________________
श
संदेह- र्थगुरुमाराधयता शुश्रूषमाणेन किमपि प्रकरणं सुष्टु शोननं यथास्यादेवं श्रुतमाकर्णितं झातमवबु.
कमेव, न त्वज्ञातं, तस्यैव, एवोऽध्याहार्यः, प्रकरणस्यैव, नत्वावश्यकनियुक्त्यादेः, अर्थ विचारं क थयंति यथाश्रुतमाचष्टे, स इति शेषः, शेषाणामन्यश्रोतृणामग्रे प्रकरणार्थश्रावणेन हि श्रोतृणां जि. नशासनंप्रत्यास्थादिविशेषोद्दीपकत्वेन तस्य महालाभहेतुत्वादित्यर्थः ॥ ३५ ॥ अत्रैव विशेषार्थपृ. कसनवे नीतिमाह
॥ मूलम् ॥-तं च कहतं अन्नो । जइ पुल कोवि अवरमविकिंचि ॥ जश् मुणश्तंपि सो कह । तस्स ग्रह नो नणिम ॥ ३६ ॥ व्याख्या-तंच. ते प्रकरणविशेषं पुनः, चः पुनरर्थे कथयंत व्याख्यातं अन्यः पारिपार्श्विको यदि कोऽपि किंचिदपरमपि प्रसंगतो विचारादिकं पृवति तदा यदि मुणश्त्ति जानाति, तदापि विचारांतरं स श्राधः कथयति, तस्य प्रबकस्याग्रे इति शेषः. अथ नो जानातीत्यत्रापि योगः, तदा भणेदेवं वदयमाणमित्यर्थः ॥ ३६ ॥ तदेवाह
॥ मूलम् ॥–एयं खबु गीयछे । गुरुणो पुछिय तन कहिस्सामि ॥ श्य जुत्तीए सट्ठो । न वनीरू कह सवाणं ॥ ३७ ।। व्याख्या-एयं० एतद् यत्त्वया पृष्टं तत् खबु निश्चयेन गीतार्थान |