SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ संदेह ॥७॥ श्दानी प्रतिश्रोतोगामिस्वरूपस्य सुखावबोधार्थ पूर्वमनुश्रोतोगामिस्वरूपमाह१ ॥ मूलम् ।। जेण कएणं जीवो । निवडश संसारसागरे घोरे ॥ तं चेव कुण कङ । - ह सो थाणुसोयगामीन ॥ ७ ॥ व्याख्या-जेण० येन केनापि सर्वज्ञमतोत्तीर्णन कर्मणा कृतेन मकारो लादणिकः प्राकृतत्वात्. जीवो निपतति संसारसागरे घोरे, तत्प्रयोगस्य यत्प्रयोगापेक्षितत्वाद्य श्त्यध्याहार्य, श्ह जिनमते सोऽनुश्रोतोगाम्येव. तु शब्दस्यैवकारार्थत्वादित्यर्थः ॥ ७॥ अथ प्रतिश्रोतोगामिलदणमाह ॥ मूलम् ॥-जेणाणुगणेणं । खविय नवं जति निव्वुझं जीवा ॥ तकरणरुई जो किर । नेन पमिसोयगामी सो ॥ ॥ व्याख्या-जेणाणु० येन सर्वझोक्तत्वात्सुकृतानुबंधिहेतुनानुष्टानेन व्यस्तवरूपेण भावस्तवरूपेण वा करणीयेन दपयित्वा निस्तीर्य नवं नवोदधि, नदधिशब्दोऽ- | व ज्ञेयो रूपकनिर्वाहाय, यांति निर्वृतिं जीवा नव्यसत्वाः. तकरणरुशत्ति तस्यानुष्टानस्य करणं त करणं, तत्र रुचिरन्निलापो यस्य स तत्करणरचिः, यः किलेत्याप्तवादे, प्राप्ताः खट्वेवं वदंति, स | प्रतिश्रोतोगामी ज्ञेय इत्यर्थः. ॥ ए॥ अधुना गुणस्थानकमाश्रित्य द्रव्यधर्मस्य संनवं तस्य ना- )
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy