SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १० संदेहः क्रियया योदयते, सोऽपि भदायेत्, गुमव्यतिरिक्तमुत्करलीकृतसर्वविकृतिकोऽपि, किं पुनः परित्यक्त सर्वविकृतिक श्त्यपेरर्थः, न भदयेदेव खंडादीन, आदिशब्दाहर्षोपलादिसंग्रह श्यर्थः ।। १३३ ॥ युक्तं नियमितविकृतिप्रतिवद्योत्कटद्रव्याणामुत्सर्गेणाभदाणं, अपवादतस्तनदणमाह ॥ मूलम् ॥-ज पित्ताशेरोगो । सो खंडाईहिं नवसमे तस्स ॥ ता तग्गहणं जुत्तं । रस. गिडीए न तं भुंजे ॥ १३४ ॥ व्याख्या-ज२० यदि पित्तादिरोगः प्रकुपितः स्यादिति गम्यं, स खंडादिभिरुपशाम्यति, तस्य भुक्तसर्वमुत्करलीकृतविकृतिकस्यापि निर्विकृतिप्रत्याख्यानिनोऽपि वा, ता तदा तद्ग्रहणं खंडादिभदाणं युक्तं समीचीनमागमोक्तत्वात्, आगमे ह्यागाढयोगिनामप्येतनदाणमनुझातमस्ति, किं पुनरनगाढयोगिनां ? आविःकृतत्वात्, एतेन यः कश्चिदेषां विकृतिसमानदोषत्वं ब्रूते तदपास्तं वेदितव्यं, परं रसगृष्ट्या स्वादलांपटयेन पुनर्न तत् खंडादिकं चुक्ते, न तनदाणं यु. क्तमित्यर्थः ॥ १३॥ ॥ अथ संगरराजिका द्विदलं नवंति वा न वेति पृनामनुद्योत्तरमाह___॥ मूलम् ॥-जं संगरराईन । हवंति विदलं न वत्ति पुछान ॥ तवं नन्न रा-ध्यान | विदलं न नन्नति ॥ १३६ ॥ व्याख्या-जंसं० यत्संगरराजिका भवंति हिदलं न वेति पृछा, तत्रैवं ।
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy