SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ११५ संदेह यणाश् सदारकावणं ॥ १४३ ॥ व्याख्या-श्मीए गाहाए एवं वस्काणं कीरश्-माणुया नरा सुरा देवा तिरिया गोअस्साश्णो तेसिं विसयं संबंधियं थूलं बायरं जं अनिनणलोएण विलखिका तं नन्न अभं मेहुणं अविहं करणकारवणेहिं जन गिहाणं अणुमई अनि, परं मग्निमखंडेन बाहिं तिविहेणं मणेणं वायाए कारणं सवसा अप्पायत्ता परखसाएब पुण नियमभंगो नबि जर्न सो तीए भंगो दवन जाउँ, न नावन, चयामि परिहामि मुत्तुं वङिय किं तं वणिऊ नन्न२, सयणासदारकारवणं खजनाः स्वगोत्रजना भयंते, तेषां स्वजनानामादिशब्दामोप्रभृतीनां ते. षां स्वजनादीनां स्वकीया यात्मीया दाराः कलत्राणि तेषु वदारेषु कारवणं मैथुनकरणंप्रति प्रेरणमिति गाथार्थः, सदारकारवणेन तीए अविगाए नियमग्नंगो अछि, इति चतुर्थपदन्नावार्थः. स. र्वगाथानावार्थरत्वयं-मनुष्यैर्देवैस्तिर्यग्निश्च सह मैथुनं मनसा वाचा कायेन वा स्वयं न करोमि, नाप्यन्यान स्त्रियः पुरुषान् वा कारयामि, सवसायेति स्वजनादीनां स्वकीयगोमहिषप्रभृतितिरश्चां च मैथुनकारापणं मुत्कलमिति चतुर्थाणुव्रतनियमः ॥ १४३ ॥ इति व्याख्याता प्राकृतजाषया चतुर्था| णुव्रतगाथा. अथ केनापि कृतेऽपि कस्मिंश्चित्तपसि तउद्यापनं विना तपःफलं किमस्ति न वेति प्र- |
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy