________________
संदेह- य त्र्य ंतसंधाणा ॥। १४१ ॥ व्याख्या - पंचुं० पंचानामुदुंबराणां समाहारः पंचोदुंबरी, नदुंबरवदलदपिप्पलका को दुंबरी फलरूपा, सा हि मशकाकारसूक्ष्मजीवसंबद्धा जवति ५. चतस्रो विकृतयो मद्य - टीका मांसमधुनवनीतरूपाः, सद्य एव तास्वसंख्याता जीवास्तद्दर्णाः संमूर्खेति ए. हिमं संख्यातीताका११३ | यमयं १०. विषं मंत्राद्युपहतमपि कौष्टांतर्गतं ततान् क्रम्यादिजीवान्निहंति, प्रांतकाले च महामोदमुत्पादयति ११ तथा करका हिमवत् १२. सर्वा पक्का पक्का वा मृत्तिका, तस्यां जठरस्थितायां ददुरादिपंचेंद्रियाः प्राणिनस्तथा यामाश्रयादिरोगाश्चोत्पद्यते यस्मै वा प्रत्याख्यानिने रोचते तस्येय - माहार एव १३. रात्रिभोजनमनेकजीव विनाशसद्भावाद् १४. बहुबीजे बहुजीवविराधना नवति १९ . यानंतकायिकानि यनंतजीवमयत्वेन बहुपापानि १६. तथा संधानकं घ्यास्त्यानकं तच्च जीवसंसक्तिबहुलं, एतत्पुष्पिकादावनं तकायिकजीवाश्च जवंति ११ ॥ १४१ ॥
॥ मूलम् ॥ — घोलवडावायंगण | मुयिनामाई पुप्फफलिया य ॥ तुफलं चलियरसं । वह वापि बावीसं ॥ १४२ ॥ व्याख्या - घोल० तथा घोलवटकानि, उपलदाणत्वात् आमगोरससंसृष्ट दिलान्नानि च एतेषु केवलिगम्याः सूक्ष्मजीवाः संसज्यंते १०. वृंताकानि बहुनिद्रा करणा