________________
संदेह द्वाणं सो पुण निसिखो ॥ ३३ ॥ व्याख्या-जो पुण. यः पुनः कारणजाते झानादिकार्यप्रकारे
जत्पन्ने सति वागादिको वाचिकादिर्नमस्कारः क्रियते पार्श्वस्थादीन प्रतीति शेषः, साहूणंति तृतीयास्थाने षष्टी, ततः साधुनिः क्रियते इत्यत्रापि योज्यते, न श्राद्धैः, एतत्सादादेव सहाणंति श्रा छानां स पुनर्निषिको विशिष्टागमावष्टंभरहितत्वात्तेषां, उक्तं च-वंदणपूयणसकारणा। सवं न कप्पए का ॥ लोगुत्तमलिंगीणवि । केसिं चेवं जन नणियं ॥ १॥ इत्यर्थः ॥ ३३ ॥ ननु वि. शिष्टश्रावकाः श्रावकाणां पुरः किंचित्प्रकरणजातं विचारयंति तशुक्तमिति प्रबति
॥ मूलम् ॥-पोसहियसावगाणं । पोसहसाला सावगा बहुगा ।। गंतुं पगरणजायं । किं. लिवियारंति तं जुत्तं ॥ ३४ ॥ व्याख्या-पोसहिय० पौषधं पर्वानुष्टानं, तेन चरंतीति पौषधिकास्ते च ते श्रावकाश्च पौषधिकश्रावकास्तेषां श्रावकाणां संबंधिन्यां पौषधशालायां बहवः श्रावका गत्वा प्रकरणजातं संग्रहणीक्षेत्रसमासादिकं किमपि विचारयति तयुक्तमिति पूजा ॥३या तत्रोत्तरं नण्यते
॥ मूलम् ॥–केण य गीयरगुरुं । बाराहंतेण पगरणं किंपि ॥ सुषु सुयं नायविय । तस्सबं कहर सेसाणं ॥ ३५ ॥ व्याख्या-केण केनचिन्मतिमता पौषधिकेन तदन्येन वा गीता. )