SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ संदेह- कृत्यादिकं कुरुते तत्किमित्यत आह–प्रविशत्यालोचनायास्तपसि, नपलदणात्कट्याणकााद्दिश्य | कृतमपि तत्र प्रविशति, अर्हन्मनश्चिंतितमेव प्रमाणमित्यर्थः. अत्र यउक्तं पंचसु तिहीसुत्ति तत्राष्टमीचतुर्दश्यौ तावदागमोक्ते पर्वतिथी, द्वितीयापंचम्येकादश्यस्तु बागमे नोक्तास्तत् कथमत्र ता गृहीताः? नच्यते-बहुश्रुताचीर्णत्वात्तथा चागमिकव बहुमाननीयाः, बहुमन्यते गीतार्थाचीर्ण सर्वे ध्वपि धर्मगनेषु, यथा-आरेण यऊरकिय । कालाणुन्ना य नबि अजाणं ॥ पवावणपयमारोवणं च पबित्तदाणं च ॥ १॥ तत आसु पंचसु तिथिषु कृतं शुन्नानुष्टानं बहुफलं स्यादित्यर्थः ।। ॥४४ ॥ अतिप्रसंगनिषेधार्थमाह ॥ मूलम् ॥-जश् तं तिढिभणियतवं । अन्ननदिणे करिङ विहिसको ॥ अह न कुण जो सो गुरु । तवोवि जं तिहितवे पड॥ ४५ ॥ व्याख्या-ज२० यदि परं तत्तिथिभणितं तपो. ऽन्यत्र द्वितीये दिने कुर्याद् विधिसऊस्तदैव महत्तपः कृतमालोचनायां प्रविशति नान्यथेति भावः. अत्र व्यतिरेकमाह-अथ यदि द्वितीये दिने यः कश्चिहिधिमंदोऽभिगृहीततिथितपो न करोति त| स्येत्यध्याहारः, तस्य सो गुरु तवत्ति तजुर्वपि तपः, पुंस्त्वं प्राकृतत्वात्, यद्यस्मात्तिथितपसि पतति, |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy