SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ संदेह वकाझप्तिं नरकवर्णनां सम्यक्त्वसप्ततिकां दर्शनसप्ततिमित्यर्थः ॥ ११६ ॥ । ॥ मूलम् ॥–अध्य खोमसयाई। तह वीसं वीसिया उपसमरई॥ जिणसत्तरियं एमा। "| जब सिखंतपरमबो ॥ ११७ ।। व्याख्या-अध्य० अष्टकानि षोडशकानि तथा विंशतिकाः प्रशमएy | रतिं जिनसप्ततिका एवमादि एवंप्रकारं सिघांतार्थपूर्वकत्वेनोपदेशमालादिसदृशमित्यर्थः, एतदेव विवियते यत्र सिघांतपरमार्थः ॥ ११७ ॥ ॥ मूलम् ॥–भन्न तं सेसंपि हु । पयरणमिह चनसु कालवेलासु ॥ न गुणिका सेयासु । चित्तासोए तिसु तिहीसु थ ॥ ११७ ॥ व्याख्या-नण्यते कथ्यते तत् शेषमपि हुर्निश्चये, प्रक रणं श्ह प्रवचने चतसृषु कालवेलासु न गुणयेत्, पुनः क न गुणयेदित्याह-सेयासुत्ति श्वेता सु, अनुस्वारः प्राकृतत्वात, चैत्राश्वयुजे तिसृषु तिथिषु च, चोऽत्र दृश्यः. अयं नावः, यद्यप्यागमे साधूनेवागमपाठिनः प्रतीत्यागमस्यास्वाध्यायिकविधिरुक्तो दृश्यते, न प्रकरणानां न च प्रकरणपाग्निः श्राधानधिकृत्य, तथाप्याराध्यश्रुताशातनावर्जिनिर्वृछपरंपरागतकालवेलासु चैत्राश्वयुजश्वेतस | तम्यादिदिनत्रये च प्रकरणपउनादिनिषेधः पंचाशतादेशवबहु मंतव्य एवेत्यर्थः ॥ ११७ ॥ उक्तः
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy