SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ संदेह - टीका ए ॥ मूलम् ॥ —- जइ कोइ अनिम्गहिन । टिप्पणयं यन्नसावयग्गदियं । पालंतोवि हु तं सुगुरु- दंसणे कुइ मुकलयं ॥ ६८ ॥ व्याख्या - ज५० यदि कोऽपि गुरुविरहित देशवास्तव्यः, प भिग्रहा व्रतनियमास्तैश्चरतीत्यानिग्रहिकः, प्रतिधर्मार्थितयात्मसादिकप्रतिपन्नद्दादशव्रत नियम इत्यर्थः, टिप्पनकं टिप्पनक्शब्देनोपचाराट्टिप्पनकस्थ परिग्रहपरिमाणमुच्यते तच्चान्यश्रावकगृहीतं पालयनपि यथोक्तमर्यादया निर्वाहयन्नपि, हुः संभावने, ततः संकीर्णनियमत्वादिदं यावजीवं निर्वादयितुं न शक्ष्यामीत्येवं कुतोऽपि संभावयेत्, तत्परिग्रहपरिमाणं सुगुरुसंगमे करोति मुत्कलकं, तन्मुत्कल करणे नास्ति दोष इति नावः यतो गुरुसादिक्ये व्रतप्रतिपत्तिः सफला, न तु तत्साक्ष्य विरहितेत्यर्थः ॥ ६८ ॥ यथानंतरमत्र सूत्रपाठतो बहुकोत्या दिगाथा दृश्यते, परं सा 'जासणे निसन्नो ' इत्यादिगाथया ऊर्ध्व मेवार्थेन संगछत इति सैव पूर्व व्याख्यायते . व्यत्ययः पुनर्लेखकौ - गुण्याकाasaisani संगतिः नन्वल्पकालमपि यवासनादि क्रियते तदपि जोगोपनोगते सनशयनसंख्यायां गण्यते न वेति प्रश्ने प्रत्युत्तरमाद - ॥ मूलम् ||—जन्नासणे निसन्नो । खपि तं लग्गए उ संखाए || जब कर्मिंपि हु दिइ
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy