________________
टीका
संदेह - तुगर्ने विशेषणमाह-' यसुहोति अशुद्धः ताए सो चयसुनिस्समित्याद्यागम तात्पर्यपर्यालोचनावधारितनिषेधया कलुषितत्वान्मलिनः शुरुत्वादित्यर्थः श्यता निश्राचैत्यमुक्तं चः समुच्चये, ततो न केवल विधिचैत्यं द्रव्यधर्मः, निश्राचैत्यमपि. एवं बिंबादीनामपि द्रव्यधर्मत्वं नावनीयमित्यर्थः. G ॥ ६ ॥ स भवति द्रव्यधर्मो धर्माभास इत्यर्थः, धर्मशब्दस्यान्वर्थरहितस्यात्र लोकरूढ्या प्रवृत्तत्वात्, स्वयमेव सुत्रकृद् द्रव्यशब्दार्थ विवृणोति व्यपदाणोत्ति प्रधानो धर्मः, यप्रधानता चास्य जाति - ज्ञातिकदाग्रहकषायाद्यवलेपनावनावितत्वेन सुकृतासाधकत्वात् यत एव नैव निवृत्तिं कृत्स्नकर्म दायaणां जनयति संपादयति कथितः प्रथमो द्रव्यधर्मः, छाथ नावधर्ममाह
॥ मूलम् ॥ - सुद्धो धम्मो बीजं । महिन पडिसोयगामीहिं ॥ 9 ॥ व्याख्या - सुद्धो धम्मो सिोयगामी हिंत्ति शुद्धः सिद्धांत विहितविधिपवित्रत्वान्निर्मलः, अविध्यंशामिश्रितत्वात्केवलश्च स एव जिनगृह कारापणादिः, द्वितीयो धर्मो नावधर्म इत्यर्थः, अत एव महितः पूजित इत्यर्थः, कैरित्याह- प्रतिश्रोतोगामिभिः प्रतिश्रोताः संसारोत्तारमार्ग इति णुसोन संसारो । परिसोड त स्स उत्तारो ॥ इति वचनात् तेन गवंतीत्येवंशीलाः प्रतिश्रोतोगामिनस्तैर्मोदार्थिभिरित्यर्थः ॥
"