________________
संदेह तरं परंपरं च, पुनः प्रत्येकं हिधा कर्तृश्रोतृनेदात्. तत्र संदेहसंदोहापहरणे कर्तुरनंतरं प्रयोजनं यः | टीका
थावस्थितजिनवचनप्रकाशनं, श्रोतुश्च तत्वपरिझानं, परंपरं तु योरपि परमपदावाप्तिः. थथ व्यतिरेकेण ग्रंथविधानप्रयोजनमाह-मिबत्तमन तमन्नहा होसंसश्यंति. अन्यथा उत्तरदानं विना अत एभ्यो हृदयस्थितसंशयेभ्यस्तत्सांशयिकसंझं मिथ्यात्वं विपरीतबोधरूपं भवति संशयाबूनामिति शेषः. यतो मिथ्यात्वं पंवधा, तक्तं-जीवाश्पयबेसु । जिणोवळेसु जा असदहणा १ ॥ सद्दहणाविय मिना । विवरीयपरूवणा जा य ३ ॥१॥ संसयकरणं जं चिय ४ । जो तेसु अणायरो पयजेसु ५॥ तं पंचविहं मिबत्तं । तद्दिठी मिबदिछी य ॥२॥ इति. ततः प्रथमं सांशयिकं, क्रमेण शेषाण्यप्यश्रधानादीनि नवंति. अत्रायमाशयः-यदि गुरवः सम्यगुत्तरं न दद्यस्तदा माद्यतस्ते संदेहा गुणाधिकमपि प्राणिनं पातयंत्येव, यावन्मिथ्यात्वं नयंतीति गायाध्यायः ॥२॥ नन्वेतावान प्रयासो न युक्तो यावता यस्य कस्यापि यदा कदापि संदेह नत्पत्स्यते स यदि तत्व निर्णिनीषुस्तदा तत्दाणमेव गुरुपादमूले गत्वा तऽपदेशानिःसंदिग्धो भविष्यतीत्यत आह
॥ मूलम् ॥–सुगुरुपयदंसणं पश् । कयानिलासेहिं सावयगणेहिं । परमसुहकम्मपमिप्प-)