SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ संदेह| गृहस्थाः शुद्धोदकं पिवंति, तदान्येष्वप्येकाशनादिषु दैवसिकप्रत्याख्यानेषु पिवंतु, समानयोगक्षेम- त्वात् , किंच खर्जूरतिलतंमुलधावनावश्रावणादीनि पानकानि यथा रात्रौ गृहिणामपेयानि तथा दि. | वाप्यपेयान्येव, तत्पानस्य धर्मेऽभिमुखानां प्रतिपत्तिहेतुत्वेन प्रतिपन्नानां विपरिणामहेतुत्वेन वैधर्मिकाणां जिनधर्मनिंदाकृतौ प्रेरकत्वे च महादोषत्वाच तेषां पानकाकारोचारणमनर्थकमेव. ननु नार्थकं यतो यद्यपि फोगरंगदाडिमब्यादिभिः प्रासुकीकृतं जलं त्रिधाहारे पातुं कल्पत एव, तेषां कषायवृतफलछल्लीचूर्णत्वेनानाहारत्वात् , तथापि विभीतकादिना प्रासुकीकृतं न कल्पत एव, तस्य स्वादिमाहारत्वादिति तदर्थपानकाकारमुच्चरंतु गृहस्था इति चेत् न, वस्तुवृत्त्या विभीतकादेरपि क टुफलत्वेनानाहारत्वात्. यमुक्तं-अणहारो मोयछल्ली । मूलकमुफलं च होश् अणाहारो ।। श्यादि कल्पगाथाचूर्णी, मोयं काश्यं, उबी निवाईणं, मूलं पंचमूलादि, कटुफलं आर्द्रामलकं हरीत. कबहेमगाशत्ति, केवलं दीरामलकगुमबिनीतकादीनि मधुरफटत्वात् स्वादिमाहारत्वेनैव व्यवहियंते, येषां त्वेतान्यपि रोचंते तेषामाहार एव, यथोष्ट्रानां निवः, यउक्तं कल्पभाष्ये-जं वा सुखत्तरस न संकममाणस्स दे थासायं से सबो आहारो, अकामणिध्वणाहारोत्ति. ततो यदा विनीतका- |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy