SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ संदेह - ॥ मूलम् ॥ - आलोयणा चननेया । परदो रहम्मि पढमन भंगो || परमि पण रहो टीका | पुण । चीन पर हो विजम रहे || एसो तश्न जछेव । अएरिहा दोवि सो चहो उ ॥ १२७ ॥ व्याख्या - पालोयणा० आलोचना विकटनरूपा प्रायश्चित्तरूपा वा चतुर्भेदा आलोचकालोचना१०५ चार्यगतार्ह त्वानईत्वरूपभेदान्यां चतूरूपा, तद्यथा - खरढोति यह वैराग्यादिगुणसंपन्नः शुद्दिग्रहणयोग्य व्यालोचकः, तथा अहः घ्याहारवत्वादिगुणसंपन्नतया शुद्धिदानयोग्य खालोचनाचार्यस्त - स्मिन्, ततश्च अर्हे यालोचनाचायें ई आलोचक इत्येष प्रथमो भंगः, यत्र सप्तम्यं तं पदं गुरुवाचकं, प्रथमं तत्त्वालोचकवाचकं ज्ञेयं, पदव्यत्ययस्तु गाथाबंधानुरोधात् तथाऽनईः पुनर्द्दितीयः, बाल्येऽपि कारणमाश्रित्य स्थापिते गुरावनन्यस्तविशिष्टशास्त्रत्वात, व्यभ्यस्तविशिष्ट श्रुते कस्मिंश्वित्पार्श्वस्थादौ वा पर्दः, घ्यालोचनासामाचारी कुशलत्वेन योग्योऽपि यदालोचयतीत्येष तृतीयः ॥ ॥ १२७ ॥ जच्चेवत्ति यत्र यस्मिन्, एवशब्दो व्यत्ययेन योज्यः, ततश्चानर्हावेव दावप्यालोचनाचार्यालोचक, स गचतुर्थ एव, तुरेवार्थः इति सार्धगाथार्थः इत्युक्ताश्चत्वारो भंगाः, अथ यो भंगो यथा भवति तं तथा दर्शयन्नेव षटालोचनायाश्चतुर्थभंगवर्तित्वेन सदोषतैवेत्याह
SR No.600383
Book TitleSandehdolavali Tika Vidhiratnakarandikakhya
Original Sutra AuthorN/A
AuthorJinduttasuri, Jaysagar Upadhyay
PublisherShravak Hiralal Hansraj
Publication Year1912
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy