________________
टीका
संदेह- मधिर्मयोर्यो न लक्ष्यते इत्याह
॥ मूलम् ॥–कहमिब पश्ट्टाणं । धम्मो संभव कहमहम्मो य ॥ धम्मोवि हा सो होश । दवनावेहिं सुपसिहो ॥ ५॥ कथमत्र जगति प्रवृत्तानां धर्मार्थकृतोद्यमानां धर्मः संभवति कथम धर्मश्च संन्नवतीति योगः. यद्यपि धर्माधर्मों सामान्येन न झायेते एव, यथात्मनः सुखहेतुर्धर्मः, दुःखहेतुस्त्वधर्मः, तथापि यथाप्रवृत्तानां धर्माधर्मों स्यातां तथा न बुध्येते, यतः सदनुष्टाने प्रवृत्तस्याप्याझाराधनेनैव धर्मः, तहिरोधेन त्वधर्म इत्ययं विशेषो गुरूपदेशं विना पुर्खद इति. धर्मलदात्वे हेतुमाद-धम्मोवित्ति, अपिडूवर्थे, ततो यस्मातोर्धर्मः सुकृतहेतुजिनगृहकारापणादिस्वरूपो विधा, हिप्रकारः, इह जिनमते कथं विधेत्याढ-व्यं च नावश्च द्रव्यभावो. तौ च तौ नेदौ च । द्रव्यन्नावनेदी, तान्यां सुप्रसिद्धोऽतिविख्यातः. तत्र द्रव्यशब्दो गौणवचनः, नावशब्दो मुख्यवचनः, ततश्च गौणो धर्मः स्वकार्यासाधकत्वेनान्वर्थान्यत्वात् द्रव्यधर्मः, मुख्यस्तु स्वकार्यसाधकत्वेन सान्वयत्वासावधर्मः, श्दं च सर्व सुगुरूपदेशेनैव ज्ञायते, नान्यथेति नावः ॥ ५॥ संप्रत्याचार्यः स्वयमेव द्रव्यधर्मभावधर्मों प्रकटयिष्यन् प्रथमतः सार्धगाथया द्रव्यधर्मलदणमाह