________________
संदेह- णा तिवा मग्गस्स य विराहणेति. अतः शिथिलसूरिपार्श्व गृहीतालोचनानhण दत्तत्वात् स्वकपो.
लकल्पितैः प्रायश्चित्तैः शुध्यन्नावान्न प्रमाणमित्यर्थः ॥ १७ ॥ नन्वेवं सति प्रायश्चित्तदायकस्यैव दोषो न तु ग्राहकस्य, तस्य त्रिकरणशकत्वात्, एवं यो मन्यते तं प्रत्याह
॥ मूलम् ॥-तबनि गाहगस्सवि । दोसो सो दायगस्स अहिययरो ॥ तिबगराणानंगो। याणाए सा जन भणियं ॥ १२ ॥ व्याख्या-तबबि० तत्र तस्यामालोचनायामस्ति ग्राहकस्याप्यालोचकस्यापि दोषो भववृछिरूपः, सखुधरणनिमित्तं । गीयस्सन्नेसणान नकोसं ॥ जोयणस. या सत्तनं । बारस वरिसाइं कायवा ॥ १ ॥ इत्यादिजिनाझोल्लंघनात् स दोषो दायकस्याऽगीता. र्थगुरोरधिकतरः सविशेषः, तीर्थकरासंमतमानमायागौरखदायकत्वेन तस्यात्मपरखंचकत्वात्. यदुक्तंअग्गीन न वियाण । सोहिं चरणस्स देऊण हियं ॥ ता अप्पाणं आलो-यगं च पाडेश संसारे ॥ १ ॥ इति कुत एवं रौद्रदोष श्यत आह–तिबत्ति तीर्थकराझानंगाखेतोः, साझा चै
षामनंतरमेव वदयमाणा तामेवाह-यतो जणितमागमे इति शेषः ॥ १२ ॥ अथागमोक्तमेव | विभणिषुरालोचकालोचनाचार्ययोगकरचनामाह