________________
संदेह - दियोऽशुनास्ते दिप्रं परिणमयंति, शुनेषु चंदनादिषु कालेणं परिणामो दवइ चिरेत्ति नणियं टीका होत्ति, जलं सरः कूपाद्ये कतरत्पयो भिन्नन्नाजनसंस्थं पूर्वापरकाल नेदादेकनाजनस्थं वापीति शेषः, जिन्नं भिन्नं पृथक्पृथक् जवेत् स्यात् डव्यं परिणामकरोदात्, न तु गंधमात्रनेदात् अन्यथैकस्मिन ४० जलघटे स्तोकाः, पुराणा वा एखाः प्रक्षिपत, द्वितीये तु प्रद्धता न वा चेत्युभयत्रापि गंधभेदाद् द्रव्यदः स्यात्, न चैवं तस्मात्परिणाम कनेदाद् द्रव्यजेद:, तेनैकरूपत्वेन सरसत्वेन वा भिन्नयोरपिस्थानस्थत्वमात्रेण निन्नयो रेखाभिर्मुस्तया च सुरभित्वेन समानं गंधांतरं फोगरंगेन खादिरचूऐन च रक्त वेन समानं वर्णतरं विनीतकेन दामिमल्ल्या कषायत्वेन च समानं रसांतरं ग्रीष्मसूर्यातपेन वह्निना चोष्णत्वेन समानं स्पर्शातरं पृथगापादितयोरपि जलयोन्निद्रव्यता, किं पुनर्यानि परिणामकेन विसदृशनावं नीतानि तेषां सुतरां निन्नद्रव्यतेत्यर्थः यस्यार्थस्यागममूलतां समर्थयति—वणरसज्ञेयजत्ति वर्णश्च रसश्च वर्णरसौ, तयोरुपलक्षणाधस्पर्शयोश्च भेदः, पूर्वस्माहर्णादेर्भावकद्रव्यसांनिध्येनान्यो वर्णादिस्तस्माइर्णरसनेदतो वर्णरसगंधस्पर्शभेद इत्यर्थः, यद्यस्माद् द्रव्यस्य दो व्यभेदः, सोऽपि न केवलं वर्णादीनां समयमतः सूत्रोक्तः, किंतु तद्भेदाद द्रव्य