________________
संदेह - सुखित्वेन परिणतधर्मत्वेन वा प्रायोऽनभ्यस्तसिद्धांतार्थः, तत इति गम्यं, ततः कारणात् कुट्टि रुपेत्य प्राणातिपातकरणं १ दर्पो धावनखड्डा दिप्लवनवल्गनादिकः २ प्रमादः कंदर्पादिः, मद्यादिकं
टीका निधानतया प्राणातिपातादिकरणं वा ३ कल्पः कारणेन गीतार्थस्योपयुक्तस्य यतनयाधाक१०३ |र्मादिसेवनं ४. यडुक्तं जीतकल्पनाये - खाट्टिया विचा । दप्पो पुरा होइ वग्गणादीन ॥ कंदपाइपमा । कप्पो पुण कारणे करणं ॥ १ ॥ इति ततो द्वंद्वः तेषु कुट्टिप्रमाददर्प कल्पेषु, द दर्पात्पूर्व प्रमादस्य न्यासो गाथाबंधानुरोधात् अन्यथा दर्पात्प्रमादस्य लघुतरापराधत्वेनोतत्रैव न्यासो न्याय्यः, नापि नैव जानाति बुध्यते, पापं छिनत्तीति पापचित, अथवा प्रायो बाहुब्येन चित्तं जीवं मनो वातीचारमलमलिनं शोधयतीति निरुक्त्या प्रायश्चित्तं यात्वात्प्राकृते पछितं तयालोचनादिदशनेदभिन्नतया श्राकुव्यादिप्रतिसेवानेदापेक्षापत्तितया वा द्रव्यक्षेत्रकालभावपुरुषाद्यनुसारिदानत्वे न चातिगहनमिति तद्दातुमर्पयितुं, ाथ जानानोऽपि धृष्टतया तत्प्रायश्चितं परं यधिकं प्रायश्चित्तेऽपि प्रायश्चित्तेऽपि प्रायश्चित्तं प्रायश्चित्ते वा प्राप्तेऽतिमात्रमित्यर्थः, ददाति तदाविराधक एवासाविति वाक्यशेषः तमुक्तं – अपचित्ते पत्तिं पचित्ते मत्तया धम्मस्सासाय