SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ संदेह- जस्स पभावेण निरुवसग्गं तु ॥ मंमि य परितप्पश् । साहूणं आगमन्नूणं ॥१॥ एवं विहस्स टीका | कुङा । नप्पन्ने कारणप्पगारम्मि ॥ कलिकण जहाजुग्गं । वायाईणि न समग्गाणि ॥२॥ ३ | त्यादि. एतच्चास्माकमप्यन्निमतमेवेत्यर्थः ॥ ३२॥ ननु चैत्यादौ श्राविकाणां साधूपदेशश्रवणे का व्यवस्थेति पृष्टे सत्याह ॥ मूलम् ॥ देवालयम्मि सावय-पोसहसाला सावयाणेगे ॥ जश् हुंति तेवि तिपणठ। साविया जति निसुणंति ॥ ७३ ॥ व्याख्या देवा० देवालये अनिश्राकृतचैत्ये, तदभावे निश्राकतचैत्येऽपि श्रावकपौषधशालायां वा, वाशब्दोऽत्र गम्यः, अनेके श्रावका यदि नवंति, अनेकत्वमे. वाह-तेपि जघन्यतस्त्रयो मध्यमतः पंच अष्टौ वा, नत्कृष्टतो जघन्यमध्यमसंख्यात उपरिवर्तिनः, यदि भवतीत्यत्रापि योगः, ततः श्राविका यांति साध्वधिष्टितस्थानं शृएवंति च तधर्मकथां, नान्यथा, श्राविका इति बहुवचनमेकाकिन्याः स्त्रियः साधूपाश्रये गमननिषेधार्थमिति गाथार्थः ।। ७३ ॥ ननु यत्र धर्मोपदेशका गुरखो न भवति तत्र श्रावको यथाज्ञातं किंचित् कथयति न वेति सार्धगाथया पृबामनूद्य तदर्धेनोत्तरमाह
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy