SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ संदेह - | नास्वाध्यायः पूर्यते न वेति प्रश्ने प्रतिवचनमाद टीका || मूलम् || पदिय सप्नाए । अभिग्गहो जस्स सय सहस्सा || सो कम्मखयहेऊ । दिगो योयणा भवे ॥ ४३ ॥ व्याख्या – ५० प्रतिदिवसं स्वाध्याये पूर्वाधीत गुणनेऽभिग्र३४ दो यस्य स्त्रीपुंसयोरेकतरस्यास्तीत्यध्याहारः शतं च सहस्रं च शतसहस्रे, ते यादी यस्य स तथा शतसहं वा गुणनीयं मयेत्येवंरूप इत्यर्थः सोऽभिगृहीतस्वाध्यायः कर्मदाय हेतुः, पूर्वपुण्योपार्जनहारेण कर्मदयकारणं तस्मादधिको निगृहीतातिरिक्तः पुनरालोचनायां भवेत्, स हि मुख्यत एवापराधशोधनाद्वारेण डुवीर्ण कर्मदाय हेतुर्भवतीत्यर्थः ॥ ४३ ॥ ननु यस्य पंचस्वपि तिथिष्वेकासनादितपोनियमो ऽस्ति स यदि तावेवालोचनायै महत्तरतपः करोति, तदालोचनातपसि तिथितपसिवा प्रविशतीति प्रश्ने प्रत्युत्तरमाद ॥ मूलम् || – इक्कास पंचसु । तिहीसु जस्सछि सो तवं गुरुयं ॥ कुणइ इह निवियाई । पविस आलोयणाश्वे ॥ ४४ ॥ व्याख्या - इक्का ० यस्य कस्यचिदेकाशनादितपः पंचसु द्विती यापंचम्यष्टम्येकादशीचतुर्दशीरूपासु तिथिष्वनिगृहीतमस्ति स ह एतासु तिथिषु तपोगुरुकं निर्वि
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy