SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ संदेह भएयते, राजिका कृष्णिका दिदले न नण्यते इति. अत्र यद्यप्युद्देशक्रमेण पूर्व संगरपृचाया उत्तरं टीका | दातुमुचितं, तथाप्यल्पवक्तव्यत्वात् शूचीकटाहन्यायादादौ राजिकापृवाया उत्तरं दत्तमित्यदोषः ॥ ॥ १३६ ॥ नक्तं राजिकानामदिदलत्वं, अयात्रैवार्थे हेतुमाह ॥ मूलम् ॥-वरहासाश्सु गणेसु । ता जंघाणगंमि पस्कित्तुं ॥ पीलिङती तिलसरि-सवुवतिलं चियमुयंति ॥ १३७ ॥ व्याख्या-वर० वरहासो देशविशेषः स ादिर्येषां तानि, तथा तेषु वरहासादिषु स्थानेषु ता राजिका यद्यस्माद् घाणके यंत्रविशेष प्रदिप्य पीड्यमानास्तिलसर्षपा श्व तैलमेव मुंचंति, अयमर्थः-राजिका दलक्ष्यवत्योऽपि न दिदलं स्निग्धत्वाचारुकुलिकावत्, द्विदलं हि तदेव भवति यत्र स्वनावतो निःस्नेहे द्विदले नवतः, यमुक्तं श्रीपूज्यैरेव स्वोपझप्रकरणांतरे-जम्मिय पीलिङांते । मयपि न नेहनिग्गमो हुका ॥ इन्नि य दलाई दीसंति । मित्रगाव तं विदलं ॥ १॥ इति. तथा चान्यैरप्युक्तं-जम्मि य पीलिङते । दवे नेहो न होतं बिदलं ॥ विदलं पिहु निप्पन्नं । नेहजुयं होश नो बिदलं ॥२॥ इत्यर्थः ॥ १३७ ॥ अथ संगरपृबायामुत्तरमाह
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy