SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ संदेह- दितानपि पार्श्वस्थादीनुद्दिश्य कश्चिदाह-नवमी वंदनीया एव, पूज्यश्रीमदभयदेवसरिनिरेकाद | शपंचाशकवृत्तावमीन्निः सह संवासस्य पंचदशपंचाशकवृत्तावमीषामालोचनादानस्य च समर्थितत्वात, । तच्च यं वंदनकाविनाभूतमित्यत पाह ॥ मूलम् ॥-पंचासगेसु पंचसु । वंदणया नेव साहुसवाणं ॥ लिहिया गीयबेहिं । अन्नेसु य समयगंथेसु ॥ १२ ॥ व्याख्या-पंचास० यतिधर्मपंचाशकालोचनापंचासकयोः प्रकरणयोर्बहुवचनं प्राकृतत्वात्, पंचसु पार्श्वस्थावसन्नकुशीलसंसक्तयथाबंदाभिधेषु साध्वान्नासेषु वंदनकानि वंदनानि, पुल्लिंगं प्राकृतत्वात्, नैव साधुश्राघानां लिखितानि नसर्गतो विधेयतया समर्थितानीत्यर्थः. गीताथैः संविम श्रुतधरैः, तथान्येषु, चः समुच्चये, ततो न केवलं पंचाशकयोः, अपरेष्वपि समयग्रंथेषु वंदनानि न लिखितानि इत्यत्राप्यनुवर्तनीयं. अयमन्निप्रायः-यद्यपि पार्श्वस्थादीनां वंदनसंवासाद्यन्यथानुपपत्त्यैवात्र लन्यते तथाप्यपवादिकमेव तत्, तछेतूनां संवासादीनामेव तावदापवादिकत्वात्. अन्यथा पासबसंकमोवि य । वयलोवो तो वरमसंगो इति न प्रतिपादयेयुः श्रीधर्मदासगणयः, प्रतिपादितं च तैरेवं, तस्मादापवादिकमेव, यदाहुर्भद्रबाहुस्खामिपादाः-खितमि संवसिङा ।।
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy