SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ संदेह-| नि कामोद्दीपकानि च १७. स्वयं परेण वा येषां नाम न झायते तान्यज्ञातनामानि पुष्पफलानि, | तत्राझानतो नियमितफलादौ विषफलादौ वा प्रवृत्तिसंनवेन नियमजीवितयोविनाशः संभवति २०. तथा तुबं असारफलं मधूकादेः, उपलदाणात् पुष्पं चारुणशिगुमधूकादेः, पत्रं च प्रावृषि तंमुलीय११४ कादेः, बहुजीवसन्मिश्रं नवति, यदि वा तुलफलं अर्धनिष्पन्नकोमलचपलकादिकं, येषु बहुष्वपि भदितेषु न तृप्तिः, केवलं जीवविराधना बह्वी स्यात् २१. चलितरसं कुथितानं २५. उपलदाणाद् दिनहयातीतदधिपुष्पितोदनादि, अत्र वहवो जीवाः संसक्तिमुपयांति. ततः कारणादेतानि पूर्वोक्तानि वस्तूनि वऊहवाणित्ति नो विवेकिनो वर्जयत परिहरत? यतो वाणि धर्मविरुत्वेन वजयितुं योग्यानि हाविंशतिं झाविंशतिसंख्याकानि जिनशासनप्रसिधान्यनक्ष्याणीति प्रक्षेपगाथाद. यार्थः ॥ १४ ॥ उक्तं प्रसंगतः पंचोउंबर्यादीनामन्नदयत्वं. अथ यया श्राविकयैताः पृवाः कृताः सा निजपरिग्रहपरिमाणमध्यवर्तिन्या एकस्या गाथायाः सम्यगर्थमजानती नगवन् कोऽर्थोऽस्या गाथाया शति पृच्छतिस्म. ततस्तां व्याख्यातुमनुवदंति पूज्याः ॥ मूलम् ॥–मणुयसुरतिरियविसयं । अविहं तिविहेण थूलगमवंभं ॥ सवसावयामिमुत्तुं । सः |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy