SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ संदेह-| रिस्स दिऊए दंमो ॥ इद मुकोवि न मुच्चसि । पर यह दो नवालंनोति ॥ २ ॥ इयर्थः ॥ टीका ॥ १३१ ॥ इत्युक्तं शिथिलाचार्य दत्तालोचनाया अप्रामा एवं ननु यत्र दिने यावत्यो विकृतयः प्रत्याख्यातास्तत्र तासामेकहित्र्यादिप्रत्याख्यात विकृतीनामुत्कृष्टद्रव्याण्यपि न कल्प्यंत एव तेषां तद्विकृति - १० गतत्वेन तत्तद्दिकृतिसमानदोषत्वात, इति केषांचिन्मतमाकर्ण्य संशयानस्य पृच्छामाह - || मूलम् ॥ - दोतिन्निय विगइन । पञ्चकंतेण मुकला न कया । ता न नोयणसमए । सवाभुत्ता गुडे विणा || १३२ || व्याख्या - दोतिन्नि हे तिस्रो वा, चकारो वाशब्दार्थे, विकृतयो घृतादिकाः प्रत्याख्याताः प्रत्याख्यानं कुर्वता मुत्कलीकृताः, ताच जोजनसमये सर्वा यावत्यो मुल्कखीकृतास्तावत्य एवेत्यर्थः, भुक्ता गृहीता इयर्थः परं गुडेन विना न गुडो भक्ति इत्यर्थः ||१३|| ॥ मूलम् ॥ ता खंमसकरान । सो भुंज किं न वत्ति इय पुछा || उत्तरमेयं तच न । सोविन कि माई ।। १३३ ।। ता खंम० ततः खंमशर्कराः, बहुवचनात् खंडशर्कराज्यां व्यतिरिक्तान्यपि गुडप्रतिबोत्कृष्टद्रव्याणि गृह्यंते, स भुंक्ते न वा इत्येवंरूपा पृवा, यथोत्तरं, निर्विकृति - कवक्तव्यतायां सामान्येन किंचिदुक्तमपि विशेषतः पुनरप्याद - उत्तरमेतत्तत्र पृच्छायां तुरेवार्थः,
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy