________________
संदेहः। गुरुन् पृष्ट्वा ततोऽविलंबेन कथयिष्यामि, इत्येवंरूपया युक्त्या श्राघो नवनीरुः कथयति श्राधानाः |
मग्रे, न तु श्राविकाणां, अत एवायं नाचार्यवत्सभामापूर्य व्याख्यानं करोतीति नावः ॥ ३७ ॥ अ
थ पौषधानुष्टानविषयां पृवां मनसि कृत्वोत्तरमाहए
॥ मूलम् ॥ नदिच्छमि चनदसि । पंचदसमीन पोसहदिणंति ॥ एयासु पोसहवयं । संपु. नं कुण जं सहो ॥ ३० ॥ व्याख्या-नदिठ० नद्दिष्टा विशेषपर्वत्वेन प्रवचने प्रसिद्यास्तिथयस्ताश्चतुर्मासकसांवत्सरिकमहाकल्याणिकदिनान्युच्यते. तथाष्टमीचतुर्दश्यौ प्रतीते, पंचदशीशब्दोक्तेः पूर्णिमामावास्ये च, सामान्यपर्वतिथयः, तत नद्दिष्टाश्च अष्टमी च चतुर्दशी च पंचदश्यौ च नाहि. थाष्टमीचतुर्दशीपंचदश्यः, तुरखधारणे, एता एव तिथयः, पोसहत्ति पौषधदिनमिति, पौषधं पर्वानुष्टे. यो व्रतविशेषस्तस्य दिनं, इतिशब्द नत्तरवाक्यसमाप्ती, कारणमाह-एयासुत्ति एतासु नद्दिष्टादि षु पर्वतिथिषु पौषधव्रतं संपूर्ण चतुर्विधं, यद्यस्मात्कारणात् करोति श्राफ उपलदाणात् श्राधिकापीति. यदि वा नद्दिष्टेति सामयिकी संज्ञा अमावास्यावाचिका, तत नद्दिष्टा अमावास्या, अष्टमीचतु | र्दश्यौ च प्रसिझे. पंचदशी पूर्णिमा, उपलदणत्वाचतुर्मासकपर्युषणामहाकल्याणिकान्यपि गृहीताः |