________________
संदेह ॥ मूलम् ॥–ज पोसहसालाए । सवासढी न पोसहच्यिा ॥ एगब खिवंति भवे । तमे | पीक गदवं न संदेहो ॥ ११ ॥ व्याख्या–यदि पौषधशालायां श्राघाः श्राध्यो वा अपिशब्दार्थः, पौ
षधे स्थिता गृहीतपोषधा इत्यर्थः, एकत्र कलश्यादौ दिपंति भिन्नद्रव्यैः प्रासुकीकृतं जलं कर्मात्र शेयं प्रकरणात्, तदा नवेत्तकालद्वंदं एगत्ति विनक्तिलोपादवधारणस्य चेष्टत्वात् , एकमेवद्रव्यं न सं. देहः, तत्र सर्वेषामेव जलानामेकेनोत्कृष्टगुणेन परिणमितत्वादित्यर्थः ॥ २१ ॥ ननु क्रोशचतुष्कादिदिग्गमनपरिमाणे कृते कोशार्धमप्यगबतः कोशचतुष्कादिगमननावीकर्मबंधः स्यान्न वेत्यत्रोत्तरमाह
॥ मूलम् ॥ जेण दिसापरिमाणं । कोसचनकगं च कयमित्र ॥ कोसपि न गब। तहविहु बंधोयविरईन ॥ ५॥ व्याख्या-जेण० येन केनापि दिशां परिमाणं दिक्परिमाणं क्रोशचतुष्कं क्रोशध्याधिकं वा कृतं, यत्र मुत्कली कृतासु दिनु, यत्प्रयोगसामर्थ्यात्तत्प्रयोगो गम्यः, ततः स क्रोशार्धमपि न गति, थास्तां क्रोशचतुष्कादि, तथापि हुर्निश्चये, बंधः कर्मबंधोऽस्त्येव तस्येति गम्यते, कुत श्त्याह-अविरतेर्विरत्यनावादित्यर्थः ॥ २२ ॥ ननु मथितं दधि विकृतिस्तथो. स्कृष्टद्रव्यं यदि विकृतिस्तदा कथमप्युत्कृष्टद्रव्यं स्याहा न वा? यदि स्यात्तदापि निर्विकृतिकप्रत्याख्याने ।