________________
१०७
संदेह अथास्या एव दृष्टांतपूर्व व्यर्थतामाहटीका ||
॥ मूलम् ।। एहवि अजाणते । पञ्चकाणंपि जं मुसावान ॥ बालोयणावि एवं । ग. दिया हुका मुसावा ॥ १३१ ॥ व्याख्या-एह द्वयोरपि, चः पूरणे, प्रत्याख्यानग्राहितदायकयोः, अजाणंतत्तिपदेन प्रत्याख्यानचतुर्भगी सूचिता, सा च प्रसिघा, ततोऽझानतो नवं अज्ञानत्वं प्रत्याख्यानसूत्रार्थविधिप्रभृतिपरिझानाभावस्तस्मिन् सति प्रत्याख्यानमेकाशनायपि, किं पुनः सम्यक्त्वदेशविरत्यादयः? गृहीतमित्यत्र योज्यं, ततो गृहीतं प्रतिपन्नं यद्यस्मात्कारणान्षावादो व्यर्थमित्यर्थः, एष दृष्टांतः, अथ तं प्रस्तुतार्थे योजयति, तथाहि अालोचनापि प्रायश्चित्तमप्येवं प्रत्याख्यानवत् नन्नयोरजानत्वे गृहीता सती नवेन्मृषावादो निर्थिका पापाबेदकत्वात्, प्रायश्चित्ताशोधकत्वाच. यद्यपि प्रायश्चित्तं अपराधविषयत्वेन कष्टावहत्वेन च दंड एव, तथाप्यनुपकृतवत्सलैः पर. मार्थविद्भिः परमर्षिनिरपराधविषनिग्रहदमतया पीयूषमहौषधकल्पं प्रायश्चित्तमिदमादिष्टमिति. तस्मिन लब्धे भव्यरिचमात्मा समाश्वासनीयः. यथाहि-दंमसुलहमि लोए। मा यधिरं कुणसु दमिनमिति ॥ एस उलहो हु दंडो । नवदंडनिवारणो जीव ॥ १ ॥ तुमए चेव कयमिणं । न सुष्का