________________
संदेह - | गणित सावि सत्ति || ६ || व्याख्या - जा० यत्रासने चतुष्कपट्टादौ दमपि निषणः टीका कृतासनस्तत्रमत्येव, तुरेवार्थः, संख्यायां व्यासनगणनायां तथा यत्र फलकादौ कम्पिीत्यत्र धनुस्वारः प्राकृतत्वात्, कटिरपि पृष्टप्रांतमपि, हुर्विस्मये, दीयते सापि शय्या शयनीयं गण्यते, किं पुनः १० खट्वादिरित्यपेरर्थः इतिशब्दस्तथाविधस्यान्यस्यापि वस्तुन उपलक्षणार्थः ॥ ६९ ॥ ततश्च कि - मित्यत आह
॥ मूलम् ॥—तो बहुकऊपसाह - कवि परिभम सुबहुठाणेसु । सो सयणास माणं । संघ कुकर थोवं ॥ ७० ॥ व्याख्या - तो० यत एवं शयनासनव्यवस्था ततो बहुकार्यप्रसाधनकृतेऽपि किं वाच्यं कार्यं विनेत्यपेरर्थः, परिभ्रमति पर्यटति य इति दृश्यं यः परिप्रहपरिमा
सामान्यप्रत्याख्यान वा सुबहुस्थानेषु प्रजूततरगृहहट्टप्रासादादिषु संशयनाशनमानं संघते ऽतिक्रामति यदि किंस्यादित्यत याद - यदि करोति किलेति संभावनायां परिग्रहपरिमाणांगी कारकाले एकाशनादिप्रत्याख्यान वेलायां वा स्तोकं शयनासनमानमिति वर्तते, संकटनियमात्यर्थमप्रमादसाध्यास्तस्मान्नियमप्रतिपत्तिण एव बहुतरं करोतीत्यर्यः ॥ ७० ॥ याद - नानाजातय स्तंमुखाः पृ