SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ संदेह - मांतरं चाद टीका १० ॥ मूलम् ॥ - पढमगुणठाणे जे । जीवा चिति तेसि सो पढमो || होइ इद दवधम्मो । नामे ॥ १० ॥ व्याख्या - पढम० मिचदिही १ सासायणे य २ | तह सम्म मि - दि ३ ॥ विरसम्म दिही ४ । विरयाविरए । प्रमत्ते य ६ ॥ १ ॥ तत्तो य अप्पमते 9 । नियट्टि निय िवायरेसुहुमे १० | वसंत ११ खीणमोहे १२ । होइ सजोगी १३ अजोग| १४ य ॥ २ ॥ इत्येषां चतुर्दशगुणस्थानकानां मध्ये प्रथमगुणस्थानके मिथ्यात्वनाम के ये केचन जीवास्तिष्टंति तेषां स प्रथमो भवति घटते. इह यनयोर्डव्यधर्मभावधर्मयोर्मध्ये द्रव्यधर्मः, स वित्तिय विशुधर्म इति ज्ञेयं, पदैकदेशे पदसमुदायोपचारात्, द्वितीयनाम्ना प्रसिद्ध इ. त्यर्थः ॥ १० ॥ उक्ते द्रव्यधर्मसंभवस्वरूपे, संप्रति नावधर्मस्य ते यद || मूलम् ॥ - विरगुणठाणासु । जे य ठिया तेसि नावनं बीजं । तेण जुया ते जी - वा । हुंति सबीयासु ॥ ११ ॥ व्याख्या - विर५० विरगुणठाणेत्यत्र पदैकदेशे पदसमुदायोपचारात् विरतसम्यग्दृष्टिगुणस्थानादयः तेषु ये पुनर्नव्याः, च पुनरर्थे स्थितास्तेषां
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy