SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ संदेह थग्नाजनपकाः संतः किमेकं ऽव्यमनेकानि वेत्यत आह ॥ मूलम् ॥-नाणाजाश्समुप्भव-तंमुलसिद्धं पुढो भवे दवं ॥ निचयनएण ववहारटीका य नए दवमेगं तु ॥ ११ ॥ व्याख्या-नाणा० नानाजातिषु षष्टिकलमशाब्याद्यवांतरजातिविशेषे. एए षु समुद्भवंतीति नानाजातिसमुन्नवास्ते च ते तंमुलाश्च नानाजातिसमुन्नवतंमुलाः, सिघमित्यत्र लिंगवचनव्यत्ययः प्राकृतत्वात. ततः सिघाः पृथक्पृथक् भाजनेषु राघाः, ततः पृथक्पृथक निन्नं जिनं नवेद् डव्यं, अत्र वीप्साप्रधानः पृथक्शब्दः सिष्शब्दद्रव्यशब्दमध्यस्थो घंटालालान्यायेन पृथक्पृथक् सिघाः पृथक्पृथक् द्रव्यमित्येवमुन्नयत्र योजितः. केन निन्नद्रव्यत्वमित्याह-निश्चयेन नयेन, स हि तेषां विन्निन्नरसवीर्यविपाकत्वात् भिन्नद्रव्यतां मन्यते, व्यवहारतो व्यवहारमाश्रित्य नये व्यवहारनये श्यर्थः. द्रव्यमेकमेव, तुरेवकारार्थः, व्यवहारनयतस्तु तेषामेकजातीयत्वादेकद्रव्यतामाहननु जलकणेत्यादिगाथायां प्रागन्निहितोऽयं विचार इत्यत्र पुनः पाच्यमानः कथं न पुनरुक्तदोषाय ति, सत्यं, किंतु भिन्नपृवानुरोधादिदमुक्तं, अत एव भंग्यंतरेणोत्तस्तिं, यदि वा पूर्वत्राराघानां धा. : । न्यानामेकद्रव्यत्वमुक्तं, ह तु राधानामिति न पौनरुत्यमित्यर्थः ।। ११ ।। अथ प्रागवंद्यत्वेनोपपा.
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy