________________
संदेह- ४ ॥ लवणकणदहियमहियं ५ । संगरगामि अप्पमिए ॥ १ ॥ इति प्रवचनसारोघारगाथाद्वितीटीका | याथै व्याख्यानयद्भिः श्रीमानंदसूरिनिर्वृत्तावुक्तं-खवणकणैर्जीरकलवणलेशैर्युक्तं दधि तदपि ह
स्तेन मथितं वस्त्रेण गालितं तदपि रात्र्युषितं सत् कटप्यते, निर्विकृतिकप्रत्याख्यानवतां कापि देशे ११२
संगरकाद्यपि तत्र प्रतिप्यत इत्याशंक्याह-परं संगरकादावपतिते सति तत्र तु दिलदोषसंभवान्न कटप्यत इत्यर्थः, श्यन्यैरप्याचार्यैः संगरस्य दिदलत्वं प्रतिपन्नमेवेत्यर्थः ॥ १३॥ ॥ अथ संगरदृष्टांतेनान्येषामपि केषांचिद् द्विदलत्वमतिदिश्यते, तेषामामगोरसेन सार्धमभोज्यत्वमाह
॥ मूलम् ॥–एवं कंम्यगोवार-पनिश्मारनियं नवे विदलं॥ एयं न सावएहिं । भुत्तवं गोरसेण समं ॥ १४० ॥ व्याख्या—एवं० एवं संगरमिव कंम्यगोवारप्रभृति पारनियंति धारण्यं अ. | रण्यसंन्नवं धान्यं प्रागुक्तहिदललदाणयोगाद् भवेद् द्विदलं, तस्मादेतत्संगरादि न श्रावकेण भोक्त
व्यं गोरसेनापक्केनेति गम्यं सार्ध, धर्मविरुषत्वात्, उपलदाणात्पंचोउंबर्यादिकमपि न नोक्तव्यमित्यर्थः ॥ १४० ॥ अस्यैवार्थस्य समर्थनार्थमन्यसंवादमप्याह-भणितं चान्यैरपति क्षेपः, यथा
॥ मूलम् ॥-पंचुंबरि चनविगई-हिमविसकरगे य सवमट्टीय ॥ राईभोयणगं चिय । बहुवी. |