SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ संदेह तमालोचनायास्तपः कुर्यादिति क्रिया योज्या, अन्यथा याज्ञामंगादयो दोषाः प्रसजेयुरित्यर्थः । । टीका ॥ १३ ॥ ननु तथाविधवलवीर्याद्यन्नावाद्यस्तीव्रश्रामोऽपि यथानणितमालोचनातप नसर्गवृत्त्या क तुमशक्तः स किं कुर्यादित्याह१०१ | ॥ मूलम् ।। श्रह नबि सरीखलं । तव सत्तीवि हु न तारिसा हो ॥ भावो विकाश सुशो | । ता अववाएण हुऊ तवं ॥ १२४ ॥ व्याख्या श्रह अथ नास्ति शरीखलं तपःशक्तिरपि, हु| निश्चये, न तादृशी नवति, केवलं नावो विद्यते शुधो निश्छद्मा, ता तदा अपवादे नकाशनचतु. कादिकरणरूपेण नवेत्तप उपवासादिकं करणीयमिति शेषः, ताहगवस्थायां ह्येवमपि कुर्वन्नाराधक एव. यमुक्तं-न हु किंचि थाणुनायं । पमिसिहं वावि जिणवरिंदेहिं ॥ एसा जिणाण आणा । को सच्चेण होयचं ॥ १४ ॥ इत्यर्थः ॥ श्युक्त नत्सर्गापवादाभ्यामालोचनातपोविधिः, सच गुर्वाझ्यैव क्रियमाणः सफल श्त्याह ॥ मूलम् ।।-सुगुरूणं थाणाए । करिऊ थालोयणातवं नवो ॥ श्य भणियसुत्तविहिणा | । सो लहु परमप्पयं लहश् ॥ १२५ ॥ व्याख्या सुगुरु० सुगुरूणामाझयोपदेशेन य इति शेषः, ।
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy