________________
संदेह ॥ मूलम् ॥–गड्डरिपवाहन जो । पश्नयरं दीसए बहुजणेहिं ॥ जिणगिहकारवणाई । सु.
| त्तविरुको असुझो य ॥ ६ ॥ सो होश दवधम्मो । थपहाणो नेय निव्वुई जण ॥ व्याख्या| गड्डरिप० अपहाणोनेय निव्वुई जणत्ति, गडरीणामौरणीनां प्रवाहः स्थितिर्गड्डरीप्रवाहः, यत्र कच
न ग दावेका याति, तत्र तदन्ययूथमप्यविचारितफलाफलं तत्पृष्टलमं यातीति, अत्र गर्लोपमे क. स्मिंश्चित्कार्ये कदवलेपाकश्चित्प्रवृत्तस्तत्प्रत्ययात्तत्रान्येषामविचारपूर्विका प्रवृत्तिलदाणया गड्डरीप्रवाहशब्देनोच्यते, ततो गड्डरीप्रवाहतो गड्डरीप्रवाहमाश्रित्येत्यर्थः. यः प्रतिनगरं नगरे नगरे दृश्यते बहु. जनैः सुगुरूपदेशबाघैः सहर्षमाद्रियमाण इत्यर्थः. स किंरूपो जिनगृहकारापणमादिर्यस्यासौ जिनगृहकारापणादिः, यत्र जिनगृहग्रहणेनोपलदाणत्वात् शेषजिनकिंवादिनवक्षेत्राणां ग्रहः. कारखणेय. त्र इस्वत्वं प्राकृतत्वात्. श्रादिशब्दात्सामायिकादिभावस्तवग्रहः, अव्यधर्मस्य कार्यसाधकत्वे हेतुगर्न विशेषणमाद-सुत्तविरुघोत्ति सूत्रस्य चैत्यनिर्मापणादिविविधविधिप्रकाशकस्य विरुधस्तत्तउत्सूत्रा
चारप्रचारकत्वेन वधविधायी सूत्रविरुधः सूत्रविरुघ्त्वादित्यर्थः. एतेनाविधिचैत्यमुक्तं. अथ तथावि. | धाविधिचैत्यत्वहेतुदोषरहितस्यापि चैत्यादेः साधुनिश्रामात्रदृषितत्वेन द्रव्यधर्ममाविष्कर्तुं दितीयं हे. )