________________
संदेह- नि. शेषं गाथाव्याख्यानं प्राग्वदेवेति गाथार्थः ॥ ३० ॥ नन्वष्टम्यादितिथिषु महाकल्याणिकेषु च | का। येनैकादशादितपोन्निग्रहो गृहीतः स कदाचिजनयोोंगे सति किं करोतीत्यत थाह
॥ मूलम् ॥ जश् कहवि अठमी चन्दसी य । तबवि य हो वयजोगो ॥ वयसदेणं भ| | नियमो कलाणमाईसु ॥ ३० ॥ जय० यदीति संभावनायां कथमपि तिथिपातवशात् स्वन्नावादा केषांचिछि कल्याणकानां तयोरेव तिथ्यो वात् अष्टमी चतुर्दशी वा नवतीति क्रिया योज्या, चशब्दाद् ज्ञानपंचम्यादिविशिष्टतिथयश्च भवंति. तत्रापि चाष्टम्यां चतुर्दश्यां वा भवति व्रतयोगश्च. चशब्दोऽत्र योज्यः, असंमोहाय व्रतशब्दं विवृणोति. वयत्ति व्रतशब्देन मकारोऽलादणिकः, भएयते नियमोऽनिग्रहः, कल्याणादि ह कल्याणार्थ तपोऽप्युपचारात्कल्याणं, कल्याणकतप यादौ पूर्वमस्येति कल्याणादि, मकारोऽलादणिकः ॥ ३५ ॥ ततः
॥ मूलम् ॥ तस्संजोगे जो कोवि । गुरुतरो निवियाश्च नियमा ॥ सो कायवो जं निवि-यंति एगासणागुरुयं ॥ ४० ॥ व्याख्या-तस्स तयोः पूर्वोक्ततिथिव्रतयोः संयोगस्तत्संयोगस्त| स्मिन् , अत्र सप्तम्यर्थे पंचमी, व्यत्ययोऽप्यासामिति वचनात् , यः कोऽपि तपोविशेषो गुरुतरो बृह- |