गिलाणस्स ।। जावश्यं वावि सहश् । तं दिऊ सहिऊ वा कालं ॥१॥ इति नावः ॥ १२ ॥ नक्तोऽशक्तानुद्दिश्य प्रायश्चित्तकरणविधिः, अथावातिप्रसरनिवारणार्थमाह ॥ मूलम् ॥-संतंमि बले संतमि । वरिए पुरिसकारे संतमि ॥ जह भणियं सुछिकए । क. रिङ थालोयणास्तवं ॥ १५३ ॥ व्याख्या-संतंमि० सति विद्यमाने बने शारीरे, सति वीर्ये जीव शक्तौ मानसोत्साहे वा, सति च पुनः पुरुषकारे अंगीकृतनिर्वाहकत्वरूपे यथा नणितं ग्रंथकृता आ| लोचनाचार्येण वा, ति कर्तव्यतयोपदिष्टं शुचिकृतो जन्मप्रभृतिसंचितप्रवलकलिमलप्रदालननिमि
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy