SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ संदेह ॥ मूलम् ।।—पढमो नस्सग्गेणं | सुझो अववायन बीन तश्न ॥ पुण श्रचंताववायन । | टीका कम्मि हो कस्सविय ॥ थाणावप्नो नंगो। एस चनबो त दोसा ॥ १३० ॥ व्याख्या-पढ० प्रथमभंग नत्सर्गेण शुधः, अपवादतः पुरुषविशेषादिकारणमाश्रित्य हितीयोऽपि शुधः, तृतीयः पु. १०६ नरत्यंतापवादतः कस्मिंश्चिदेव प्रस्तावे नवति शुरू इत्यनुवर्तनीयं, कस्याप्येव, चोऽवधारणे, अंया. वस्थां प्राप्तस्यैवेत्यर्थः, अंत्यावस्थां प्राप्तो हि सुगुरूणामप्राप्तौ खब्वनंतःखखनिः सशस्यमरणं माभू. दित्यनर्हस्यापि पार्श्वस्थादेः पार्थं आलोचयत्येव, आलोचना हि परसादिकैव कार्या. उत्तीसगुणसमन्ना-गएण तेणावि अवस्स कायबा ॥ परसकिया विसोही । सुववहारकुसलेण ॥ १॥ जह सुकुसलोवि य विङो । अन्नस्स कहे अप्पणो वाहिं। सोऊण तस्स विऊस्स । सोवि परिकम्ममारन॥२॥ एवं जाणंतेणवि । पायबित्तविहिमप्पणो सम्मं ॥ तहवि पागडययरं । आलो. एयवयं हो ॥ ३ ॥ प्रकटतरं सादिकमित्यर्थः. बाझाबाह्यो भगवभिः कथमपि नादिष्टः, भंगो नेद एष स्वयमझानेनाज्ञानस्यैव पार्श्वे गृहीतालोचनेत्येवंरूपश्चतुर्थः, ततः कारणादोषोऽनंतर नवव्रमण । खदाण इत्यर्थः ॥ १३० ॥ श्युक्तो मुग्धगृहीतशिथिलसृरिदत्तालोचनाया अनोनयात्मकेन दोषः ।
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy