________________
टीका
संदेह डिसिघ्तदिसंगेहिं ॥ ३ ॥ व्याख्या-सुगुरु० सुगुरुपददर्शनंप्रति सुगुरुपददर्शनमुद्दिश्येत्यर्थः, कृ.
तोऽभिलाषो मनोरथो यैस्ते तथा तैः कृताभिलारैरपि, अपिरत्रानुक्तोऽपि दृश्यः, श्रावकगणैः परं के| वलं, इष्टः सतामभिमतः स चासौ संगश्च संपर्कश्च इष्टसंगस्तस्य गुरोरिष्टसंगस्तदिष्टसंगः, अशुन्नाश्व ताः कर्मप्रकृतयश्च कर्मदाश्च अशुनकर्मप्रकृतयः, तानिः प्रतिषिष्स्तदिष्टसंगो येषां ते तथा, तैरशुनकर्मप्रकृतिप्रतिषितदिष्टसंगैः ॥ ३ ॥ ततश्च किमित्यत थाह
॥ मूलम् ॥-गीयबाण गुरूणं । अदसणान कहं नवे सवणं ॥ सवणं विणा कहं पुण । धम्माधम्मं विलकिङा ॥ ४ ॥ व्याख्या-गीयबाणंति, गीतार्थानां सम्यक्सूत्रार्थविदां गुरूणां ध. र्माचार्याणामदर्शनात्तत्संगम विनेत्यर्थः, कथमित्याक्षेपे कथं केन प्रकारेण भवेत् श्रवणं जिनवचनाकर्णनं ? कथमपि न नवतीति नावः. ततः श्रवणं विना कथं पुनः, पुनःशब्दो विशेषणार्थः, सत्कृत्यजन्मा जीवगुणो धर्मस्तविपरीतस्त्वधर्मः, धर्मश्चाधर्मश्च धर्माधर्म समाहारत्वादेकत्वं, विलदयते?
प्रवृत्तानां धर्म श्वं प्रवृत्तानामधर्म इति विशेषेण झायते, श्दमत्राकूतं, यौ धर्माधर्मो गुरूपदे| शयोगेऽपि लदौ, तौ तदनावे कथं लदायितुं शक्यावित्यर्थः ॥ ४ ॥ ननु कोऽसौ विशेषो ध. )